ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   449. 11. Tiṃsamattātherīgāthāvaṇṇanā
      musalāni gahetvānātiādikā tiṃsamattānaṃ therīnaṃ gāthā.
      Tāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantiyo anukkamena upacitavimokkhasambhārā 3- imasmiṃ buddhuppāde sakakamma-
sañcoditā tattha tattha kulagehe nibbattitvā viññutaṃ patvā paṭācārāya theriyā
santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā parisuddhasīlā vattapaṭivattaṃ
paripūrentiyo viharanti. Athekadivasaṃ paṭācārātherī tāsaṃ ovādaṃ dentī:-
@Footnote: 1 cha.Ma....nijigisāya  2 Ma.,i. uppajjanato  3 Sī. upacitakusalasambhārā

--------------------------------------------------------------------------------------------- page150.

[117] "musalāni gahetvāna dhaññaṃ koṭṭenti māṇavā puttadārāni posentā dhanaṃ vindanti māṇavā. [118] Karotha buddhasāsanaṃ yaṃ katvā nānutappati khippaṃ pādāni dhovitvā ekamante nisīdatha cetosamathamanuyuttā karotha buddhasāsanan"ti imā dve gāthā abhāsi. Tatthāyaṃ saṅkhepattho:- ime sattā jīvitahetu musalāni gahetvā paresaṃ dhaññaṃ koṭṭenti, udukkhalakammaṃ karonti. Aññampi edisaṃ 1- nihīnakammaṃ katvā puttadāraṃ posentā yathārahaṃ dhanampi saṃharanti. Taṃ pana nesaṃ kammaṃ nihīnaṃ gammaṃ pothujjanikaṃ dukkhaṃ anatthasañhitañca. Tasmā edisaṃ saṅkilesikapapañcaṃ vajjetvā karotha buddhasāsanaṃ sikkhattayasaṅkhātaṃ sammāsambuddhasāsanaṃ karotha sampādetha attano santāne nibbattetha. Tattha kāraṇamāha "yaṃ katvā nānutappatī"ti, yassa karaṇahetu etarahi āyatiṃ ca anutāpaṃ nāpajjati. Idāni tassa karaṇe pubbakiccaṃ anuyogavidhiñca dassetuṃ "khippaṃ pādāni dhovitvā"tiādi vuttaṃ. Tattha yasmā adhovitapādassa avikkhālitamukhassa ca nisajjanasukhaṃ utusappāyalābho ca na hoti, pāde pana dhovitvā mukhañca vikkhāletvā ekamante nisinnassa tadubhayaṃ labhati, tasmā khippaṃ imaṃ yathāladdhaṃ khaṇaṃ avirādhentiyo pādāni attano pāde dhovitvā ekamante vivitte okāse nisīdatha nisajjatha. Aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittarucike ārammaṇe attano cittaṃ uparibandhitvā cetosamathamanuyuttā samāhitena cittena catusacca- kammaṭṭhānabhāvanāvasena buddhassa bhagavato sāsanaṃ ovādaṃ anusiṭṭhiṃ karotha sampādethāti. Atha tā bhikkhuniyo tassā theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanāya kammaṃ karontiyo ñāṇaparipākagatattā hetusampannatāya ca saha @Footnote: 1 Ma. ekadivasaṃ

--------------------------------------------------------------------------------------------- page151.

Paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā ovādagāthāhi saddhiṃ:- [119] "tassā tā vacanaṃ sutvā paṭācārāya sāsanaṃ pāde pakkhālayitvāna ekamantaṃ upāvisuṃ cetosamathamanuyuttā akaṃsu buddhasāsanaṃ. [120] Rattiyā purime yāme pubbajātimanussaruṃ rattiyā majjhime yāme dibbacakkhuṃ visodhayuṃ rattiyā pacchime yāme tamokkhandhaṃ padālayuṃ. [121] Uṭṭhāya pāde vandiṃsu katā te anusāsanī indaṃva devā tidasā saṅgāme aparājitaṃ purakkhatvā vihassāma tevijjāmha anāsavā"ti imā gāthā abhāsiṃsu. Tattha tassā tā vacanaṃ sutvā, paṭācārāya sāsananti tassā paṭācārāya theriyā kilese paṭinissaggasāsanaṭṭhena 1- sāsanabhūtaṃ ovādavacanaṃ tā tiṃsamattā bhikkhuniyo sutvā paṭisutvā sirasā sampaṭicchitvā. Uṭṭhāya pāde vandiṃsu, katā te anusāsanīti yathāsampaṭicchitaṃ tadanusāsanaṃ aṭṭhikatvā 2- manasikatvā yathāphāsukaṭṭhāne nisīditvā bhāventiyo bhāvanaṃ matthakaṃ pāpetvā attanā adhigatavisesaṃ ārocetuṃ nisinnāsanato uṭṭhāya tassā santikaṃ gantvā "mahātheri tava anusāsanī yathānusiṭṭhaṃ amhehi katā"ti vatvā tassā pāde pañcapatiṭṭhitena vandiṃsu. Indaṃva devā tidasā, saṅgāme aparājitanti @Footnote: 1 cha.Ma. kilesapaṭisattusāsanaṭṭhena 2 cha.Ma. tassā sāsanaṃ aṭṭhiṃ katvā

--------------------------------------------------------------------------------------------- page152.

Devāsurasaṅgāme aparājitaṃ vijitāviṃ indaṃ tāvatiṃsā devā viya mahātheri mayantaṃ purakkhatvā viharissāma 1- aññassa kattabbassa abhāvato. Tasmā "tevijjāmha anāsavā"ti attano kataññubhāvaṃ pavedenti. Idameva tāsaṃ aññābyākaraṇaṃ ahosi. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva. Tiṃsamattātherīgāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 34 page 149-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3224&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3224&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=449              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9250              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9302              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9302              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]