ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page97.

5. Pañcakanipāta 439. 1. Aññatarātherīgāthāvaṇṇanā pañcakanipāte paṇṇavīsati vassānītiādikā aññatarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde devadahanagare mahāpajāpatigotamiyā dhātī hutvā vaḍḍhesi. Nāmagottato pana apaññātā 1- ahosi. Sā mahāpajāpatigotamiyā pabbajita- kāle sayampi pabbajitvā pañcavīsati saṃvaccharāni kāmarāgena upaddutā accharā- saṅghātamattampi kālaṃ cittekaggataṃ alabhantī bāhā paggayha kandamānā dhammadinnātheriyā santike dhammaṃ sutvā kāmehi vinivattitamānasā kammaṭṭhānaṃ gahetvā bhāvanamanuyuñjantī nacirasseva chaḷabhiññā hutvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [67] "paṇṇavīsati vassāni yato pabbajitā ahaṃ nāccharāsaṅghātamattampi cittassūpasamajjhagaṃ. [68] Aladdhā cetaso santiṃ kāmarāgenavassutā bāhā paggayha kandantī vihāraṃ pāvisiṃ ahaṃ. [69] Sā bhikkhuniṃ upāgacchiṃ yā me saddhāyikā ahu sā me dhammamadesesi khandhāyatanadhātuyo. [70] Tassā dhammaṃ suṇitvāna ekamante upāvisiṃ pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ. @Footnote: 1 Sī. aññātā

--------------------------------------------------------------------------------------------- page98.

[71] Cetopariccañāṇañca sotadhātu visodhitā iddhīpi me sacchikatā patto me āsavakkhayo chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti imā gāthā abhāsi. Tattha nāccharāsaṅghātamattampīti accharāghaṭitamattampi khaṇaṃ aṅguliphoṭanamattampi 1- kālanti attho. Cittassūpasamajjhaganti cittassa upasamaṃ cittekaggaṃ na ajjhaganti yojanā, na paṭilabhinti attho. Kāmarāgenavassutāti kāmaguṇasaṅkhātesu vatthukāmesu daḷhatarābhinivesitāya bahalena chandarāgena tintacittā. Bhikkhuninti dhammadinnātheriṃ sandhāya vadati. Cetopariccañāṇañcāti cetopariyañāṇañca visodhitanti sambandho, adhigatanti attho. Sesaṃ vuttanayameva. Aññatarātherīgāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 34 page 97-98. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2055&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2055&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=439              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9139              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9182              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9182              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]