ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                  442. 4. Sundarīnandātherīgāthāvaṇṇanā
      āturaṃ asucintiādikā sundarīnandāya theriyā gāthā.
      Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ jhāyinīnaṃ
aggaṭṭhāne ṭhapentaṃ disvā adhikāraṃ 1- katvā taṃ ṭhānantaraṃ patthetvā kusalaṃ
upacinantī kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sakyarājakule
nibbatti, nandātissā nāmaṃ akaṃsu. Aparabhāge rūpasampattiyā sundarīnandā,
janapadakalyāṇīti ca paññāyittha. Bhaddakāpilānī viya ghanandhakāre dvādasahatthe gabbhe
padīpakiccaṃ natthi, sarīrobhāseneva joteti, etāsaṃ sataguṇena yasodharā sobhati. Sā amhākaṃ
@Footnote: 1 cha.Ma. adhikārakammaṃ
Bhagavati sabbaññutaṃ patvā anupubbena kapilavatthuṃ gantvā nandakumārañca rāhula-
kumārañca pabbājetvā gate suddhodanamahārāje ca parinibbute mahāpajāpatiyā
gotamiyā rāhulamātāya ca pabbajitāya cintesi "mayhaṃ jeṭṭhabhātā cakkavattirajjaṃ
pahāya pabbajitvā loke aggapuggalo buddho jāto, puttopissa rāhulakumāropi
pabbaji, bhattāpi 1- me nandarājā, mātāpi mahāpajāpatigotamī, bhaginīpi rāhulamātā
pabbajitā, idānāhaṃ gehe kiṃ karissāmi, pabbajissāmī"ti sā 2- bhikkhunupassayaṃ
gantvā ñātisinehena pabbaji, no saddhāya. Tasmā 3- pabbajitvāpi rūpaṃ nissāya
uppannamadā. "satthā rūpaṃ vivaṇṇeti garahati, anekapariyāyena rūpe ādīnavaṃ dassetī"ti
buddhupaṭṭhānaṃ na gacchatītiādi sabbaṃ heṭṭhā abhirūpanandāya vatthusmiṃ vuttanayeneva
veditabbaṃ. Ayaṃ pana viseso:- satthārā nimmitaṃ itthirūpaṃ anukkamena jarābhibhūtaṃ
disvā aniccato dukkhato anattato manasikarontiyā theriyā kammaṭṭhānābhimukhaṃ cittaṃ
ahosi. Taṃ disvā satthā tassā sappāyavasena dhammaṃ desento:-
       [82] "āturaṃ asuciṃ 4- pūtiṃ         passa nande samussayaṃ
             asubhāya cittaṃ bhāvehi        ekaggaṃ susamāhitaṃ.
       [83]  Yathā idaṃ tathā etaṃ         yathā etaṃ tathā idaṃ
             duggandhaṃ pūtikaṃ vāti          bālānaṃ abhinanditaṃ.
       [84]  Evametaṃ avekkhantī         rattindivamatanditā
             tato sakāya paññāya         abhinibbijjha dakkhisan"ti
imā tisso gāthā abhāsi.
      Sā desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhahi. Tassā upari-
maggatthāya kammaṭṭhānaṃ ācikkhanto "nande imasmiṃ sarīre appamattakopi sāro
natthi, maṃsalohitalepano jarādīnaṃ vāsabhūto, aṭṭhipuñjamatto evāyan"ti dassetuṃ:-
@Footnote: 1 Ma.,i. bhātā  2 cha.Ma. ayaṃ pāṭho na dissati  3 i. yasmā  4 kuṇapaṃ,
@khu.apa. 33/212/376
           "aṭṭhīnaṃ nagaraṃ kataṃ             maṃsalohitalepanaṃ
            yattha jarā ca maccu ca         māno makkho ca ohito"ti 1-
dhammapade imaṃ gāthamāha.
      Sā desanāvasāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:-
           "padumuttaro nāma jino         sabbadhammāna pāragū
            ito satasahassamhi            kappe uppajji nāyako.
            Ovādako viññāpako         tārako sabbapāṇinaṃ
            desanākusalo buddho          tāresi janataṃ bahuṃ.
            Anukampako kāruṇiko          hitesī sabbapāṇinaṃ
            sampatte titthiye sabbe       pañcasīle patiṭṭhapi.
            Evaṃ nirākulaṃ āsi           suññataṃ titthiyehi ca
            vicittaṃ arahantehi            vasībhūtehi tādibhi.
            Ratanānaṭṭhapaññāsaṃ            uggato so 3- mahāmuni
            kañcanagghiyasaṅkāso           dvattiṃsavaralakkhaṇo.
            Vassasatasahassāni             āyu vijjati tāvade
            tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
            Tadāhaṃ haṃsavatiyaṃ              jātā seṭṭhikule ahuṃ
            nānāratanapajjote           mahāsukhasamappitā.
            Upetvā taṃ mahāvīraṃ          assosiṃ dhammadesanaṃ
            amataṃ paramassādaṃ             paramatthaṃ nivedakaṃ.
@Footnote: 1 khu.dha. 25/150/43  2 khu.apa. 33/166/371  3 cha.Ma. uggatova
            Tadā nimantayitvāna           sasaṃghaṃ lokanāyakaṃ
            datvā tassa mahādānaṃ         pasannā sehi pāṇibhi.
            Jhāyinīnaṃ bhikkhunīnaṃ             aggaṭṭhānaṃ apatthayiṃ
            nipacca sirasā vīraṃ            sasaṃghaṃ lokanāyakaṃ.
            Tadā adantadamako            tilokasaraṇo pabhū
            byākāsi narasundharo 1-       lacchase taṃ supatthitaṃ.
            Satasahassito kappe           okkākakulasambhavo
            gotamo nāma gottena        satthā loke bhavissati.
            Tassa dhammesu dāyādā        orasā dhammanimmitā
            nandāti nāma nāmena         hessati satthusāvikā.
            Taṃ sutvā muditā hutvā        yāvajīvaṃ tadā jinaṃ
            mettacittā paricariṃ           paccayehi vināyakaṃ.
            Tena kammena sukatena         cetanāpaṇidhīhi ca
            jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
            Tato cutā yāmamagaṃ           tatohaṃ tusitaṃ gatā
            tato ca nimmānaratiṃ           vasavattipuraṃ tato.
            Yattha yatthūpapajjāmi           tassa kammassa vāhasā
            tattha tattheva rājūnaṃ          mahesittamakārayiṃ.
            Tato cutā manussatte         rājānaṃ cakkavattinaṃ
            maṇḍalīnañca rājūnaṃ            mahesittamakārayiṃ.
@Footnote: 1 cha.Ma. narasārathi
            Sampattiṃ anubhotvāna          devesu manujesu ca
            sabbattha sukhitā hutvā         nekakappesu saṃsariṃ.
            Pacchime bhave sampatte        purasmiṃ 1- kapilavhaye
            rañño suddhodanassāhaṃ         dhītā āsiṃ aninditā.
            Raṃsiriva 2- rūpiniṃ disvā        nanditaṃ āsi taṃ kulaṃ
            tena nandāti me nāmaṃ        sundarā pavarā ahaṃ. 3-
            Yuvatīnañca sabbāsaṃ            kalyāṇīti ca vissutā
            tasmimpi nagare ramme         ṭhapetvā taṃ yasodharaṃ.
            Jeṭṭho bhātā tilokaggo      pacchimo arahā tathā
            ekākinī gahaṭṭhāhaṃ           mātuyā paricoditā.
            Sākiyamhi kule jātā         putte buddhānujā tuvaṃ
            nandenapi vinā bhūtā          agāre kiṃ nu lacchasi.
            Jarāvasānaṃ yobbaññaṃ          rūpaṃ asucisammataṃ
            rogantamapicārogyaṃ           jīvitaṃ maraṇantikaṃ.
            Idampi te subhaṃ rūpaṃ           sasīkantaṃ manoharaṃ
            bhūsanānaṃ alaṅkāraṃ            sirisaṅketasannibhaṃ. 4-
            Pūjitaṃ lokasāraṃva             nayanānaṃ rasāyanaṃ
            puññānaṃ kittijananaṃ            okkākakulanandanaṃ.
            Nacireneva kālena           jarā samabhibhossati 5-
         6- pahāya gehaṃ gārayhaṃ 6-       cara dhammamanindite.
@Footnote: 1 cha.Ma. suramme  2 cha.Ma. siriyā  3 cha.Ma. sundaraṃ pavaraṃ ahu
@4 cha.Ma. sirisaṅghāṭasaṃnibhaṃ  5 cha.Ma. samadhisessati  6-6 cha.Ma.,i. vihāya gehaṃ kāruññe
            Sutvāhaṃ mātu vacanaṃ           pabbajiṃ anagāriyaṃ
            dehena na tu cittena         rūpayobbanalolitā. 1-
            Mahatā ca payattena           jhānajjhena saraṃ mamaṃ 2-
            kātuñca vadate mātā         na cāhaṃ tattha ussukā.
            Tato mahākāruṇiko           disvā maṃ kamalānanaṃ 3-
            nibbindanatthaṃ rūpasmiṃ           mama cakkhupathe jino.
            Sakena ānubhāvena           itthiṃ māpesi sobhanaṃ 4-
            dassanīyaṃ suruciraṃ              mamatopi surūpiniṃ.
            Tamahaṃ vimhitā disvā          ativimhitadehiniṃ
            cintayiṃ saphalaṃ meti            nettalābhañca mānusaṃ.
            Tamahaṃ ehi subhane 5-         yenattho taṃ vadehi me
            kulante nāmagottañca         vada me yadi te piyaṃ.
            Na pañhakālo 6- subhane       ucchaṅge maṃ nivesaya 7-
            sīdantīva mamaṅgāni            pasuppaya muhuttakaṃ.
            Tato sīsaṃ mamaṅke sā         katvā sayi susobhanā 8-
            tassā lalāte patitā         luddhā paramadāruṇā.
            Saha tassā nipātena          piḷakā upapajjatha
            pagghariṃsu pabhinnā ca           kuṇapā pubbalohitā.
            Sambhinnaṃ 9- vadanañcāpi        kuṇapapūtigandhikaṃ 10-
            uddhumātaṃ vinīlañca            sabbañcāpi 11- sarīrakaṃ.
@Footnote: 1 cha.Ma....lāḷitā 2 cha.Ma. paraṃ mama 3 cha.Ma. kāmalālasaṃ 4 cha.Ma. sobhiniṃ 5 cha.Ma. subhage
@6 cha.Ma. na vañcakālo  7 cha.Ma. nivāsaya 8 cha.Ma. sulocanā 9 cha.Ma. pabhinnaṃ 10 cha.Ma. kuṇapaṃ
@pūtigandhanaṃ 11 cha.Ma. pubbañcāpi
            Sā pavedhitasabbaṅgī           nissasantī muhuṃ muhuṃ
            vedayantī sakaṃ dukkhaṃ           karuṇaṃ paridevayi.
            Dukkhena dukkhitā homi         phusayantī ca vedanā
            mahādukkhe nimuggamhi          saraṇaṃ hohi me sakhī.
            Kuhiṃ vadanasobhante            kuhinte tuṅganāsikā
            tambabimbavaroṭṭhante          vadanante kuhiṃ gataṃ.
            Kuhiṃ sasinibhaṃ 1- vaṇṇaṃ          kambugīvā kuhiṃ gatā
         2- dāmāmālañca te kaṇṇaṃ        vevaṇṇaṃ samupāgataṃ. 2-
            Makulapadumākārā 3-          kalasāva 4- payodharā
            pabhinnā pūtikuṇapā            duṭṭhagandhajamāgatā. 5-
            Vedimajjhā puthussoṇi          suṇāva 6- nītakibbisā
            jātā amajjhabharitā           aho rūpaṃ asassataṃ.
            Sabbaṃ sarīrasañjātaṃ            pūtigandhaṃ bhayānakaṃ
            susānamiva jegucchaṃ 7-         ramante yattha bāliyā. 8-
            Tadā mahākāruṇiko           bhātā me lokanāyako
            disvā saṃviggacittaṃ maṃ          imā gāthā abhāsatha.
            Āturaṃ kuṇapaṃ 9- pūtiṃ          passa nande samussayaṃ
            asubhāya cittaṃ bhāvehi         ekaggaṃ susamāhitaṃ.
            Yathā idaṃ tathā etaṃ          yathā etaṃ tathā idaṃ
            duggandhaṃ pūtikaṃ vāti           bālānaṃ abhinanditaṃ.
@Footnote: 1 cha.Ma. sasīnibhaṃ  2-2 cha.Ma. doḷā lolāva te kaṇṇā vevaṇṇaṃ samupāgatā
@3 cha.Ma. makuḷakhārakākārā  4 cha.Ma. kalikāva  5 cha.Ma. duṭṭhagandhittamāgatā
@6 cha.Ma. vedimajjhāva sussoṇī sūṇāva  7 cha.Ma. bībhacchaṃ  8 cha.Ma. bālisā  9 asuciṃ,
@khu.therī. 26/82/444
            Evametaṃ avekkhantī          rattindivamatanditā
            tato sakāya paññāya          abhinibbijjha dakkhisaṃ.
            Tatohaṃ āsi saṃviggā 1-       sutvā gāthā subhāsitā
            tatraṭṭhitāvahaṃ santī           arahattaṃ apāpuṇiṃ.
            Yattha yattha nisinnāhaṃ          tadā jhānaparāyanā
            jino tasmiṃ guṇe tuṭṭho        etadagge ṭhapesi maṃ.
            Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
            nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
            Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
            tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
            Paṭisambhidā catasso           vimokkhāpi ca aṭṭhime
            chaḷabhiññā sacchikatā           kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena "āturaṃ
asuciṃ pūtin"tiādinā satthārā desitāhi tīhi gāthāhi saddhiṃ:-
      [85] "tassā me appamattāya        vicinantiyā yoniso
            yathābhūtaṃ ayaṃ kāyo           diṭṭho santarabāhiro.
      [86]  Atha nibbindahaṃ kāye          ajjhattañca virajjahaṃ
            appamattā visaṃyuttā          upasantāmhi nibbutā"ti
imā dve gāthā abhāsi.
@Footnote: 1 cha.Ma. atisaṃviggā
      Tattha evametaṃ avekkhantī, rattindivamatanditā, tato sakāya paññāya,
abhinibbijjha dakkhisanti etaṃ āturādisabhāvaṃ kāyaṃ evaṃ "yathā idaṃ tathā etan"ti-
ādinā vuttappakārena rattindivaṃ sabbakālaṃ atanditā hutvā paratoghosahetukaṃ
suttamayañāṇaṃ muñcitvā tato taṃ nimittaṃ attani sambhūtattā sakāya bhāvanāmayāya
paññāya yāthāvato ghanavinibbhogakaraṇena abhinibbijjha kathaṃ nu kho dakkhisaṃ passissantī
ābhogapurecārikena pubbabhāgañāṇacakkhunā avekkhantī vicinantīti attho.
      Tenāha "tassā me appamattāyā"tiādiṃ. Tassa attho:- tassā me sati
avippavāsena appamattāya yoniso upāyena aniccādivasena vipassanāpaññāya
vicinantiyā vīmaṃsantiyā ayaṃ khandhapañcakasaṅkhāto kāyo sasantānaparasantānavibhāgato
santarabāhiro yathābhūtaṃ diṭṭho.
      Atha tathā dassanato pacchā nibbindahaṃ kāye vipassanāpaññāsahitāya
aggapaññāya attabhāve nibbindiṃ, visesatova ajjhattasantāne virajji virāgaṃ
āpajjiṃ, ahaṃ yathābhūtāya appamādapaṭipattiyā matthakappattiyā appamattā sabbaso
saṃyojanānaṃ samucchinnattā visaṃyuttā upasantā ca nibbutā ca amhīti.
                   Sundarīnandātherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 34 page 103-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2193              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2193              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=442              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9175              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9220              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]