ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   443. 5. Nanduttarātherīgāthāvaṇṇanā
      aggiṃ candañcātiādikā nanduttarāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame 1- brāhmaṇakule
nibbattitvā ekaccāni vijjāṭṭhānāni sippāyatanāni ca uggahetvā
nigaṇṭhapabbajjaṃ upagantvā
@Footnote: 1 Sī.,i. kammāssadammanigame

--------------------------------------------------------------------------------------------- page112.

Vādappasutā jambusākhaṃ gahetvā bhaddākuṇḍalakesā viya jambudīpatale vicarantī mahāmoggallānattheraṃ upasaṅkamitvā pañhaṃ pucchitvā parājayaṃ pattā therassa ovāde ṭhatvā sāsane pabbajitvā samaṇadhammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [87] "aggiṃ candañca sūriyañca devatā ca namassihaṃ nadītitthāni gantvāna udakaṃ oruhāmihaṃ. [88] Bahūvattasamādānā aḍḍhaṃ sīsassa olikhiṃ chamāya seyyaṃ kappemi rattiṃ bhattaṃ na bhuñjihaṃ. [89] Vibhūsāmaṇḍanaratā nhāpanucchādanehi ca upakāsiṃ imaṃ kāyaṃ kāmarāgena aṭṭitā. [90] Tato saddhaṃ labhitvāna pabbajiṃ anagāriyaṃ disvā kāyaṃ yathābhūtaṃ kāmarāgo samūhato. [91] Sabbe bhavā samucchinnā icchā ca patthanāpi ca sabbayogavisaṃyuttā santiṃ pāpuṇi cetaso"ti imā pañca gāthā abhāsi. Tattha aggiṃ candañca sūriyañca, devatā ca namassihanti aggippamukhā 1- devāti indādīnaṃ 2- devānaṃ ārādhanatthaṃ āhutiṃ paggahetvā aggiñca māse māse sukka- pakkhassa dutiyāya candañca divase divase sāyaṃ pātaṃ sūriyañca aññā ca bāhirā hiraññagabbhādayo devatāpi 3- visuddhimaggaṃ gavesantī namassihaṃ namakāraṃ akāsiṃ. Nadītitthāni gantvāna, udakaṃ oruhāmihanti gaṅgādīnaṃ nadīnaṃ supatiṭṭhāni pūjātitthāni upagantvā sāyaṃ pātaṃ udakaṃ otarāmi udake nimmujjitvā aṅgasiñcanaṃ 4- karomi. @Footnote: 1 Sī. aggimukhā, i. aggisammukhā 2 cha.Ma. indānaṃ @3 cha.Ma. devatā ca 4 Ma.,i. aggisiñcanaṃ

--------------------------------------------------------------------------------------------- page113.

Bahūvattasamādānāti pañca tapatappanādibahuvidhavattasamādānā 1-. Gāthāsukhatthaṃ hi bahūti dīghakaraṇaṃ. Aḍḍhaṃ sīsassa olikhinti mayhaṃ sīsassa aḍḍhameva muṇḍemi. Keci "aḍḍhaṃ sīsassa olikhinti kesakalāpassa aḍḍhaṃ jaṭābandhanavasena bandhitvā aḍḍhaṃ vissajjesin"ti atthaṃ vadanti. Chamāya seyyaṃ kappemīti thaṇḍilasāyinī hutvā anantarahitāya bhūmiyā sayāmi. Rattiṃ bhattaṃ na bhuñjihanti rattuparatā hutvā rattiyaṃ bhojanaṃ na bhuñjiṃ. Vibhūsāmaṇḍanaratāti ciraṃ kālaṃ attakilamathānuyogena kilantakāyā "evaṃ sarīrassa kilamanena natthi paññāsuddhi. Sace pana indriyānaṃ tosanavasena sarīrassa tappanena suddhi siyā"ti mantvā imaṃ kāyaṃ anuggaṇhantī vibhūsāyaṃ maṇḍane ca ratā vatthālaṅkārehi alaṅkaraṇe gandhamālādīhi maṇḍane ca abhiratā. Nhāpanucchādanehi cāti parehi sambāhanādīni kāretvā nhāpanena ucchādanena ca. Upakāsiṃ imaṃ kāyanti imaṃ mama kāyaṃ anuggaṇhiṃ santappesiṃ. Kāmarāgena aṭṭitāti evaṃ kāyadaḷhī 2- bahulā hutvā ayonisomanasikārapaccayā pariyuṭṭhitena kāmarāgena aṭṭitā abhiṇhaṃ upaddutā ahosiṃ. Tato saddhaṃ labhitvānāti evaṃ samādinnavatāni bhinditvā kāyadaḷhībahulā vādappasutā hutvā tattha tattha vicarantī tato pacchā aparabhāge mahāmoggallānat- therassa santike laddhovādānusāsanā saddhaṃ paṭilabhitvā. Disvā kāyaṃ yathābhūtanti saha vipassanāya maggapaññāya imaṃ mama kāyaṃ yathābhūtaṃ disvā anāgāmimaggena sabbaso kāmarāgo samūhato. Tato paraṃ aggamaggena sabbe bhavā samucchinnā, icchā ca patthanāpi cāti yā paccuppannavisayābhilāsasaṅkhātā icchā ca āyatibhavābhilāsa- saṅkhātā patthanāpi sabbe bhavāpi samucchinnāti yojanā. Santiṃ pāpuṇi cetasoti accantaṃ santiṃ arahattaphalaṃ pāpuṇiṃ adhigacchinti attho. Nanduttarātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. pañcatāpanappadhānādi..., cha.Ma. pañcātapatappanādi.... 2 Sī. kāyadaḍḍhī


             The Pali Atthakatha in Roman Book 34 page 111-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2374&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2374&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=443              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9187              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9231              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9231              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]