ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    405. 4. Tissātherīgāthāvaṇṇanā
      tisse sikkhassu sikkhāyātiādikā tissāya sikkhamānāya gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā sambhatakusalapaccayā 2- imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule
nibbattitvā vayappattā bodhisattassa orodhabhūtā pacchā mahāpajāpatigotamiyā saddhiṃ
nikkhamitvā pabbajitvā vipassanāya kammaṃ karoti. Tassā satthā heṭṭhā vuttanayeneva
obhāsaṃ vissajjetvā:-
      [4] "tisse sikkhassu sikkhāya    mā taṃ yogā upaccaguṃ
           sabbayogavisaṃyuttā        cara loke anāsavā"ti
gāthaṃ abhāsi.
      Tattha tisseti tassā ālapanaṃ. Sikkhassu sikkhāyāti adhisīlasikkhādikāya
tividhāya sikkhāya sikkha, maggasampayuttā tisso sikkhāyo sampādehīti attho.
Idāni tāsaṃ sampādane kāraṇamāha "mā taṃ yogā upaccagun"ti manussattaṃ,
indriyāvekallaṃ,
@Footnote: 1 cha.Ma. pupphapūjāyidaṃ  2 Sī. kusalasañcayā

--------------------------------------------------------------------------------------------- page14.

Buddhuppādo, saddhāpaṭilābhoti ime yogā samayā dullabhakkhaṇā taṃ mā atikkamuṃ. Kāmayogādayoeva vā cattāro yogā taṃ mā upaccaguṃ mā abhibhaveyyuṃ. Sabbayoga- visaṃyuttāti sabbehi kāmayogādīhi yogehi vimuttā tato eva anāsavā hutvā loke cara, diṭṭhadhammasukhavihārena 1- viharāhīti attho. Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇītiādinayo heṭṭhā vuttanayeneva veditabbo. Tissātherīgāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 34 page 13-14. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=282&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=282&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=405              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8902              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8989              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8989              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]