ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page114.

444. 6. Mittākāḷītherīgāthāvaṇṇanā saddhāya pabbajitvānātiādikā mittākāḷiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame brāhmaṇakule nibbattitvā viññutaṃ pattā mahāsatipaṭṭhānadesanāya paṭiladdhasaddhā bhikkhunīsu pabbajitvā satta saṃvaccharāni lābhasakkāragiddhikā samaṇadhammaṃ karontī tattha tattha vicaritvā aparabhāge yonisomanasikārena uppajjantī 1- saṃvegajātā hutvā vipassanaṃ paṭṭhapetvā nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [92] "saddhāya pabbajitvāna agārasmānagāriyaṃ vicariṃhaṃ tena tena lābhasakkāraussukā. [93] Riñcitvā paramaṃ atthaṃ hīnamatthaṃ asevihaṃ kilesānaṃ vasaṃ gantvā sāmaññatthaṃ na bujjhihaṃ. [94] Tassā me ahu saṃvego nisinnāya vihārake ummaggapaṭipannāmhi taṇhāya vasamāgatā. [95] Appakaṃ jīvitaṃ mayhaṃ jarā byādhi ca maddati purāyaṃ bhijjati kāyo na me kālo pamajjituṃ. [96] Yathābhūtamavekkhantī khandhānaṃ udayabbayaṃ vimuttacittā uṭṭhāsiṃ kataṃ buddhassa sāsanan"ti imā gāthā abhāsi. @Footnote: 1 cha.Ma. yoniso ummujjantī

--------------------------------------------------------------------------------------------- page115.

Tattha vicariṃhaṃ tena tena, lābhasakkāraussukāti lābhe ca sakkāre ca ussukā yuttappayuttā hutvā tena tena bāhusaccadhammakathādinā lābhuppādahetunā vicariṃ ahaṃ. Riñcitvā paramaṃ atthanti jhānavipassanāmaggaphalādiṃ uttamaṃ atthaṃ jahitvā chaḍḍetvā. Hīnamatthaṃ asevihanti catupaccayasaṅkhātaāmisabhāvato hīnaṃ lāmakaṃ atthaṃ ayoniso pariyesanāya aseviṃ 1- ahaṃ. Kilesānaṃ vasaṃ gantvāti mānamadataṇhādīnaṃ kilesānaṃ vasaṃ upagantvā. Sāmaññatthaṃ na bujjhihanti samaṇakiccaṃ na bujjhiṃ na jāniṃ ahaṃ. Nisinnāya vihāraketi mama vasanaṭṭhāne ovarake 2- nisinnāya ahu saṃvego. Kathanti ce, āha "ummaggapaṭipannāmhī"ti. Tattha ummaggapaṭipannāmhīti yāvadeva anupādāya parinibbānatthamidaṃ sāsanaṃ, tattha sāsane pabbajitvā kammaṭṭhānaṃ amanasikarontī tassa ummaggapaṭipannā amhīti. Taṇhāya vasamāgatāti paccayuppādanataṇhāya vasaṃ upagatā. Appakaṃ jīvitaṃ mayhanti paricchinnakālā vajjitato bahūpaddavato ca mama jīvitaṃ appakaṃ parittaṃ lahukaṃ. Jarā byādhi ca maddatīti tañca samantato āpatitvā 3- nippothentā pabbatā viya jarā ca byādhi ca maddati nimmathati. "maddare"tipi pāṭho. Purāyaṃ bhijjati kāyoti ayaṃ kāyo bhijjati puRā. 4- Yasmā tassa ekaṃsiko bhedo, tasmā na me kālo pamajjituṃ ayaṃ kālo aṭṭhakkhaṇavajjito navamo khaṇo, so pamajjituṃ na yuttoti tassāhu saṃvegoti yojanā. Yathābhūtamavekkhantīti evaṃ jātasaṃvegā vipassanaṃ paṭṭhapetvā aniccādimanasikārena yathābhūtaṃ avekkhantī. Kiṃ avekkhantīti āha "khandhānaṃ udayabbayan"ti. @Footnote: 1 cha.Ma. paṭiseviṃ 2 cha.Ma. vasanakaovarake 3 Ma. apatitvā 4 Sī. jarāya

--------------------------------------------------------------------------------------------- page116.

"avijjāsamudayā rūpasamudayo"tiādinā 1- samapaññāsappabhedānaṃ pañcannaṃ upādānakkhandhānaṃ uppādanirodhañca udayabbayānupassanāya avekkhantī vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā sabbaso kilesehi ca bhavehi ca vimuttacittā uṭṭhāsiṃ, ubhato uṭṭhānena maggena bhavattayato cāti 2- vuṭṭhitā ahosiṃ. Sesaṃ vuttanayameva. Mittākāḷītherīgāthāvaṇṇanā niṭṭhitā. ----------------------


             The Pali Atthakatha in Roman Book 34 page 114-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2429&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2429&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=444              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9197              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9243              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9243              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]