ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page122.

446. 8. Soṇātherīgāthāvaṇṇanā dasa putte vijāyitvātiādikā soṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ āraddhavīriyānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā tato cutā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā vayappattā patikulaṃ gatā dasa puttadhītaro labhitvā bahuputtikāti paññāyittha. Sā sāmike pabbajite vayappatte puttadhītaro gharāvāse patiṭṭhāpetvā sabbaṃ dhanaṃ puttānaṃ vibhajitvā 1- adāsi, na kiñci attano ṭhapesi. Taṃ puttā ca puttabhariyā 2- ca katipāhameva upaṭṭhahitvā paribhavaṃ akaṃsu. Sā "kiṃ mayhaṃ imehi paribhavāya 3- ghare vasantiyā"ti bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhuniyo pabbājesuṃ. Sā laddhūpasampadā "ahaṃ mahallikākāle pabbajitvā appamattāya bhavitabban"ti bhikkhunīnaṃ vattapaṭivattaṃ karontī "sabbarattiṃ samaṇadhammaṃ karissāmī"ti heṭṭhāpāsāde ekathambhaṃ hatthena gahetvā taṃ avijahamānā samaṇadhammaṃ karontī caṅkamamānāpi "andhakāre ṭhāne rukkhādīsu yattha katthaci me sīsaṃ paṭihaññeyyā"ti rukkhaṃ hatthena gahetvā taṃ avijahamānāva samaṇadhammaṃ karoti. Tato paṭṭhāya sā āraddhavīriyatāya pākaṭā ahosi. Satthā tassā ñāṇaparipākaṃ disvā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya attānaṃ dassetvā:- "yo ca vassasataṃ jīve apassaṃ dhammamuttamaṃ ekāhaṃ jīvitaṃ seyyo passato dhammamuttaman"ti 4- gāthaṃ abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5-:- @Footnote: 1 i. vissajjitvā 2 cha.Ma. dhītaro 3 Sī. paribhūtāya @4 khu.dha. 25/115/37 5 khu.apa. 33/220/377

--------------------------------------------------------------------------------------------- page123.

"padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. Tadā seṭṭhikule jātā sukhitā sajjitā 1- piyā upetvā taṃ munivaraṃ assosiṃ madhuraṃ vacaṃ. Āraddhavīriyānaggaṃ vaṇṇeti bhikkhuniṃ jino taṃ sutvā muditā hutvā kāraṃ katvāna satthuno. Abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā anumodi mahāvīro sijjhataṃ paṇidhī tava. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādā orasā dhammanimmitā soṇāti nāma nāmena hessati satthusāvikā. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ paccayehi vināyakaṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. Yadā ca yobbanaṃ pattā gantvā patikulaṃ ahaṃ dasa puttāni ajaniṃ surūpāni visesato. @Footnote: 1 cha.Ma. pūjitā

--------------------------------------------------------------------------------------------- page124.

Sukhe ṭhitā ca te sabbe jananettamanoharā amittānampi rucitā mama pageva te piyā. Tato mayhaṃ akāmāya dasaputtapurakkhato pabbajittha sa me bhattā devadevassa sāsane. Tadekikā vicintesiṃ jīvitenālamatthu me cattāya 1- patiputtehi vuḍḍhāya ca 2- varākiyā. Ahampi tattha gacchissaṃ sampatto yattha me pati evāhaṃ cintayitvāna pabbajiṃ anagāriyaṃ. Tato mamaṃ 3- bhikkhuniyo ekaṃ bhikkhunupassaye vihāya gañchumovādaṃ tāpehi udakaṃ iti. Tadā udakamāhitvā 4- okiritvāna kumbhiyā culle ṭhapetvā āsīnā tato cittaṃ samādahiṃ. Khandhe aniccato disvā dukkhato ca anattato khepetvā āsave sabbe arahattaṃ apāpuṇiṃ. Tadāgantvā bhikkhuniyo uṇhodakamapucchisuṃ tejodhātuṃ adhiṭṭhāya khippaṃ santāpayiṃ jalaṃ. Vimhitā tā jinavaraṃ etamatthamasāvayuṃ taṃ sutvā mudito nātho imaṃ gāthaṃ abhāsatha. Yo ca vassasataṃ jīve kusīto hīnavīriyo ekāhaṃ jīvitaṃ seyyo vīriyārabhato daḷhaṃ. @Footnote: 1 jināYu. khu.apa. 33/232/379 2 buddhāyapi. khu.apa. 33/232/379 @3 cha.Ma. ca maṃ 4 udakamānetvā. khu.apa. 33/235/379

--------------------------------------------------------------------------------------------- page125.

Ārādhito mahāvīro mayā suppaṭipattiyā āraddhavīriyānaggaṃ mamāha sa mahāmuni. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Atha naṃ bhagavā bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento āraddhavīriyānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā ekadivasaṃ attano paṭipattiṃ paccavekkhitvā udāna- vasena:- "dasa putte vijāyitvā asmiṃ rūpasamussaye tatohaṃ dubbalā jiṇṇā bhikkhuniṃ upasaṅkamiṃ. Sā me dhammamadesesi khandhāyatanadhātuyo tassā dhammaṃ suṇitvāna kese chetvāna pabbajiṃ. Tassā me sikkhamānāya dibbacakkhu visodhitaṃ pubbenivāsaṃ jānāmi yattha me vusitaṃ pure. Animittañca bhāvemi ekaggā susamāhitā anantarāvimokkhāsiṃ anupādāya nibbutā. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā dhi tavatthu jare jamme natthi punabbhavo"ti imā gāthā abhāsi.

--------------------------------------------------------------------------------------------- page126.

Tattha rūpasamussayeti rūpasaṅkhāte samussaye. Ayaṃ hi rūpasaddo "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan"tiādīsu 1- rūpāyatane āgato. "yaṅkiñci rūpaṃ atītānāgatapaccuppannan"tiādīsu 2- rūpakkhandhe. "piyarūpe sātarūpe rajjatī"ti- ādīsu 3- sabhāve. "bahiddhā rūpāni passatī"tiādīsu 4- kasiṇāyatane. "rūpī rūpāni passatī"tiādīsu 5- rūpajhāne. "aṭṭhiñca paṭicca nahāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhayaṃ 6- gacchatī"tiādīsu 7- rūpakāye. Idhāpi rūpakāyeva daṭṭhabbo. Samussayasaddopi aṭṭhīnaṃ sarīrassa pariyāyo. "satanti samussayā"tiādīsu aṭṭhisarīrapariyāye. "āturaṃ asuciṃ pūtiṃ, passa nande samussayan"tiādīsu 8- sarīre. Idhāpi sarīre eva daṭṭhabbo. Tena vuttaṃ "rūpasamussaye"ti, rūpasaṅkhāte samussaye sarīreti attho. Ṭhatvāti vacanaseso. Asmiṃ rūpasamussayeti hi imasmiṃ rūpasamussaye ṭhatvā imaṃ rūpakāyaṃ nissāya dasa putte vijāyitvāti yojanā. Tatoti tasmā dasaputtavijāyanahetu. Sā hi paṭhamavayaṃ atikkamitvā puttake vijāyantī anukkamena dubbalasarīrā jarājiṇṇā ca ahosi. Tena vuttaṃ "tatohaṃ dubbalā jiṇṇā"ti. Tassāti tato, tassāti vā tassā santike. Puna 9- tassāti karaṇe vā sāmivacanaṃ, tāyāti attho. Sikkhamānāyāti tissopi sikkhā sikkhamānā. Anantarāvimokkhāsinti aggamaggassa anantarā uppannavimokkhā āsiṃ. Rūpī rūpāni passatīti ādayo hi aṭṭhapi vimokkhā anantaravimokkhā nāma na honti. Maggānantaraṃ anuppattā hi phalavimokkhā phalasamāpattikāle 10- pavattamānāpi paṭhama- maggānantarameva samuppattito taṃ upādāya anantaravimokkhā nāma, yathā maggasamādhi ānantarikasamādhīti vuccati. Anupādāya nibbutāti rūpādīsu kiñcipi aggahetvā kilesaparinibbānena nibbutā āsiṃ. @Footnote: 1 saṃ.saḷā. 18/63/39 (syā) 2 aṅ.catukka. 21/181/195 3 Ma.mū. 12/409/365 @4 dī.pā. 11/338/229 5 dī.pā. 11/339/231 6 cha.Ma. saṅkhaṃ 7 Ma.mū. 12/306/269 @8 khu.therī. 26/19/435 9 Sī.,Ma. puna vā 10 Sī.,i. pana samāpattikāle

--------------------------------------------------------------------------------------------- page127.

Evaṃ vijjāttayaṃ vibhāvetvā arahattaphalena kūṭaṃ gaṇhanti udānetvā idāni jarāya cirakālaṃ upaddutasarīraṃ vigarahantī saha vatthunā tassa samatikkantabhāvaṃ vibhāvetuṃ "paccakkhandhā pariññātā"ti osānagāthamāha. Tattha dhi tavatthu jare jammeti aṅgānaṃ sithilabhāvakaraṇādinā jare jamme lāmake hīne tava tuyhaṃ dhi atthu, dhikāro hotu. Natthi dāni punabbhavoti tasmā tvaṃ mayā atikkantā abhibhūtāsīti adhippāyo. Soṇātherīgāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 34 page 122-127. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2604&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2604&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=446              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9266              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9266              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]