ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                  442. 4. Sundarīnandātherīgāthāvaṇṇanā
      āturaṃ asucintiādikā sundarīnandāya theriyā gāthā.
      Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ jhāyinīnaṃ
aggaṭṭhāne ṭhapentaṃ disvā adhikāraṃ 1- katvā taṃ ṭhānantaraṃ patthetvā kusalaṃ
upacinantī kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sakyarājakule
nibbatti, nandātissā nāmaṃ akaṃsu. Aparabhāge rūpasampattiyā sundarīnandā,
janapadakalyāṇīti ca paññāyittha. Bhaddakāpilānī viya ghanandhakāre dvādasahatthe gabbhe
padīpakiccaṃ natthi, sarīrobhāseneva joteti, etāsaṃ sataguṇena yasodharā sobhati. Sā amhākaṃ
@Footnote: 1 cha.Ma. adhikārakammaṃ

--------------------------------------------------------------------------------------------- page104.

Bhagavati sabbaññutaṃ patvā anupubbena kapilavatthuṃ gantvā nandakumārañca rāhula- kumārañca pabbājetvā gate suddhodanamahārāje ca parinibbute mahāpajāpatiyā gotamiyā rāhulamātāya ca pabbajitāya cintesi "mayhaṃ jeṭṭhabhātā cakkavattirajjaṃ pahāya pabbajitvā loke aggapuggalo buddho jāto, puttopissa rāhulakumāropi pabbaji, bhattāpi 1- me nandarājā, mātāpi mahāpajāpatigotamī, bhaginīpi rāhulamātā pabbajitā, idānāhaṃ gehe kiṃ karissāmi, pabbajissāmī"ti sā 2- bhikkhunupassayaṃ gantvā ñātisinehena pabbaji, no saddhāya. Tasmā 3- pabbajitvāpi rūpaṃ nissāya uppannamadā. "satthā rūpaṃ vivaṇṇeti garahati, anekapariyāyena rūpe ādīnavaṃ dassetī"ti buddhupaṭṭhānaṃ na gacchatītiādi sabbaṃ heṭṭhā abhirūpanandāya vatthusmiṃ vuttanayeneva veditabbaṃ. Ayaṃ pana viseso:- satthārā nimmitaṃ itthirūpaṃ anukkamena jarābhibhūtaṃ disvā aniccato dukkhato anattato manasikarontiyā theriyā kammaṭṭhānābhimukhaṃ cittaṃ ahosi. Taṃ disvā satthā tassā sappāyavasena dhammaṃ desento:- [82] "āturaṃ asuciṃ 4- pūtiṃ passa nande samussayaṃ asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ. [83] Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ. [84] Evametaṃ avekkhantī rattindivamatanditā tato sakāya paññāya abhinibbijjha dakkhisan"ti imā tisso gāthā abhāsi. Sā desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhahi. Tassā upari- maggatthāya kammaṭṭhānaṃ ācikkhanto "nande imasmiṃ sarīre appamattakopi sāro natthi, maṃsalohitalepano jarādīnaṃ vāsabhūto, aṭṭhipuñjamatto evāyan"ti dassetuṃ:- @Footnote: 1 Ma.,i. bhātā 2 cha.Ma. ayaṃ pāṭho na dissati 3 i. yasmā 4 kuṇapaṃ, @khu.apa. 33/212/376

--------------------------------------------------------------------------------------------- page105.

"aṭṭhīnaṃ nagaraṃ kataṃ maṃsalohitalepanaṃ yattha jarā ca maccu ca māno makkho ca ohito"ti 1- dhammapade imaṃ gāthamāha. Sā desanāvasāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhapi. Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. Ratanānaṭṭhapaññāsaṃ uggato so 3- mahāmuni kañcanagghiyasaṅkāso dvattiṃsavaralakkhaṇo. Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. Tadāhaṃ haṃsavatiyaṃ jātā seṭṭhikule ahuṃ nānāratanapajjote mahāsukhasamappitā. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ amataṃ paramassādaṃ paramatthaṃ nivedakaṃ. @Footnote: 1 khu.dha. 25/150/43 2 khu.apa. 33/166/371 3 cha.Ma. uggatova

--------------------------------------------------------------------------------------------- page106.

Tadā nimantayitvāna sasaṃghaṃ lokanāyakaṃ datvā tassa mahādānaṃ pasannā sehi pāṇibhi. Jhāyinīnaṃ bhikkhunīnaṃ aggaṭṭhānaṃ apatthayiṃ nipacca sirasā vīraṃ sasaṃghaṃ lokanāyakaṃ. Tadā adantadamako tilokasaraṇo pabhū byākāsi narasundharo 1- lacchase taṃ supatthitaṃ. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādā orasā dhammanimmitā nandāti nāma nāmena hessati satthusāvikā. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ paccayehi vināyakaṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Tato cutā yāmamagaṃ tatohaṃ tusitaṃ gatā tato ca nimmānaratiṃ vasavattipuraṃ tato. Yattha yatthūpapajjāmi tassa kammassa vāhasā tattha tattheva rājūnaṃ mahesittamakārayiṃ. Tato cutā manussatte rājānaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. @Footnote: 1 cha.Ma. narasārathi

--------------------------------------------------------------------------------------------- page107.

Sampattiṃ anubhotvāna devesu manujesu ca sabbattha sukhitā hutvā nekakappesu saṃsariṃ. Pacchime bhave sampatte purasmiṃ 1- kapilavhaye rañño suddhodanassāhaṃ dhītā āsiṃ aninditā. Raṃsiriva 2- rūpiniṃ disvā nanditaṃ āsi taṃ kulaṃ tena nandāti me nāmaṃ sundarā pavarā ahaṃ. 3- Yuvatīnañca sabbāsaṃ kalyāṇīti ca vissutā tasmimpi nagare ramme ṭhapetvā taṃ yasodharaṃ. Jeṭṭho bhātā tilokaggo pacchimo arahā tathā ekākinī gahaṭṭhāhaṃ mātuyā paricoditā. Sākiyamhi kule jātā putte buddhānujā tuvaṃ nandenapi vinā bhūtā agāre kiṃ nu lacchasi. Jarāvasānaṃ yobbaññaṃ rūpaṃ asucisammataṃ rogantamapicārogyaṃ jīvitaṃ maraṇantikaṃ. Idampi te subhaṃ rūpaṃ sasīkantaṃ manoharaṃ bhūsanānaṃ alaṅkāraṃ sirisaṅketasannibhaṃ. 4- Pūjitaṃ lokasāraṃva nayanānaṃ rasāyanaṃ puññānaṃ kittijananaṃ okkākakulanandanaṃ. Nacireneva kālena jarā samabhibhossati 5- 6- pahāya gehaṃ gārayhaṃ 6- cara dhammamanindite. @Footnote: 1 cha.Ma. suramme 2 cha.Ma. siriyā 3 cha.Ma. sundaraṃ pavaraṃ ahu @4 cha.Ma. sirisaṅghāṭasaṃnibhaṃ 5 cha.Ma. samadhisessati 6-6 cha.Ma.,i. vihāya gehaṃ kāruññe

--------------------------------------------------------------------------------------------- page108.

Sutvāhaṃ mātu vacanaṃ pabbajiṃ anagāriyaṃ dehena na tu cittena rūpayobbanalolitā. 1- Mahatā ca payattena jhānajjhena saraṃ mamaṃ 2- kātuñca vadate mātā na cāhaṃ tattha ussukā. Tato mahākāruṇiko disvā maṃ kamalānanaṃ 3- nibbindanatthaṃ rūpasmiṃ mama cakkhupathe jino. Sakena ānubhāvena itthiṃ māpesi sobhanaṃ 4- dassanīyaṃ suruciraṃ mamatopi surūpiniṃ. Tamahaṃ vimhitā disvā ativimhitadehiniṃ cintayiṃ saphalaṃ meti nettalābhañca mānusaṃ. Tamahaṃ ehi subhane 5- yenattho taṃ vadehi me kulante nāmagottañca vada me yadi te piyaṃ. Na pañhakālo 6- subhane ucchaṅge maṃ nivesaya 7- sīdantīva mamaṅgāni pasuppaya muhuttakaṃ. Tato sīsaṃ mamaṅke sā katvā sayi susobhanā 8- tassā lalāte patitā luddhā paramadāruṇā. Saha tassā nipātena piḷakā upapajjatha pagghariṃsu pabhinnā ca kuṇapā pubbalohitā. Sambhinnaṃ 9- vadanañcāpi kuṇapapūtigandhikaṃ 10- uddhumātaṃ vinīlañca sabbañcāpi 11- sarīrakaṃ. @Footnote: 1 cha.Ma....lāḷitā 2 cha.Ma. paraṃ mama 3 cha.Ma. kāmalālasaṃ 4 cha.Ma. sobhiniṃ 5 cha.Ma. subhage @6 cha.Ma. na vañcakālo 7 cha.Ma. nivāsaya 8 cha.Ma. sulocanā 9 cha.Ma. pabhinnaṃ 10 cha.Ma. kuṇapaṃ @pūtigandhanaṃ 11 cha.Ma. pubbañcāpi

--------------------------------------------------------------------------------------------- page109.

Sā pavedhitasabbaṅgī nissasantī muhuṃ muhuṃ vedayantī sakaṃ dukkhaṃ karuṇaṃ paridevayi. Dukkhena dukkhitā homi phusayantī ca vedanā mahādukkhe nimuggamhi saraṇaṃ hohi me sakhī. Kuhiṃ vadanasobhante kuhinte tuṅganāsikā tambabimbavaroṭṭhante vadanante kuhiṃ gataṃ. Kuhiṃ sasinibhaṃ 1- vaṇṇaṃ kambugīvā kuhiṃ gatā 2- dāmāmālañca te kaṇṇaṃ vevaṇṇaṃ samupāgataṃ. 2- Makulapadumākārā 3- kalasāva 4- payodharā pabhinnā pūtikuṇapā duṭṭhagandhajamāgatā. 5- Vedimajjhā puthussoṇi suṇāva 6- nītakibbisā jātā amajjhabharitā aho rūpaṃ asassataṃ. Sabbaṃ sarīrasañjātaṃ pūtigandhaṃ bhayānakaṃ susānamiva jegucchaṃ 7- ramante yattha bāliyā. 8- Tadā mahākāruṇiko bhātā me lokanāyako disvā saṃviggacittaṃ maṃ imā gāthā abhāsatha. Āturaṃ kuṇapaṃ 9- pūtiṃ passa nande samussayaṃ asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ. @Footnote: 1 cha.Ma. sasīnibhaṃ 2-2 cha.Ma. doḷā lolāva te kaṇṇā vevaṇṇaṃ samupāgatā @3 cha.Ma. makuḷakhārakākārā 4 cha.Ma. kalikāva 5 cha.Ma. duṭṭhagandhittamāgatā @6 cha.Ma. vedimajjhāva sussoṇī sūṇāva 7 cha.Ma. bībhacchaṃ 8 cha.Ma. bālisā 9 asuciṃ, @khu.therī. 26/82/444

--------------------------------------------------------------------------------------------- page110.

Evametaṃ avekkhantī rattindivamatanditā tato sakāya paññāya abhinibbijjha dakkhisaṃ. Tatohaṃ āsi saṃviggā 1- sutvā gāthā subhāsitā tatraṭṭhitāvahaṃ santī arahattaṃ apāpuṇiṃ. Yattha yattha nisinnāhaṃ tadā jhānaparāyanā jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena "āturaṃ asuciṃ pūtin"tiādinā satthārā desitāhi tīhi gāthāhi saddhiṃ:- [85] "tassā me appamattāya vicinantiyā yoniso yathābhūtaṃ ayaṃ kāyo diṭṭho santarabāhiro. [86] Atha nibbindahaṃ kāye ajjhattañca virajjahaṃ appamattā visaṃyuttā upasantāmhi nibbutā"ti imā dve gāthā abhāsi. @Footnote: 1 cha.Ma. atisaṃviggā

--------------------------------------------------------------------------------------------- page111.

Tattha evametaṃ avekkhantī, rattindivamatanditā, tato sakāya paññāya, abhinibbijjha dakkhisanti etaṃ āturādisabhāvaṃ kāyaṃ evaṃ "yathā idaṃ tathā etan"ti- ādinā vuttappakārena rattindivaṃ sabbakālaṃ atanditā hutvā paratoghosahetukaṃ suttamayañāṇaṃ muñcitvā tato taṃ nimittaṃ attani sambhūtattā sakāya bhāvanāmayāya paññāya yāthāvato ghanavinibbhogakaraṇena abhinibbijjha kathaṃ nu kho dakkhisaṃ passissantī ābhogapurecārikena pubbabhāgañāṇacakkhunā avekkhantī vicinantīti attho. Tenāha "tassā me appamattāyā"tiādiṃ. Tassa attho:- tassā me sati avippavāsena appamattāya yoniso upāyena aniccādivasena vipassanāpaññāya vicinantiyā vīmaṃsantiyā ayaṃ khandhapañcakasaṅkhāto kāyo sasantānaparasantānavibhāgato santarabāhiro yathābhūtaṃ diṭṭho. Atha tathā dassanato pacchā nibbindahaṃ kāye vipassanāpaññāsahitāya aggapaññāya attabhāve nibbindiṃ, visesatova ajjhattasantāne virajji virāgaṃ āpajjiṃ, ahaṃ yathābhūtāya appamādapaṭipattiyā matthakappattiyā appamattā sabbaso saṃyojanānaṃ samucchinnattā visaṃyuttā upasantā ca nibbutā ca amhīti. Sundarīnandātherīgāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 34 page 103-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2193&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2193&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=442              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9175              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9220              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]