ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                406-411. 5-10. Tissāditherīgāthāvaṇṇanā
      tisse yuñjassu dhammehītiādikā tissāya theriyā gāthā.
      Tassā vatthu tissāsikkhamānāya vatthusadisaṃ. Ayaṃ pana therī hutvā arahattaṃ
pāpuṇi. Yathā ca ayaṃ, evaṃ ito paraṃ dhīrā, vīrā, mittā, bhadrā, upasamāti
pañcannaṃ therīnaṃ vatthu ekasadisameva. Sabbāpi imā kapilavatthuvāsiniyo bodhisattassa
orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya ca arahattaṃ patvā
ṭhapetvā sattamiṃ. Sā pana obhāsagāthāya vinā pageva 2- satthu santike laddhaṃ
ovādaṃ nissāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇitvā udānavasena "dhīrā
dhīrehī"ti  3- gāthaṃ abhāsi. Itarāpi arahattaṃ patvā 4-:-
       [5] "tisse yuñjassu dhammehi       khaṇo taṃ mā upaccagā
            khaṇātītā hi socanti         nirayamhi samappitā.
@Footnote: 1 cha.Ma. diṭṭhasukhavihārena  2 Sī.,Ma. saṃvegaṃ
@3 cha. vīrā vīrehīti  4 Ma. arahattaṃ patvā imāya gāthāya abhāsi
       [6]  Dhīre nirodhaṃ phusehi          saññāvūpasamaṃ sukhaṃ
            ārādhayāhi nibbānaṃ         yogakkhemaṃ anuttaraṃ.
       [7]  Vīrā vīrehi dhammehi         bhikkhunī bhāvitindriyā
            dhāreti antimaṃ dehaṃ         jetvā māraṃ savāhanaṃ.
       [8]  Saddhāya pabbajitvāna         mitte mittaratā bhava
            bhāvehi kusale dhamme        yogakkhemassa pattiyā.
       [9]  Saddhāya pabbajitvāna         bhadre bhadraratā bhava
            bhāvehi kusale dhamme        yogakkhemaṃ anuttaraṃ.
      [10]  Upasame tare oghaṃ          maccudheyyaṃ suduttaraṃ
            dhārehi antimaṃ dehaṃ         jetvā māraṃ savāhanan"ti
imā gāthāyo abhāsiṃsu.
      Tattha yuñjassu dhammehīti samathavipassanādhammehi ariyehi bodhipakkhiyadhammehi
ca yuñja yogaṃ karohi. Khaṇo taṃ mā upaccagāti yo evaṃ yogabhāvanaṃ na karoti,
taṃ puggalaṃ patirūpadese uppattikkhaṇo, channaṃ āyatanānaṃ avekallakkhaṇo,
buddhuppādakkhaṇo, saddhāpaṭiladdhakkhaṇoti 1- sabbopi ayaṃ khaṇo atikkamati nāma.
So khaṇo taṃ mā atikkami. Khaṇātītāti ye hi khaṇaṃ atītā, ye ca puggale
so khaṇo atīto, te nirayamhi samappitā hutvā socanti, tattha nibbattitvā
mahādukkhaṃ paccānubhavantīti attho.
      Nirodhaṃ phusehīti kilesanirodhaṃ phussa paṭilabha. Saññāvūpasamaṃ sukhaṃ, ārādhayāhi
nibbānanti kāmasaññādīnaṃ pāpasaññānaṃ upasamanimittaṃ accantasukhaṃ nibbānaṃ
ārādhehi.
@Footnote: 1 cha.Ma. iti-saddo na dissati
      Vīrā vīrehi dhammehīti vīriyapadhānatāya vīrehi tejussadehi ariyamaggadhammehi
bhāvitindriyā vaḍḍhitasaddhādiindriyā vīrā bhikkhunī vatthukāmehi savāhanaṃ
kilesamāraṃ jinitvā āyatiṃ punabbhavābhāvato antimaṃ dehaṃ dhāretīti therī aññaṃ viya
katvā attānaṃ dasseti.
      Mitteti taṃ ālapati. Mittaratāti kalyāṇamittesu abhiratā. Tattha sakkāra-
sammānakaraṇatā hohi. Bhāvehi kusale dhammeti ariyamaggadhamme vaḍḍhehi.
Yogakkhemassāti arahattassa nibbānassa ca pattiyā adhigamāya.
       Bhadreti taṃ ālapati. Bhadraratāti bhadresu sīlādidhammesu ratā abhiratā hohi.
Yogakkhemaṃ anuttaranti catūhi yogehi khemaṃ anupaddavaṃ 1- anuttaraṃ nibbānaṃ, tassa
pattiyā kusalabodhipakkhiyadhamme bhāvehīti attho.
       Upasameti taṃ ālapati. Tare oghaṃ maccudheyyaṃ suduttaranti maccu ettha
dhīyatīti maccudheyyaṃ, anupacitakusalasambhārehi suṭṭhu duttaranti suduttaraṃ,
saṃsāramahoghaṃ tare ariyamagganāvāya tareyyāsi. 2- Dhārehi antimaṃ dehanti tassa
taruṇeneva antimadehadharā hohīti attho.
                    Tissāditherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 34 page 14-16. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=305              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=305              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=406              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8907              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8995              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]