ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 34 : PALI ROMAN Theri.A. (paramatthadi.)

                447. 9. Bhaddakundalakesatherigathavannana
      lunakesi pankadhari 1- tiadika bhaddaya kundalakesaya theriya gatha.
      Ayampi padumuttarassa bhagavato kale hamsavatinagare kulagehe nibbattitva
vinnutam patva ekadivasam satthu santike dhammam sunanti sattharam ekam bhikkhunim
khippabhinnanam aggatthane thapentam disva adhikarakammam katva tam thanantaram
patthetva yavajivam punnani katva kappasatasahassam devamanussesu samsaritva
kassapabuddhakale kinkissa kasiranno gehe sattannam bhagininam abbhantara hutva
visati vassasahassani dasa silani samadaya komaribrahmacariyam caranti samghassa vasanaparivenam
karetva ekam buddhantaram sugatisuyeva samsaritva imasmim buddhuppade rajagahe
setthikule nibbattitva 2- bhaddatissa namam ahosi. Sa mahata parivarena vaddhamana
vayappatta tasmimyeva nagare purohitassa puttam sattukam namam coram sahoddham mahaparadham
gahetva rajanaya nagaraguttikena maretum aghatanam niyyamanam sihapanjare 3- olokenti
disva patibaddhacitta hutva sace tam labhami, jivissami, no ce, marissamiti sayane
adhomukhi nipajji.
@Footnote: 1 cha.Ma. ayam patho na dissati  2 cha.Ma. nibbatti  3 cha.Ma. sihapanjarena
      Athassa pita tam pavattim sutva ekadhitutaya balavasineho sahassalancam 1- datva
upayena coram vissajjapetva gandhodakena nhapetva sabbabharanapatimanditam
karetva pasadam pesesi. Bhaddapi paripunnamanoratha atirekalankarena alankaritva
tam paricarati. Sattuko katipaham vitinametva tassa abharanesu uppannalobho
bhadde aham nagaraguttikena gahitamattova corapapate adhivatthaya devataya "sacaham
jivitam labhami, tuyham balikammam upasamharissami"ti patthanam ayacim, tassa balikammam
sajjapehiti. Sa "tassa manam puressami"ti balikammam sajjapetva sabbabharana-
vibhusita samikena saddhim ekam yanam abhiruyha "devataya balikammam karissami"ti
corapapatam abhiruhitum araddha.
      Sattuko cintesi "sabbesu abhiruhantesu imissa abharanam gahetum na sakka"ti
parivarajanam tattheva thapetva tameva 2- balibhajanam aharapetva 3- pabbatam abhiruhanto
taya saddhim piyakatham na kathesi. Sa ingiteneva tassadhippayam annasi. Sattuko
"bhadde tava uttarasatakam omuncitva kayarulhapasadhanam bhandikam karohi"ti.
Sa "sami 4- mayham ko aparadho"ti. Kim nu mam bale 5- "balikammattham agato"ti
sannam karosi, balikammapadesena pana tava abharanam gahetum agatoti. Kassa pana
ayya pasadhanam, kassa ahanti. Naham etam vibhagam janamiti. Hotu ayya, ekam
pana me adhippayam purehi, alankataniyamena ca 6- alingitum dehiti. So "sadhu"ti
sampaticchi. Sa tena sampaticchitabhavam natva purato alingitva pacchato alinganti
viya pabbatapapate 7- patesi. So patitva cunnavicunnam ahosi. Taya katam
acchariyam disva pabbate adhivattha devata vibhaventi ima gatha abhasi:-
            "na hi sabbesu thanesu         puriso hoti pandito
             itthipi pandita hoti          tattha tattha vicakkhana.
@Footnote: 1 cha.Ma. sahassalanjam  2 Si. sayameva  3 Si. gahetva, cha.Ma. gahapetva  4 i. sapi
@5 Si. kim nu bale, i. kim bale  6 Si. alingitaniyamena  7 Si. pabbata tam
             Na hi sabbesu thanesu         puriso hoti pandito
             itthipi pandita hoti          lahum attham vicintita"ti 1-.
      Tato bhadda cintesi "na sakka maya imina niyamena geham gantum,
itova gantva ekam pabbajjam pabbajissami"ti nigantharamam gantva niganthe
pabbajjam 2- yaci. Atha nam te ahamsu "kena niyamena pabbajja hotu"ti. Yam
tumhakam pabbajjaya uttamam, tadeva karothati. Te "sadhu"ti tassa talatthina
kese luncitva pabbajesum. Puna kesa vaddhanta kundalavatta hutva vaddhesum.
Tato patthaya sa kundalakesa nama jata. Sa tattha uggahetabbam samayam
vadamagganca uggahetva "ettakam nama ime jananti, ito uttari 3- viseso
natthi"ti natva tato apakkamitva yattha yattha pandita atthi, tattha tattha
gantva tesam jananasippam uggahetva attana saddhim kathetum samattham adisva
yam yam gamam va nigamam va pavisati, tassa dvare valukarasim 4- katva tattha
jambusakham thapetva "yo mama vadam aropetum sakkoti, so imam sakham maddatu"ti
samipe thitadarakanam sannam datva vasanatthanam gacchati. Sattahampi jambusakhaya
tatheva thitaya tam gahetva pakkamati. Tena ca samayena amhakam bhagava loke
uppajjitva pavattitapavaradhammacakko anupubbena savatthim upanissaya jetavane viharati.
Kundalakesapi vuttanayena gamanigamarajadhanisu vicaranti savatthim patva nagaradvare
valukarasimhi jambusakham thapetva darakanam sannam datva savatthim pavisi.
      Athayasma dhammasenapati ekakova nagaram pavisanto tam sakham disva tam
dametukamo darake pucchi "kasmayam sakha evam thapita"ti. Daraka tamattham arocesum.
Thero "yadipi evam imam sakham maddatha"ti aha. Daraka tam maddimsu. Kundalakesa
katabhattakicca nagarato nikkhamanti tam sakham madditam disva "kenidam madditan"ti
@Footnote: 1 khu.apa. 33/31/357  2 Ma. niganthapabbajjam  3 Si.,i. uttarim
@4 Si.,i. valikarasim
Pucchitva therena maddapitabhavam natva "apakkhiko vado na sobhati"ti savatthim
pavisitva vithito vithim vicaranti "passeyyatha samanehi sakyaputtakehi 1- saddhim mayham
vadan"ti ugghosetva mahajanaparivuta annatarasmim rukkhamule nisinnam dhammasenapatim
upasankamitva patisantharam katva ekamantam thita "kim tumhehi maya thapita
jambusakha 2- maddapita"ti aha. Ama maya maddapitati. Evam sante tumhehi saddhim
mayham vado hotuti. Hotu bhaddeti. Bhante 3- kassa puccha, kassa vissajjanati.
Puccha nama amhakam patta, tvam pana 4- attano jananakam pucchati. Sa 5- therena
dinnaanumatiya 5- sabbameva attano jananakam vadam pucchi. Thero tam sabbam vissajjesi.
Sa upari pucchitabbam ajananti tunhi ahosi. Atha nam thero aha "taya bahum pucchitam,
mayampi 6- tam ekam panham pucchissama"ti. Pucchatha bhanteti. Thero "ekam nama
kin"ti imam panham pucchi. Kundalakesa neva antam na kotim passanti andhakaram
pavittha viya hutva "na janami bhante"ti. Aha. "tvam ettakampi na janasi, 7-
annam kim janissasi"ti vatva dhammam desesi. Sa therassa padesu nipatitva
"bhante tumhe saranam gacchami"ti aha. Ma mam tvam bhadde saranam gaccha, sadevake
loke aggapuggalam bhagavantameva saranam gacchati. "evam karissami bhante"ti sa
sayanhasamaye dhammadesanavelayam satthu santikam gantva pancapatitthitena vanditva
ekamantam atthasi. Sattha tassa nanaparipakam natva:-
            "sahassamapi ce gatha            anatthapadasanhita
             ekam gathapadam seyyo          yam sutva upasammati"ti 8-
imam gathamaha. Gathapariyosane yathathitava saha patisambhidahi arahattam papuni.
Tena vuttam apadane 9-:-
            "padumuttaro nama jino           sabbadhammana paragu
             ito satasahassamhi              kappe uppajji nayako.
@Footnote: 1 cha.Ma. sakyaputtiyehi 2 cha.Ma. mama jambusakha 3 cha.Ma. ayam patho na dissati
@4 Si. tvam yam kimapi, cha.Ma. yam  5-5 cha.Ma. ime patha na dissanti 6 Ma. ahampi
@7 cha.Ma. ajananti 8 khu.dha. 25/101/35 9 khu.apa. 33/1/354
             Tadaham hamsavatiya               jata setthikule ahum
             nanaratanapajjote             mahasukhasamappita.
             Upetva tam mahaviram            assosim dhammamuttamam 1-
             tato jatappasadaham            upesim saranam jinam.
             Tada mahakaruniko             padumuttaranamako
             khippabhinnanamagganti            thapesi bhikkhunim subham.
             Tam sutva mudita hutva          danam datva mahesino
             nipacca sirasa pade            tam thanam abhipatthayim.
             Anumodi mahaviro              bhadde yantebhipatthitam
             samijjhissati tam sabbam             sukhini hohi nibbuta.
             Satasahassito kappe             okkakakulasambhavo
             gotamo nama gottena          sattha loke bhavissati.
             Tassa dhammesu dayada          orasa dhammanimmita
             bhaddakundalakesati             hessati satthusavika.
             Tena kammena sukatena           cetanapanidhihi ca
             jahitva manusam deham            tavatimsam aganchaham.
             Tato cuta yamamagam             tatoham tusitam gata
             tato ca nimmanaratim             vasavattipuram tato.
             Yattha yatthupapajjami             tassa kammassa vahasa
             tattha tattheva rajunam            mahesittamakarayim.
@Footnote: 1 cha.Ma. dhammadesanam
             Tato cuta manussesu            rajunam cakkavattinam
             mandalinanca rajunam              mahesittamakarayim.
             Sampattim anubhotvana            devesu manusesu ca
             sabbattha sukhita hutva           nekakappesu samsarim.
             Imamhi bhaddake kappe           brahmabandhu mahayaso
             kassapo nama gottena          uppajji vadatam varo.
             Upatthako mahesissa            tada asi narissaro
             kasiraja kiki nama            baranasipuruttame.
             Tassa dhita catutthasim            bhikkhudasiti 1- vissuta
             dhammam sutva jinaggassa           pabbajjam samarocayim.
             Anujani na no tato           agareva tada mayam
             visam vassasahassani              vicarimha atandita.
             Komaribrahmacariyam              rajakanna sukhedhita
             buddhopatthananirata             mudita satta dhitaro.
             Samani samanagutta ca             bhikkhuni bhikkhudasika
             dhamma ceva sudhamma ca          sattami samghadasika.
             Khema uppalavanna ca           patacara ahantada
             kisagotami dhammadinna           visakha hoti sattami.
             Tehi kammehi sukatehi           cetanapanidhihi ca
             jahitva manusam deham            tavatimsam aganchaham.
@Footnote: 1 cha.Ma. bhikkhudayiti
             Pacchime ca bhave dani           giribbajapuruttame
             jata setthikule phite          yadaham yobbane thita.
             Coram vadhattham niyyantam            disva ratta tahim aham
             pita me tam sahassena           mocayitva vadha tato.
             Adasi tassa mam tato           viditvana manam mama
             tassahamasi vissattha           ativa dayita hita.
             So me bhusanalobhena            balim paccaharam diso 1-
             corappapatam netvana           pabbate 2- cetayi vadham.
             Tadaham panamitvana              sattukam sukatanjali
             rakkhanti attano panam           imam vacanabravim.
             Idam suvannakeyuram               mutta veluriya bahu
             sabbam harassu bhaddante           manca dasiti savaya.
             Oropayassu kalyani            ma balham paridavesi
             na caham abhijanami             ahantva dhanamabhatam.
             Yato sarami attanam            yato pattosmi vinnutam
             na caham abhijanami             annam piyataram taya.
             Ehi tam upaguhissam              katvana tam padakkhinam
             tam vandami puna natthi 3-         mama tuyhanca sangamo.
             Na hi sabbesu thanesu           puriso hoti pandito
             itthipi pandita hoti            tattha tattha vicakkhana.
@Footnote: 1 cha.Ma. balimajjhasayo diso  2 cha.Ma. pabbatam  3 cha.Ma. na ca dani puno atthi
             Na hi sabbesu thanesu           puriso hoti pandito
             itthipi pandita hoti            lahum attham vicintita.
             Lahunca vata khippanca             nekatthe 1- samacetayim
             cittapunnayataneva 2-          tadaham sattukam vadhim.
             Yo ca uppatitam attham            na khippamanubujjhati
             so hannate mandamati            corova girigabbhare.
             Yo ca uppatitam attham            khippameva nibodhati
             muccate sattusambadha           tadaham sattuka yatha.
             Tadaham patayitvana             giriduggamhi sattukam
             santikam setavatthanam             upeta 3- pabbajim aham.
             Sandasena ca kese me         luncitva sabbaso tada
             pabbajitvana samayam              acikkhimsu nirantaram.
             Tato tam uggahetvaham           nisiditvana ekika
             samayam tam vicintesim              suvano manusam karam.
             Chinnam gayha samipe me           patayitva apakkami
             disva nimittam alabhim             titthantam 4- pulavakulam.
             Tato utthaya samvigga           apucchim sahadhammike
             te avocum vijananti            tam attham sakyabhikkhavo.
             Saham tamattham pucchissam            upetva buddhasavake
             te mamadaya gacchimsu            buddhasetthassa santikam.
@Footnote: 1 cha.Ma. nikatthe  2 cha.Ma. migam unna yatha evam  3 cha.Ma. upetva  4 cha.Ma. hattham tam
             So me dhammamadesesi           khandhayatanadhatuyo
             asubhaniccam dukkhati             anattati ca nayako.
             Tassa dhammam sunitvaham            dhammacakkhum visodhayim
             tato vinnatasaddhamma           pabbajjam upasampadam.
             Ayacito tada aha           ehi bhaddeti nayako
             tadaham upasampanna             parittam toyamaddasam.
             Padapakkhalanenaham             natva saudayabbayam
             tatha sabbepi sankhara 1-       idisam cintayim tada.
             Tato cittam vimucci me           anupadaya sabbaso
             khippabhinnanamaggamme           tada pannapayi jino.
             Iddhisu ca vasi homi             dibbaya sotadhatuya
             paracittani janami             satthusasanakarika.
             Pubbenivasam janami            dibbacakkhu visodhitam
             khepetva asave sabbe        visuddhasim sunimmala.
             Paricinno maya sattha           katam buddhassa sasanam
             ohito garuko bharo           bhavanettisamuhata.
             Yassatthaya pabbajita            agarasmanagariyam
             so me attho anuppatto        sabbasamyojanakkhayo.
             Atthadhammaniruttisu               patibhane tatheva ca
             nanam me vipulam 2- suddham         buddhasetthassa sasane.
@Footnote: 1 cha.Ma. sankhare  2 cha.Ma. vimalam
             Kilesa jhapita mayham           bhava sabbe samuhata
             nagiva bandhanam chetva           viharami anasava.
             Svagatam vata me asi           buddhasetthassa santike
             tisso vijja anuppatta         katam buddhassa sasanam.
             Patisambhida catasso             vimokkhapi ca atthime
             chalabhinna sacchikata             katam buddhassa sasanan"ti.
      Arahattam pana patva tavadeva pabbajjam yaci. Sattha tassa pabbajjam
anujani. Sa bhikkhunupassayam gantvana pabbajitva phalasukhena nibbanasukhena ca
vitinamenti attano patipattim paccavekkhitva udanavasena:-
       [107] "lunakesi pankadhari              ekasati pure carim
              avajje vajjamatini             vajje cavajjadassini.
       [108]  Divavihara nikkhamma           gijjhakutamhi pabbate
              addasam virajam buddham             bhikkhusamghapurakkhatam.
       [109]  Nihacca janum vanditva          sammukha anjalim akam
              ehi bhaddeti mam avaca          sa me asupasampada.
       [110]  Cinna anga ca magadha         vajji kasi ca kosala
              anana pannasa vassani         ratthapindam abhunjiham. 1-
       [111]  Punnam ca 2- pasavi bahum          sappannoyam 3- upasako
              yo bhaddaya civaramadasi         muttaya 4- sabbaganthehi"ti
ima gatha abhasi.
@Footnote: 1 cha.Ma. abhunjaham  2 cha.Ma. vata  3 cha.Ma. sappanno vatayam  4 cha.Ma. vippamuttaya
      Tattha lunakesiti luna luncita kesa mayhanti lunakesi, niganthesu
pabbajjaya talatthina luncitakesa, tam sandhaya vadati. Pankadhariti dantakatthassa
akhadanena dantesu malapankadharanato pankadhari. Ekasatiti niganthacarittavasena
ekasatika. Pure carinti pubbe niganthi hutva evam vicarim. Avajje vajjamatiniti
nhanucchadanadantakatthakhadanadike anavajje savajjasanni. Vajje cavajjadassiniti
manamakkhapalasavipallasadike savajje anavajjaditthi.
      Divavihara nikkhammati attano divaviharatthanato nikkhamitva. Ayampi
thitamajjhanhikavelayam therena samagata tassa panhassa vissajjanena dhammadesanaya
ca nihatamanadabba pasannamanasa hutva satthu santikam upasankamitukamava attano
vasanatthanam gantva divatthane nisiditva sayanhasamaye satthu santikam
upasankamitva.
      Nihacca janum vanditvati janudvayam pathaviyam nihantva patitthapetva panca-
patitthitena 1-. Sammukha anjalim akanti satthu sammukha dasanakhasamodhanasamujjalam anjalim
akasim. Ehi bhaddeti mam avaca, sa me asupasampadati yam mam bhagava arahattam
patva pabbajjanca upasampadanca yacitva thitam "ehi bhadde bhikkhunupassayam gantva
bhikkhuninam santike pabbaja upasampajjassu"ti avaca anapesi. Sa satthu ana
mayham upasampadaya karanatta upasampada asi ahosi.
      Cinnatiadika dve gatha annabyakaranagatha. Tattha cinna anga
ca magadhati ye ime anga ca magadha ca vajji ca kasi ca kosala ca
janapada pubbe sanaya maya ratthapindam bhunjantiya cinna carita, tesuyeva
satthara samagamato patthaya anana niddosa apagatakilesa hutva pannasa
samvaccharani ratthapindam abhunjim aham.
@Footnote: 1 cha.Ma. pancapatitthitena vanditva
      Yena abhippasannamanasena upasakena attano civaram dinnam, tassa punnavisesa-
kittanamukhena annam byakaronti "punnam ca pasavi bahun"ti osanagathamaha.
Sa suvinneyyava.
                 Bhaddakundalakesatherigathavannana nitthita.
                      ---------------------



             The Pali Atthakatha in Roman Book 34 page 127-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2725&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2725&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=447              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9229              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9277              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9277              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]