ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    445. 7. Sakulātherīgāthāvaṇṇanā
      agārasmiṃ vasantīhantiādikā sakulāya theriyā gāthā.
      Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare ānandassa rañño dhītā
hutvā nibbattā, satthu vemātikabhaginī nandāti nāmena. Sā viññutaṃ patvā
ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ dibbacakkhukānaṃ
aggaṭaṭhāne ṭhapentaṃ disvā ussāhajātā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ
patthentī paṇidhānamakāsi. Sā tattha yāvajīvaṃ bahuṃ uḷāraṃ kusalakammaṃ katvā devaloke
nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī kassapassa bhagavato kāle brāhmaṇakule
nibbattitvā paribbājakapabbajjaṃ pabbajitvā ekacārinī vicarantī ekadivasaṃ telaṃ
bhikkhāya āhiṇḍitvā telaṃ labhitvā tena telena satthu cetiye sabbarattiṃ dīpapūjaṃ
akāsi. Sā tato cutā tāvatiṃse nibbattitvā suvisuddhadibbacakkhukā hutvā
ekabuddhantaraṃ devesuyeva saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule
nibbatti, sakulātissā nāmaṃ ahosi. Sā viññutaṃ pattā satthu jetavanapaṭiggahaṇe
paṭiladdhasaddhā upāsikā hutvā aparabhāge aññatarassa khīṇāsavattherassa santike dhammaṃ
sutvā sañjātasaṃvegā pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī nacirasseva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:-
@Footnote: 1 khu.paṭi. 31/50/56  2 Ma.,i. bhavattayatopi  3 khu.apa. 33/131/368
            "padumuttaro nāma jino         sabbadhammāna pāragū
             ito satasahassamhi            kappe uppajji nāyako.
             Hitāya sabbasattānaṃ           sukhāya vadataṃ varo
             atthāya purisājañño          paṭipanno sadevake.
             Yasaggappatto sirimā          kittivaṇṇagato jino
             pūjito sabbalokassa           disā sabbāsu vissuto.
             Uttiṇṇavicikiccho so          vītivattakathaṃkatho
             sampuṇṇamanasaṅkappo           patto sambodhimuttamaṃ.
             Anuppannassa maggassa          uppādetā naruttamo
             anakkhātañca akkhāsi          asañjātañca sañjanī.
             Maggaññū ca maggavidū           maggakkhāyī narāsabho
             maggassa kusalo satthā         sārathīnaṃ varuttamo.
             Mahākāruṇiko nātho 1-       dhammaṃ deseti nāyako
             nimugge kāmapaṅkamhi          samuddharati pāṇino 2-.
             Tadāhaṃ haṃsavatiyaṃ              jātā khattiyanandanā
             surūpā sadhanā cāpi           dayitā ca sirīmatī.
             Ānandassa mahārañño         dhītā paramasobhanā
             vemātā bhaginī cāpi          padumuttaranāmino.
             Rājakaññāhi sahitā           sabbābharaṇabhūsitā
             upāgamma mahāvīraṃ            assosiṃ dhammadesanaṃ.
@Footnote: 1 cha.Ma. satthā  2 cha.Ma. pāṇine
             Tadā hi so lokavidū 1-       bhikkhuniṃ dibbacakkhukaṃ
             catuparisāya majjhe 2-         aggaṭṭhāne ṭhapesi taṃ.
             Suṇitvā tamahaṃ haṭṭhā          dānaṃ datvāna satthuno
             pūjetvāna ca sambuddhaṃ         dibbacakkhuṃ apatthayiṃ.
             Tato avoca maṃ satthā         nande lacchasi patthitaṃ
             padīpadhammadānānaṃ             phalametaṃ sunicchitaṃ.
             Satasahassito kappe           okkākakulasambhavo
             gotamo nāma gottena        satthā loke bhavissati.
             Tassa dhammesu dāyādā        orasā dhammanimmitā
             sakulāti ca 3- gottena       hessasi 4- satthusāvikā.
             Tena kammena sukatena         cetanāpaṇidhīhi ca
             jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
             Imamhi bhaddake kappe         brahmabandhumahāyaso
             kassapo nāma gottena        uppajji vadataṃ varo.
             Paribbājakinī āsiṃ            tadāhaṃ ekacārinī
             bhikkhāya vicaritvāna           alabhiṃ telamattakaṃ.
             Tena dīpaṃ padīpetvā          upaṭṭhiṃ sabbasaṃvaraṃ 5-
             cetiyaṃ dipadaggassa            vippasannena cetasā.
             Tena kammena sukatena         cetanāpaṇidhīhi ca
             jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
@Footnote: 1 cha.Ma. lokagaru 2 cha.Ma. kittayaṃ parisā majjhe 3 cha.Ma. sakulā nāma 4 cha.Ma. hessati
@5 cha.Ma. sabbasaṃvariṃ
             Yattha yatthūpapajjāmi           tassa kammassa vāhasā
             sañjalanti 1- mahādīpā        tattha tattha gatāya me.
             Tirokuḍḍaṃ 2- tiroselaṃ        samatiggayha pabbataṃ
             passāmahaṃ yadicchāmi           dīpadānassidaṃ phalaṃ.
             Visuddhanayanā homi            yasasā pajjalāmahaṃ
             saddhā paññavatī 3- ceva       dīpadānassidaṃ phalaṃ.
             Pacchime ca bhave dāni         jātā vippakule ahaṃ
             pahūtadhanadhaññamhi              mudite rājapūjite.
             Ahaṃ sabbaṅgasampannā          sabbābharaṇabhūsitā
             purappavese sugataṃ            vātapāne ṭhitā ahaṃ.
             Disvā jalantaṃ yasasā          devamanussasakkataṃ
             anubyañjanasampannaṃ            lakkhaṇehi vibhūsitaṃ.
             Udaggacittā sumanā           pabbajjaṃ samarocayiṃ
             nacireneva kālena           arahattaṃ apāpuṇiṃ.
             Iddhīsu ca vasī homi           dibbāya sotadhātuyā
             paracittāni jānāmi           satthusāsanakārikā.
             Pubbenivāsaṃ jānāmi          dibbacakkhu visodhitaṃ
             khepetvā āsave sabbe      visuddhāsiṃ sunimmalā.
             Pariciṇṇo mayā satthā         kataṃ buddhassa sāsanaṃ
             ohito garuko bhāro         bhavanetti samūhatā.
@Footnote: 1 cha.Ma. pajjalanti  2 cha.Ma. tirokuṭṭaṃ  3 cha.Ma. saddhāpaññāvatī
             Yassatthāya pabbajitā          agārasmānagāriyaṃ
             so me attho anuppatto      sabbasaṃyojanakkhayo.
             Tato mahākāruṇiko           etadagge ṭhapesi maṃ
             dibbacakkhukānaṃ aggā          sakulāti naruttamo.
             Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
             nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
             Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
             tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
             Paṭisambhidā catasso           vimokkhāpi ca aṭṭhime
             chaḷabhiññā sacchikatā           kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā katādhikāratāya dibbacakkhuñāṇe  ciṇṇavasī ahosi. Tena
naṃ satthā dibbacakkhukānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā attano paṭipattiṃ
paccavekkhitvā pītisomanassajātā udānavasena:-
       [97] "agārasmiṃ vasantīhaṃ            dhammaṃ sutvāna bhikkhuno
             addasaṃ virajaṃ dhammaṃ            nibbānaṃ padamaccutaṃ.
       [98]  Sāhaṃ puttaṃ dhītarañca           dhanadhaññañca chaḍḍiya
             kese chedāpayitvāna         pabbajiṃ anagāriyaṃ.
       [99]  Sikkhamānā ahaṃ santī          bhāventī maggamañjasaṃ
             pahāsiṃ rāgadosañca           tadekaṭṭhe ca āsave.
      [100]  Bhikkhunī upasampajja            pubbajātimanussariṃ
             dibbacakkhu visodhitaṃ            vimalaṃ sādhubhāvitaṃ.
       [101]   Saṅkhāre parato disvā         hetujāte palokine
               pahāsiṃ āsave sabbe          sītibhūtāmhi nibbutā"ti
imā gāthā abhāsi.
      Tattha agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhunoti ahaṃ pubbe agāramajjhe
vasamānā aññatarassa bhinnakilesassa bhikkhuno santike catusaccagabbhaṃ dhammakathaṃ sutvā.
Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutanti rāgarajādīnaṃ abhāvena virajaṃ, vānato
nikkhantattā nibbānaṃ, sukhādhigamahetutāya padaṃ, cavanābhāvato accutanti 1- ca laddhanāmaṃ
asaṅkhataṃ dhammaṃ sahassanayapaṭimaṇḍitena dassanasaṅkhātena dhammacakkhunā addasaṃ passiṃ.
      Sāhanti sā ahaṃ vuttappakārena sotāpannā homi.
      Sikkhamānā ahaṃ santīti ahaṃ sikkhamānāva samānā pabbajitvā vasse aparipuṇṇe
eva. Bhāventī maggamañjasanti majjhimapaṭipattibhāvato añjasaṃ uparimaggaṃ
uppādentī. Tadekaṭṭhe ca āsaveti rāgadosehi sahajekaṭṭhe pahānekaṭṭhe ca tatiya-
maggavajjhe āsave pahāsiṃ samucchindiṃ.
      Bhikkhunī upasampajjāti vasse paripuṇṇe upasampajjitvā bhikkhunī hutvā.
Vimalanti abhijjhādīhi 2- upakkilesehi vimuttatāya vigatamalaṃ, sādhūti sakkaccaṃ
sammadeva bhāvitaṃ, sādhūhi vā buddhādīhi bhāvitaṃ uppāditaṃ dibbacakkhuṃ visodhitanti
sambandho.
      Saṅkhāreti tebhūmakasaṅkhāre. Paratoti anattato. Hetujāteti paccayuppanne.
Palokineti palujjanasabhāve pabhaṅguṇe 3- paññācakkhunā disvā. Pahāsiṃ āsave
sabbeti aggamaggena avasiṭṭhe sabbepi āsave pajahiṃ, khepesinti attho. Sesaṃ
vuttanayameva.
                     Sakulātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. maccunābhāvato...., cha.Ma. cavanābhāvato adhigatānaṃ accutihetutāya ca nibbānaṃ
@accutaṃ 2 cha. avijjādīhi  3 Sī. pabhaṅgure, i. pabhaṅgurena



             The Pali Atthakatha in Roman Book 34 page 116-121. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2478              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2478              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=445              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9208              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9255              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9255              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]