ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    436. 7. Selātherīgāthāvaṇṇanā
      natthi nissaraṇaṃ loketiādikā selāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā mātāpitūhi samāna-
jātikassa kulaputtassa dinnā tena saddhiṃ bahūni vassasatāni sukhasaṃvāsaṃ vasitvā
tasmiṃ kālaṅkate sayampi addhagatā vayoanuppattā saṃvegajātā kiṃ kusalagavesinī
kālena kālaṃ ārāmena ārāmaṃ vihārena vihāraṃ anuvicarati "samaṇabrāhmaṇānaṃ
santike dhammaṃ sossāmī"ti. Sā ekadivasaṃ satthu bodhirukkhaṃ upasaṅkamitvā "yadi
buddho bhagavā asamo asamasamo appaṭipuggalo, dassetu me ayaṃ bodhi pāṭihāriyan"ti
nisīdi. Tassā tathā cittuppādasamanantarameva bodhi pajjali, sabbasovaṇṇamayā sākhā
upaṭṭhahiṃsu, sabbā disā virociṃsu. Sā taṃ pāṭihāriyaṃ disvā pasannamānasā
garucittīkāraṃ upaṭṭhapetvā sirasi añjaliṃ paggayha sattarattindivaṃ tattheva nisīdi.
Sattame divase uḷāraṃ pūjāsakkāraṃ akāsi. Sā tena puññakammena devamanussesu

--------------------------------------------------------------------------------------------- page79.

Saṃsarantī imasmiṃ buddhuppāde āḷavikassa rañño dhītā hutvā nibbatti, selātissā nāmaṃ ahosi. Āḷavikassa pana rañño dhītāti katvā āḷavikātipi naṃ voharanti. Sā viññutaṃ pattā satthari āḷavakaṃ dametvā tassa hatthe pattacīvaraṃ datvā tena saddhiṃ āḷavīnagaraṃ upagate dārikā hutvā raññā saddhiṃ satthu santikaṃ upagantvā dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā saṅkhāre sammasantī upanissayasampannattā paripakkañāṇā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "nagare haṃsavatiyā cārikī 2- āsahaṃ tadā ārāmeneva 3- ārāmaṃ carāmi kusalatthikā. Kāḷapakkhamhi divase addasaṃ bodhimuttamaṃ tattha cittaṃ pasādetvā bodhimūle nisīdahaṃ. Garucittaṃ upaṭṭhetvā sire katvāna añjaliṃ somanassaṃ pavedetvā evaṃ cintesi tāvade. Yadi buddho amitaguṇo asamappaṭipuggalo dassetu pāṭihīraṃ me bodhi obhāsatu ayaṃ. Saha āvajjite mayhaṃ bodhi pajjali tāvade sabbasoṇṇamayā 4- āsi disā sabbā virocati. Sattarattindivaṃ tattha bodhimūle nisīdahaṃ sattame divase patte dīpapūjaṃ akāsahaṃ. @Footnote: 1 khu.apa. 33/61/305 2 cārinī (syā) 3 cha.Ma. ārāmena ca 4 sabbasovaṇṇamayā (syā)

--------------------------------------------------------------------------------------------- page80.

Āsanaṃ parivāretvā pañcadīpāni pajjaluṃ yāva udeti sūriyo dīpā me pajjaluṃ tadā. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Tattha me sukataṃ byamhaṃ pañcadīpāti vuccati 1- satayojanamubbedhaṃ saṭṭhiyojanavitthataṃ. 1- Asaṅkhyeyyāni dīpāni parivāre jalanti 2- me yāvatā devabhavanaṃ dīpālokena jotati. Puratthābhimukhā santi 3- yadi icchāmi passituṃ uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā. Yāvatā abhikaṅkhāmi daṭṭhuṃ sukatadukkaṭaṃ 4- tattha āvaraṇaṃ natthi rukkhesu pabbatesu vā. Asītidevarājūnaṃ mahesittamakārayiṃ satānaṃ cakkavattīnaṃ mahesittamakārayiṃ. Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ dīpasatasahassāni parivāre jalanti me. Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ mātu kucchigatā santī 5- akkhi me na nimīlati. Dīpasatasahassāni puññakammasamaṅgino 6- sūtighareva jalanti 7- pañcadīpānidaṃ phalaṃ. @Footnote: 1-1 cha.Ma. saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ 2 cha.Ma. jaliṃsu 3 cha.Ma. parammukhā @nisīditvā 4 cha.Ma. sugataduggate 5 kucchagataṃ santaṃ (syā) @6 cha.Ma. puññakammasamaṅgitā 7 cha.Ma. jalanti sūtikāgehe

--------------------------------------------------------------------------------------------- page81.

Pacchime bhave sampatte 1- mānasaṃ vinivattayiṃ ajarāmaraṃ 2- sītibhāvaṃ nibbānaṃ phassayiṃ ahaṃ. Jātiyā sattavassāhaṃ arahattaṃ apāpuṇiṃ upasampādayī buddho guṇamaññāya gotamo. Maṇḍape rukkhamūle vā pāsādesu guhāsu vā 3- 4- suññāgāre pajjhāyantā pañcadīpā jalanti me. 4- Dibbacakkhu visuddhaṃ me samādhikusalā ahaṃ abhiññāpāramippattā pañcadīpānidaṃ phalaṃ. Sabbavositavosānā katakiccā anāsavā pañcadīpā mahāvīra pāde vandāmi cakkhumā. Satasahassito kappe yaṃ dīpamadadiṃ tadā duggatiṃ nābhijānāmi pañcadīpānidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. @Footnote: 1 bhavasampatte (syā) 2 cha.Ma. ajarāmataṃ, i. ajarāmaraṇaṃ @3 cha.Ma. suññāgāre vasantiyā 4-4 cha.Ma. sadā pajjalate dīpaṃ pañcadīpānidaṃ phalaṃ

--------------------------------------------------------------------------------------------- page82.

Arahattaṃ pana patvā therī sāvatthiyaṃ viharantī ekadivasaṃ pacchābhattaṃ sāvatthito nikkhamitvā divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi. Atha naṃ māro vivekato vicchedetukāmo 1- aññātakarūpena upagantvā:- [57] "natthi nissaraṇaṃ loke kiṃ vivekena kāhasi bhuñjāhi 2- kāmaratiyo māhu pacchānutāpinī"ti gāthamāha. Tassattho:- imasmiṃ loke sabbasamayesupi upaparikkhiyamānesu nissaraṇaṃ nibbānaṃ nāma natthi tesaṃ tesaṃ samaṇabrāhmaṇānaṃ chandaso paṭiññāyamānaṃ vohāramattamevetaṃ, 3- tasmā kiṃ vivekena kāhasi evarūpe sampannapaṭhamavaye ṭhitā iminā kāyavivekena kiṃ karissasi. Athakho bhuñjāhi kāmaratiyo vatthukāmakilesakāmasannissitā khiḍḍāratiyo paccanubhohi. Kasmā 4-? māhu pacchānutāpinī "yadatthaṃ 5- brahmacariyaṃ carāmi, tadeva nibbānaṃ natthi, tenevetaṃ nādhigataṃ, kāmabhogā ca parihīnā, anattho vata mayhan"ti pacchā vippaṭisārinī mā ahosīti adhippāyo. Taṃ sutvā therī "bālo vatāyaṃ māro, yo mama paccakkhabhūtaṃ nibbānaṃ paṭikkhipati. Kāmesu ca maṃ pavāreti, mama khīṇāsavabhāvaṃ na jānāti, handa naṃ taṃ jānāpetvā tajjessāmī"ti cintetvā:- [58] "sattisūlūpamā kāmā khandhāsaṃ adhikuṭṭanā yaṃ tvaṃ kāmaratiṃ brūsi aratī dāni sā mama. 6- [59] Sabbattha vihatā nandī tamokkhandho padālito evaṃ jānāhi pāpima nihato tvamasi antakā"ti imaṃ gāthādvayamāha. @Footnote: 1 Ma. vicchinditukāmo, cāvetukāmo saṃ.sa. 15/162/154 2 bhuñjassu @saṃ.sa. 15/162/154 3 Ma. vācāvatthumattamevetaṃ 4 Ma. kasmā yasmā @5 Ma. nissaraṇatthaṃ 6 arati mayha sā ahu saṃ.sa. 15/162/154

--------------------------------------------------------------------------------------------- page83.

Tattha sattisūlūpamā kāmāti kāmā nāma yena adhiṭṭhitā, tassa sattassa vinivijjhanato nissitasatti viya sūlaṃ viya ca 1- daṭṭhabbā. Khandhāti upādānakkhandhā. Āsanti tesaṃ. Adhikuṭṭanāti chindanādhiṭṭhānā, accādānaṭṭhānanti attho. Yato khandhe accādāya sattā kāmehi chejjabhejjaṃ pāpuṇanti. Yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mamāti pāpima tvaṃ yaṃ kāmaratiṃ ramitabbaṃ sevitabbaṃ katvā vadasi, sā dāni mama niratijātikattā 2- mīḷhasadisā, na tāya mama koci attho atthīti. Tattha kāraṇamāha "sabbattha vihatā nandī"tiādinā. Tattha evaṃ jānāhīti "sabbaso pahīnataṇhāvijjā"ti maṃ jānāhi, tato eva balavidhamanavisayātikkamanehi antaka lāmakācāra māra tvaṃ mayā nihato bādhito asi, na panāhaṃ tayā bādhitabbāti attho. Evaṃ theriyā māro santajjito tatthevantaradhāyi. Therīpi phalasamāpattisukhena andhavane divasabhāgaṃ vītināmetvā sāyaṇhe vasanaṭṭhānameva gatā. Selātherīgāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 34 page 78-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1667&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1667&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=436              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9100              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9152              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9152              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]