ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 34 : PALI ROMAN Theri.A. (paramatthadi.)

                  448. 10. Patacaratherigathavannana
      nangalehi kasam khettantiadika patacaraya theriya gatha.
      Ayampi padumuttarassa bhagavato kale hamsavatinagare kulagehe nibbattitva vinnutam
patva ekadivasam satthu santike dhammam sunanti sattharam ekam bhikkhunim vinayadharanam 1-
aggatthane thapentam disva adhikarakammam katva tam thanantaram patthesi. Sa yavajivam
kusalam katva devamanussesu samsaranti kassapabuddhakale kikissa kasiranno gehe
patisandhim gahetva sattannam bhagininam abbhantara hutva visati vassasahassani brahma-
cariyam caritva bhikkhusamghassa parivenam karesi. 2- Sa tato cuta devaloke nibbatta
ekam buddhantaram dibbasampattim anubhavitva imasmim buddhuppade savatthiyam
setthigehe nibbattitva vayappatta attano gehe ekena kammakarena 3- saddhim
kilesasanthavam akasi. Tam matapitaro samajatikassa kumarassa datum divasam santhapesum. 4-
Tam natva sa hatthasaram gahetva tena katasanthavena purisena saddhim aggadvarena
nikkhamitva ekasmim gamake vasanti gabbhini ahosi. Sa paripakke gabbhe "kim idha
anathavasena, kulageham gacchama sami"ti vatva tasmim "ajja gacchama, sve gacchama"ti
kalavikkhepam 5- karonte "na ayam balo mam nessati"ti tasmim bahi gate gehe
patisametabbam patisametva "kulagharam gatati mayham samikassa kathetha"ti
pativissakagharavasinam
@Footnote: 1 Ma. vinayadharinam  2 cha.Ma. akasi  3 Si. kammakarena  4 i. ganhapesum
@5 cha.Ma. kalakkhepam
Acikkhitva "ekikava kulagharam gamissami"ti maggam patipajji. So agantva gehe
tam apassanto pativissake pucchitva "kulagharam gata"ti sutva "mam nissaya kuladhita
anatha jata"ti padanupadam gantva sampapuni. Tassa antaramagge eva gabbhavutthanam
ahosi. Sa pasutakalato patthaya patippassaddhagamanussukka 1- samikam gahetva
nivatti. Dutiyavarampi gabbhini ahositiadikam sabbam purimanayeneva vittharetabbam.
      Ayam pana viseso:- yada tassa antaramagge kammajavata calimsu, tada
mahaakalamegho udapadi. Samantato vijjulatahi adittam viya meghathanitehi bhijjamanam
viya ca udakadharanipatanirantaram nabham ahosi. Sa tam disva "sami me anovassikathanam
janahi"ti aha. So ito cito ca olokento ekam tinasanchannam gumbam disva
tattha gantva hatthagataya vasiya tasmim gumbe dandake chinditukamo tinehi
sanchaditavammikapariyante 2- utthitarukkhadandakam chindi. Tavadeva ca nam tato vammikato
nikkhamitva ghoraviso asiviso damsi. 3- So tattheva patitva kalamakasi. Sa mahadukkham
anubhavanti tassa agamanam olokenti dvepi darake vatavutthim asahamane viravante
urantare katva dvihi janukehi dvihi hatthehi ca bhumim uppiletva yathathitava
rattim vitinametva vibhataya rattiya mamsapesivannam ekam puttam pilotikacumbatake
nipajjapetva hatthehi urehi ca pariggahetva itaram "ehi tata, pita te
ito gato"ti vatva samikena gatamaggena gacchanti tam vammikasamipe kalakatam nippannam 4-
disva "mam nissaya mama samiko mato"ti rodanti paridevanti sakalarattim devena
vutthatta jannukappamanam thanappamanam udakam savantim antaramagge nadim patva
attano mandabuddhitaya dubbalataya ca dvihi darakehi saddhim udakam otaritum avisahanti
jetthaputtam orimatire thapetva itaram adaya paratiram gantva sakhabhangam attharitva
tattha pilotikacumbatake nipajjapetva "itarassa santikam gamissami"ti balaputtakam
pahatum asakkonti punappunam nivattetva olokayamana nadim otarati.
@Footnote: 1 Ma....gamanamanuyutta  2 cha. sanchaditavammikasisante  3 Si. dasi  4 cha.Ma. nisinnam
      Athassa nadimajjham gatakale eko seno tam darakam disva "mamsapesi"ti sannaya
akasato bhassi. 1- Sa tam disva ubho hatthe ukkhipitva "susu"ti tikkhattum
mahasaddam niccharesi. Seno durabhavena tam anadiyanto kumaram gahetvavehasam
uppati. Orimatire thito putto ubho hatthe ukkhipitva mahasaddam niccharayamanam
disva "mam sandhaya vadati"ti sannaya vegena udake pati. Itissa 2- balaputtako
senena nito, jetthaputto udakena hato. Sa "eko me putto senena gahito, eko
udakena vulho, panthe me pati mato"ti rodanti paridevanti gacchanti savatthito
agacchantam ekam purisam disva pucchi "kattha vasikosi tata"ti. Savatthi-
vasikomhi ammati. Savatthiyam asukavithiyam asukakulam nama atthi, tam janasi tatati.
Janami amma, tam pana ma pucchi, annam pucchati. Annena me payojanam natthi,
tadeva pucchami tatati. Amma tvam attano anacikkhitum na desi, ajja te
sabbarattim devo vassanto ditthoti. Dittho me tata, mayhameva so sabbarattim
vuttho, tam karanam paccha kathessami, etasmim tava me setthigehe pavattim kathehiti.
Amma ajja rattiyam setthi ca setthibhariya ca setthiputto cati 3- tayopi jane
avattharamanam geham pati, te ekacittakayam jhayanti, svayam dhumo pannayati ammati.
Sa tasmim khane nivatthavatthampi patamanam na sanjani. Sokummattattam 4- patva jata-
rupeneva:-
              ubho putta kalakata           panthe mayham pati mato
              mata pita ca bhata ca         ekacitamhi 5- dayhareti 6-
vilapanti paribbhamati.
      Tato patthaya tassa nivasanamattenapi patena 7- acaranato patitacaratta
patacaratveva samanna ahosi. Tam disva manussa "gaccha ummattike"ti keci
@Footnote: 1 Ma. agami, i. gami  2 cha.Ma. iti  3 Ma. setthinca bhariyanca setthiputtanca
@4 Ma.sokummattam nama, i. sokummattakam nama  5 Si.,i. ekacitakasmim
@6 khu.apa. 33/498/351  7 Ma. vatthena
Kacavaram matthake khipanti, anne pamsum okiranti, apare leddum dandam 1- khipanti.
Sattha jetavane mahaparisamajjhe nisiditva dhammam desento tam tatha paribbhamantim
disva nanaparipakanca oloketva yatha viharabhimukhi agacchati, tatha akasi.
Parisa tam disva "imissa ummattikaya ito agantum ma detha"ti 2- ahamsu.
Bhagava "ma nam nivarayittha"ti 3- vatva aviduratthanam agatakale "satim patilabha
bhagini"ti aha. Sa tavadeva buddhanubhavena satim patilabhitva nivatthavatthassa patitabhavam
sallakkhetva hirottappam paccupatthapetva ukkutikam upanisajjaya 4- nisidi.
Eko puriso uttarasatakam khipi. Sa tam nivasetva sattharam upasankamitva panca-
patitthitena vanditva "bhante avassayo me hotha, ekam me puttam seno ganhi, eko
udakena vulho, panthe pati mato, matapitaro bhata ca gehena avatthata
mata ekacitakamhi jhayanti"ti sa sokakaranam 5- acikkhi. Sattha "patacare ma
cintayi, tava avassayo bhavitum samatthasseva santikam agatasi, yatha hi tvam idani
puttadinam marananimittam assuni pavattesi, evam anamatagge samsare puttadinam
maranahetu pavattitam assu catunnam mahasamuddanam udakato bahutaran"ti dassento:-
                 "catusu mahasamuddesu 6- jalam parittakam
                  tato bahum assujalam anappakam
                  dukkhena phutthassa narassa socana
                  kim karana amma tuvam 7- pamajjasi"ti 8-
gatham abhasi.
      Evam satthari anamataggapariyayakatham 9- kathente tassa soko tanutarabhavam agamasi.
Atha nam tanubhutasokam natva "patacare puttadayo nama paralokam gacchantassa
@Footnote: 1 cha.Ma. ayam patho na dissati  2 cha.Ma. madatthati  3 cha.Ma. varayitthati
@4 Ma. patinisajjaya, i. sampatinipajja 5 Si. jhayantiti tam karanam  6 cha. samuddesu
@7 Ma. sokavasa  8 dha.at. 4/147  9 sam.ni. 16/126/173
Tanam va lenam va saranam va bhavitum na sakkonti"ti vijjamanapi te na
santi eva, tasma panditena attano silam visodhetva nibbanagamimaggoyeva
sadhetabboti dassento:-
             "na santi putta tanaya        na pita napi bandhava
              antakenadhipannassa           natthi natisu tanata.
              Yamhi saccanca dhammo ca        ahimsa sannama damo
              etadariya sevanti           etam loke anamatam.
              Etamatthavasam natva           pandito silasamvuto
              nibbanagamanam maggam            khippameva visodhaye"ti 1-
imahi gathahi dhammam desesi. Desanavasane patacara sotapattiphale patitthahitva
sattharam pabbajjam yaci. Sattha tam bhikkhuninam santikam 2- netva pabbajesi. Sa
laddhupasampada uparimaggatthaya vipassanaya kammam karonti ekadivasam ghatena udakam
adaya pade dhovanti udakam asinci. Tam thokam thanam gantva pacchijji, dutiyavaram
asittam tatopi durataram 3- agamasi, tatiyavaram asittam tatopi durataram agamasi. Sa
tadeva arammanam gahetva tayo vaye 4- paricchinditva "maya pathamam asittam udakam
viya ime satta pathamavayepi maranti, tato duram gatam dutiyavaram asittam udakam viya
majjhimavayepi, tatopi durataram gatam tatiyavaram asittam udakam viya pacchimavayepi
marantiyeva"ti cintesi. Sattha gandhakutiyam nisinnova obhasam pharitva tassa
sammukhe thatva kathento viya "evametam patacare, sabbepi me satta maranadhamma, tasma
pancannam khandhanam udayabbayam apassantassa vassasatam jivato tam passantassa ekahampi
ekakkhanampi jivitam seyyo"ti imamattham dassento:-
@Footnote: 1 dha.ata. 4/148  2 Si. santike  3 cha.Ma. tato duram  4 Ma. tayo vare
             "yo ca vassasatam jive          apassam udayabbayam
              ekaham jivitam seyyo         passato udayabbayan"ti 1-
gathamaha. Gathapariyosane patacara saha patisambhidahi arahattam papuni. Tena
vuttam apadane 2-:-
             "padumuttaro nama jino         sabbadhammana paragu
              ito satasahassamhi            kappe uppajji nayako.
              Tadaham hamsavatiyam              jata setthikule ahum
              nanaratanapajjote           mahasukhasamappita.
              Upetva tam mahaviram          assosim dhammadesanam
              tato jatappasadaham          upesim saranam jinam.
              Tato vinayadharinam             aggam vannesi nayako
              bhikkhunim lajjinim tadim           kappakappavisaradam.
              Tada muditacittaham            tam thanam abhikankhayim 3-
              nimantetva dasabalam           sasamgham lokanayakam.
              Bhojayitvana sattaham          daditva pattacivaram 4-
              nipacca sirasa pade          idam vacanamabravim.
              Ya taya vannita dhira 5-      ito atthamake muni
              tadisaham bhavissami           yadi sijjhati nayaka.
              Tada avoca mam sattha         bhadde ma bhayi assasa
              anagatamhi addhane          lacchase tam manoratham.
@Footnote: 1 khu.dha. 25/113/37  2 khu.apa. 33/468/348  3 cha.Ma. thanamabhikankhini
@4 cha.Ma. daditvava ticivaram  5 cha.Ma. vira
              Satasahassito kappe           okkakakulasambhavo
              gotamo nama gottena        sattha loke bhavissati.
              Tassa dhammesu dayada        orasa dhammanimmita
              patacarati namena          hessati satthusavika.
              Tadaham mudita hutva          yavajivam tada jinam
              mettacitta paricarim           sasamgham lokanayakam.
              Tena kammena sukatena         cetanapanidhihi ca
              jahitva manusam deham          tavatimsam aganchaham.
              Imamhi bhaddake kappe         brahmabandhu mahayaso
              kassapo nama gottena        uppajji vadatam varo.
              Upatthako mahesissa          tada asi narissaro
              kasiraja kiki nama          baranasipuruttame.
              Tassasim tatiya dhita          bhikkhuni iti vissuta
              dhammam sutva jinaggassa         pabbajjam samarocayim.
              Anujani na no tato         agareva tada mayam
              visavassasahassani             vicarimha atandita.
              Komaribrahmacariyam            rajakanna sukhedhita
              buddhopatthananirata           mudita satta dhitaro.
              Samani samanagutta ca           bhikkhuni bhikkhudasika 1-
              dhamma ceva sudhamma ca        sattami sanghadasika.
@Footnote: 1 cha.Ma. bhikkhudayika
              Aham uppalavanna ca           khema bhadda ca bhikkhuni
              kisagotami dhammadinna         visakha hoti sattami.
              Tehi kammehi sukatehi         cetanapanidhihi ca
              jahitva manusam deham          tavatimsam aganchaham.
              Pacchime ca bhave dani         jata setthikule aham
              savatthiyam puravare            iddhe phite mahaddhane.
              Yada ca yobbanupeta         vitakkavasaga aham
              naram janapadam 1- disva        tena saddhim aganchaham.
              Ekaputtapasutaham             dutiyo kucchiya mama
              tadaham matapitaro           ikkhamiti 2- sunicchita.
              Narocesim patim mayham          tada tamhi pavasite
              ekika niggata geha        gantum savatthimuttamam.
              Tato me sami agantva      sambhavesi pathe mamam
              tada me kammaja vata       uppanna atidaruna.
              Utthito ca mahamegho         pasutisamaye mama
              dabbatthaya tada gantva       sami sappena marito.
              Tada vijatadukkhena           anatha kapana aham
              kunnadim puritam disva           gacchanti sakulalayam.
              Balam adaya otarim 3-       parakule ca ekakam
              sayetva balakam puttam        itaram taranayaham.
@Footnote: 1 cha.Ma. jarapatim  2 cha.Ma. okkhamiti  3 cha.Ma. atarim
              Nivatta ukkuso hasi         tarunam vilapantakam
              itaranca vahi soto           saham sokasamappita.
              Savatthinagaram gantva          assosim sajane mate
              tada avoca sokatta         mahasokasamappita.
              Ubho putta kalakata         panthe mayham pati mato
              mata pita ca bhata ca       ekacitamhi dayhare.
              Tada kisa ca pandu ca         anatha dinamanasa
              ito tato gacchantiham 1-       addasam narasarathim.
              Tato avoca mam sattha         putte ma soci assasa
              attanam te gavesassu         kim nirattham vihannasi.
              Na santi putta tanaya        na nati napi bandhava
              antakenadhipannassa           natthi natisu tanata.
              Tam sutva munino vakyam        pathamam phalamajjhagam
              pabbajitvana naciram            arahattam apapunim.
              Iddhisu ca vasi homi           dibbaya sotadhatuya
              paracittani janami           satthusasanakarika.
              Pubbenivasam janami          dibbacakkhu visodhitam
              khepetva asave sabbe      visuddhasim sunimmala.
              Tatoham vinayam sabbam            santike sabbadassino
              uggahim sabbavittharam           byaharinca yathatatham.
@Footnote: 1 cha.Ma. bhamantiham
              Jino tasmim gune tuttho        etadagge thapesi mam
              agga vinayadharinam            patacarava ekika.
              Paricinno maya sattha         katam buddhassa sasanam
              ohito garuko bharo         bhavanetti samuhata.
              Yassatthaya pabbajita          agarasmanagariyam
              so me attho anuppatto      sabbasamyojanakkhayo.
              Kilesa jhapita mayham            .pe.
                   .pe.               Katam buddhassa sasanan"ti.
      Arahattam pana patva sekkhakale attano patipattim paccavekkhitva upariphalassa 1-
nibbattitakaram vibhaventi udanavasena:-
       [112] "nangalehi kasam khettam          bijani pavapam chama
              puttadarani posenta        dhanam vindanti manava.
       [113]  Kimaham silasampanna            satthusasanakarika
              nibbanam nadhigacchami          akusita anuddhata.
       [114]  Pade pakkhalayitvana         udakesu karomaham
              padodakanca disvana          thalato ninnamagatam.
       [115]  Tato cittam samadhesim          assam bhadramvajaniyam
              tato dipam gahetvana          viharam pavisim aham
              seyyam olokayitvana         mancakamhi upavisim.
@Footnote: 1 cha.Ma. uparivisesassa
       [116]  Tato sucim gahetvana          vattim okassayamaham
              pajjotasseva 1- nibbanam      vimokkho ahu cetaso"ti
ima gatha abhasi.
      Tattha kasanti kasanta kasikammam karonta. Bahutthe 2- hi idam ekavacanam. Pavapanti
bijani vapanta. Chamati chamayam. Bhummatthe hi idam paccattavacanam. Ayam hettha
sankhepattho:-  ime manava satta nangalehi phalehi khettam kasanta yathadhippayam
khettabhumiyam pubbannaparannabhedani bijani vapanta tamhetu tamnimittam attanam
puttadaradini posenta hutva dhanam patilabhanti. Evam imasmim loke yoniso
payutto paccattapurisakaro nama saphalo saudayo. 3-
      Tattha kimaham silasampanna, satthusasanakarika. Nibbanam nadhigacchami, akusita
anuddhatati aham suvisuddhasila araddhaviriyataya akusita ajjhattam susamahitacittataya
anuddhata ca hutva catusaccakammatthanabhavanasankhatam satthusasanam karonti kasma
nibbanam nadhigacchami, adhigamissami evati.
      Evam pana cintetva vipassanaya kammam karonti ekadivasam padadhovanaudake
nimittam ganhi. Tenaha "pade pakkhalayitvana"tiadim. Tassattho:- aham pade
dhovanti padapakkhalanahetu tikkhattum asittesu udakesu thalato ninnamagatam padodakam
disva nimittam karomi.
      "yatha idam udakam khayadhammam vayadhammam, evam sattanam ayusankhara"ti evam
aniccalakkhanam tadanusarena dukkhalakkhanam anattalakkhananca upadharetva vipassanam
vaddhenti tato cittam samadhesim, assam bhadramvajaniyanti yatha assam bhadram ajaniyam
kusalo sarathi sukhena sareti, evam mayham cittam sukheneva samadhesim, vipassanasamadhina
@Footnote: 1 cha.Ma. padipasseva  2 Si.,i. puthutthe  3 Ma. saudrayo
Samahitam akasim. Evam pana vipassanam vaddhenti utusappayanijigimsaya 1- ovarakam
pavisanti andhakaravidhamanattham dipam gahetva gabbham pavisitva dipam thapetva mancake
nisinnamattava dipam vijjhapetum aggalasuciya dipavattim akaddhim. Tavadeva utusappaya-
labhena tassa cittam samahitam ahosi, vipassanavithim otari, maggena ghattesi.
Tato maggapatipatiya sabbaso asavanam khayo ahosi. Tena vuttam "tato dipam
gahetvana .pe. Vimokkho ahu cetaso"ti tattha seyyam olokayitvanati dipalokena
seyyam passitva.
      Sucinti aggalasucim. Vattim okassayamiti dipam vijjhapetum telabhimukham
dipavattim akaddhemi. Vimokkhoti kilesehi vimokkho. So pana yasma paramatthato
cittassa santati, tasma vuttam "cetaso"ti. Yatha pana vattiteladike paccaye sati
uppajjanaraho 2- padipo tadabhave anuppajjanato nibbutoti vuccati, evam kilesadi-
paccaye sati uppajjanaraham cittam tadabhave anuppajjanato vimuttanti vuccatiti aha
"pajjotasseva nibbanam, vimokkho ahu cetaso"ti.
                   Patacaratherigathavannana nitthita.
                     ----------------------



             The Pali Atthakatha in Roman Book 34 page 138-149. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2968&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2968&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=448              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9240              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9288              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9288              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]