ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    403. 2. Muttātherīgāthāvaṇṇanā
         [2] "mutte muccassu yogehi      cando rāhuggahā iva
              vippamuttena cittena        anaṇā bhuñja piṇḍakan"ti
ayaṃ muttānāmāya sikkhamānāya gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ
satthāraṃ vīthiyaṃ gacchantaṃ disvā pasannamānasā pañcapatiṭṭhitena vanditvā pitivegena
satthu pādamūle avakujjā nipajji. Sā tena puññakammena devaloke nibbattitvā
aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule
nibbatti, muttātissā nāmaṃ ahosi. Sā upanissayasampannatāya vīsativassakāle
mahāpajāpatigotamiyā santike pabbajitvā sikkhamānāva hutvā kammaṭṭhānaṃ kathāpetvā
vipassanāya kammaṃ karoti. Sā ekadivasaṃ bhattakiccaṃ katvā piṇḍapātapaṭikkantā
therīnaṃ bhikkhunīnaṃ vattaṃ dassetvā divāṭṭhānaṃ gantvā raho nisinnā  vipassanā-
kammaṭṭhāne 1- manasikāraṃ ārabhi. Satthā surabhigandhakuṭiyā nisinnova obhāsaṃ
vissajjetvā tassā purato nisinno viya attānaṃ dassetvā
             "mutte muccassu yogehi     cando rāhuggahā iva
              vippamuttena cittena       anaṇā bhuñja piṇḍakan"ti
imaṃ gāthamāha.
      Tattha mutteti tassā ālapanaṃ. Muccassu yogehīti maggapaṭipāṭiyā 2- kāma-
yogādīhi catūhi yogehi mucca, tehi vimuttacittā hohi. Yathā kiṃ? cando rāhuggahā
ivāti rāhusaṅkhāto 3- gahato cando viya upakkilesato vimuccassu. Vippamuttena
@Footnote: 1 cha.Ma. vipassanāya  2 ka. maggapaṭipattiyā  3 Sī.,i. rāhusaṅkhātato
Cittenāti ariyamaggena samucchedavimuttiyā suṭṭhu vimuttena cittena, itthambhūta-
lakkhaṇe cetaṃ karaṇavacanaṃ. Anaṇā bhuñja piṇḍakanti kilesaiṇaṃ pahāya anaṇā hutvā
raṭṭhapiṇḍaṃ bhuñjeyyāsi. Yo hi kilese appahāya satthārā anuññātapaccaye
paribhuñjati, so sāṇo paribhuñjati nāma. Yathāha āyasmā bākulo "sattāhameva
kho ahaṃ āvuso sāṇo raṭṭhapiṇḍaṃ bhuñjin"ti 1- tasmā sāsane pabbajitena
kāmacchandādiiṇaṃ pahānāya anaṇena hutvā saddhādeyyaṃ paribhuñjitabbaṃ. Piṇḍakanti
desanāsīsameva, cattāropi paccayeti attho. Abhiṇhaṃ ovadatīti ariyamaggappattiyā
upakkilese visodhento bahuso ovādaṃ deti.
      Sā tasmiṃ ovāde ṭhatvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 2-:-
          "koṇḍaññassa 3- bhagavato      lokajeṭṭhassa tādino
           rathiyaṃ paṭipannassa            tārayantassa pāṇino.
           Gharato nikkhamitvāna          avakujjā nipajjahaṃ
           anukampako lokajeṭṭho 4-    sirasi akkamī tadā. 5-
           Akkamitvāna sirasi           agamā lokanāyako
           tena cittappasādena         tusitaṃ agamāsahaṃ.
           Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
           nāgīva bandhanaṃ chetvā        viharāmi anāsavā.
           Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
           tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma.u. 14/211/176 2 khu.apa. 33/31/286 3 cha.Ma. vipassissa 4 cha.Ma. lokanātho
@5 cha.Ma. mama
           Paṭisambhidā catasso          vimokkhāpi ca aṭṭhime
           chaḷabhiññā sacchikatā          kataṃ buddhassa sāsanan"ti.
      Arahattaṃ patvā pana sā tameva gāthaṃ udānesi. Paripuṇṇasikkhā
upasampajjitvā aparabhāge parinibbānakālepi tameva gāthaṃ paccabhāsīti. 1-
                     Muttātherīgāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 34 page 9-11. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=191              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=191              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=403              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8890              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8983              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8983              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]