ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    434. 5. Ubbirītherīgāthāvaṇṇanā
      amma jīvātiādikā ubbiriyā theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ
pattā ekadivasaṃ mātāpitūsu maṅgalaṃ anubhavituṃ gehantaragatesu adutiyā sayaṃ gehe
ohīnā upakaṭṭhāya velāya bhagavato sāvakaṃ ekaṃ khīṇāsavattheraṃ gehadvārasamīpena
gacchantaṃ disvā bhikkhaṃ dātukāmā "bhante idha pavisathā"ti vatvā there gehaṃ
paviṭṭhe pañcapatiṭṭhitena theraṃ vanditvā gonakādīhi āsanaṃ paññāpetvā adāsi.
Nisīdi thero paññatte āsane. Sā pattaṃ gahetvā piṇḍapātassa pūretvā
therassa hatthe ṭhapesi. Thero anumodanaṃ katvā pakkāmi. Sā tena puññakammena
tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ uḷāradibbasampattiṃ anubhavitvā tato
cutā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule
nibbattitvā ubbirīti laddhanāmā abhirūpā dassanīyā pāsādikā ahosi. Sā
Vayappattakāle kosalaraññā attano gehaṃ nītā katipayasaṃvaccharātikkamena ekaṃ dhītaraṃ
labhi, tassā jīvantīti nāmaṃ akaṃsu. Rājā tassā dhītaraṃ disvā tuṭṭhamānaso
ubbiriyā abhisekaṃ adāsi. Dhītā panassā ādhāvitvā paridhāvitvā vicaraṇakāle
kālamakāsi. Mātā yattha tassā sarīranikkhepo kato, taṃ susānaṃ gantvā divase
divase paridevati. Ekadivasaṃ satthu santikaṃ gantvā vanditvā thokaṃ nisīditvā gatā
aciravatīnadiyā tīre ṭhatvā dhītaraṃ ārabbha paridevati. Satthā taṃ disvā gandhakuṭiyaṃ
yathānisinnova attānaṃ dassetvā "kasmā vippalapasī"ti pucchi. Mama dhītaraṃ ārabbha
vippalapāmi bhagavāti. Imasmiṃ susāne jhāpitā tava dhītaro caturāsītisahassamattā,
tāsaṃ kataraṃ sandhāya vippalapasīti. Tāsaṃ taṃ taṃ āḷāhanaṭṭhānaṃ dassetvā:-
      [51]  "amma jīvāti vanamhi kandasi     attānaṃ adhigaccha ubbiri
             cullāsītisahassāni           sabbā jīvasanāmikā
             etamhāḷāhane daḍḍhā       tāsaṃ kamanusocasī"ti
upaḍḍhagāthamāha. 1-
      Tattha amma jīvāti mātupacāranāmena dhītuyā ālapanaṃ, idañcassā
vippalapanākāradassanaṃ. Vanamhi kandasīti vanamajjhe paridevasi. Attānaṃ adhigaccha
ubbirīti ubbiri tava attānameva tāva bujjhassu yāthāvato jānāhi.
Cullāsītisahassānīti caturāsītisahassāni. Sabbā jīvasanāmikāti tā sabbāpi jīvanti,
yā samānanāmikā. 2- Etamhāḷāhane daḍḍhāti etamhi susāne jhāpitā. Tāsaṃ
kamanusocasīti tāsu jīvantīnāmāsu caturāsītisahassamattāsu kaṃ sandhāya tvaṃ anusocasi
anusokaṃ āpajjasīti evaṃ satthārā dhamme desite desanānusārena ñāṇaṃ pesetvā
vipassanaṃ ārabhitvā satthu desanāvilāsena attano ca hetusampattiyā yathāṭhitāva 3-
vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā aggaphale arahatte patiṭṭhāsi. Tena vuttaṃ
apadāne 4-:-
@Footnote: 1 Sī. diyaḍḍhgāthamāha, cha.Ma. saupaḍḍhagāthamāha  2 Sī. ekanāmikā
@3 cha.Ma. yathāṭhātāva  4 khu.apa. 33/37/302
            "nagare haṃsavatiyā            ahosiṃ mālikā 1- tadā
             mātā ca me pitā ceva      kammantaṃ agamaṃsu te.
             Majjhantikamhi sūriye          addasaṃ samaṇaṃ ahaṃ
             vīthiyā anugacchantaṃ           āsanaṃ paññapesahaṃ.
             Gonakacittakādīhi 2-         paññāpetvāhamāsanaṃ 3-
             pasannacittā sumanā          idaṃ vacanamabraviṃ.
             Santattā kuthitā 4- bhūmi      sūro majjhantike ṭhito
             mālutā ca na vāyanti        kālo cevatthamehiti. 5-
             Paññattamāsanamidaṃ            tavatthāya mahāmuni
             anukampaṃ upādāya           nisīda mama āsane.
             Nisīdi tattha samaṇo           sudanto  suddhamānaso
             tassa pattaṃ gahetvāna        yathārandhaṃ adāsahaṃ.
             Tena kammena sukatena        cetanāpaṇidhīhi ca
             jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
             Tattha me sukataṃ byamhaṃ        āsanena sunimmitaṃ
             saṭṭhiyojanamubbedhaṃ           tiṃsayojanavitthataṃ.
             Soṇṇamayā maṇimayā          athopi phalikāmayā
             lohitaṅkamayā ceva          pallaṅkā vividhā mama.
             Tūlikāvikatikāhi             kaṭṭhissacittakāhi ca 6-
             uddhaṃ ekantalomi ca         pallaṅkā me susaṇṭhitā.
@Footnote: 1 cha.Ma. bālikā  2 cha.Ma. gonakāvikatikāhi  3 cha.Ma. paññāpetvā mamāsanaṃ
@4 ka. kaṭhitā  5 cha.Ma. cevetthamehiti  6 kaṭissācittakāhi ca (syā)
             Yadā icchāmi gamanaṃ          hāsakhiḍḍāsamappitā
             saha pallaṅkaseṭṭhena         gacchāmi mama patthitaṃ.
             Asītidevarājūnaṃ             mahesittamakārayiṃ
             sattaticakkavattīnaṃ            mahesittamakārayiṃ.
             Bhavābhave saṃsarantī           mahābhogaṃ labhāmahaṃ
             bhoge me ūnatā natthi       ekāsanaphalaṃ idaṃ. 1-
             Duve bhave saṃsarāmi          devatte atha mānuse
             aññe bhave na jānāmi       ekāsanaphalaṃ idaṃ.
             Duve kule pajāyāmi         khattiye cāpi brāhmaṇe
             uccākulikā 2- sabbattha      ekāsanaphalaṃ idaṃ.
             Domanassaṃ na jānāmi         cittasantāpanaṃ mama
             vevaṇṇiyaṃ na jānāmi         ekāsanaphalaṃ idaṃ.
             Dhātiyo maṃ upaṭṭhanti         khujjā celāvakā 3- bahū
             aṅkena aṅkaṃ gacchāmi        ekāsanaphalaṃ idaṃ.
          4- Aññā mameva nhāpenti      aññā bhojenti bhojanaṃ
             aññā maṃ alaṅkaronti        aññā ramenti maṃ sadā
             aññā gandhaṃ vilimpanti        ekāsanaphalaṃ idaṃ. 4-
             Maṇḍape rukkhamūle vā        suññāgāre vasantiyā
             mama saṅkappamaññāya          pallaṅko upatiṭṭhati.
@Footnote: 1 cha.Ma. ekāsanassidaṃ phalaṃ. evamuparipi  2 cha.Ma. uccākulīnā  3 cha.Ma. celāpikā
@4-4 cha.Ma. aññā nhāpenti bhojenti  aññā ramenti maṃ sadā
@aññā gandhaṃ vilimpanti  ekāsanassidaṃ phalaṃ
             Ayaṃ pacchimako mayhaṃ          carimo vattate bhavo
             ajjāpi rajjaṃ chaḍḍetvā      pabbajiṃ anagāriyaṃ.
             Satasahassito kappe          yaṃ dānamadadiṃ tadā
             duggatiṃ nābhijānāmi          ekāsanaphalaṃ idaṃ.
             Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
             nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
             Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
             tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
             Paṭisambhidā catasso          vimokkhāpi ca aṭṭhime
             chaḷabhiññā sacchikatā          kataṃ buddhassa sāsanan"ti.
      Arahatte pana patiṭṭhāya attanā adhigatavisesaṃ pakāsentī:-
       [52] "abbuhi 1- vata me sallaṃ      duddasaṃ hadayassitaṃ
             yaṃ me sokaparetāya         dhītusokaṃ byapānudi.
       [53]  Sājja abbūḷhasallāhaṃ        nicchātā parinibbutā
             buddhaṃ dhammañca saṃghañca         upemi saraṇaṃ munin"ti
imā dve gāthā abhāsi.
      Tattha abbuhi vata me sallaṃ, duddasaṃ hadayassitanti anupacitakusalasambhārehi
yāthāvato duddasaṃ mama cittasannissitaṃ pīḷājananato dunnissaraṇato 2- anto tudanato
ca "sallan"ti laddhanāmaṃ sokañca taṇhañca abbuhi vata nīhari vata. Yaṃ me
@Footnote: 1 cha.Ma. abbahī  2 cha.Ma. dunnīharaṇato
Sokaparetāyāti yasmā sokena abhibhūtāya mayhaṃ dhītusokaṃ byapānudi anavasesato
nīhari, tasmā abbuhi vata me sallanti yojanā.
      Sājja abbūḷhasallāhanti sā ahaṃ ajja sabbaso uddhaṭataṇhāsallā tato eva
nicchātā parinibbutā. Muninti sabbaññubuddhaṃ taduppadesitaṃ maggaphalanibbānapabhedaṃ
navavidhalokuttaradhammañca tattha patiṭṭhitaṃ aṭṭhaariyapuggalasamūhasaṅkhātaṃ saṃghañca anutta-
rehi tehi yojanato sakalavaṭṭadukkhavināsanato ca saraṇaṃ tāṇaṃ leṇaṃ parāyananti upemi
upagacchāmi bujjhāmi sevāmi cāti attho.
                     Ubbirītherīgāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 34 page 67-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1428              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1428              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=434              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9079              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9137              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9137              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]