ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 34 : PALI ROMAN Theri.A. (paramatthadi.)

                           6. Chakkanipata
                  451. 1. Pancasatamattatherigathavannana
      chakkanipate yassa maggam na janasitiadika pancasatamattanam therinam gatha.
      Imapi purimabuddhesu katadhikara tattha tattha bhave vivattupanissayam kusalam
upacinantiyo anukkamena upacitavimokkhasambhara hutva imasmim buddhuppade tattha
tattha kulagehe nibbattitva vayappatta matapituhi patikulam anita tattha tattha
putte labhitva gharavasam vasantiyo samanajatikassa tadisassa kammassa katatta
sabbava mataputta hutva puttasokena abhibhuta patacaraya theriya santikam
upasankamitva vanditva nisinna attano sokakaranam arocesum. Theri tasam sokam
vinodenti:-
       [127] "yassa maggam na janasi        agatassa gatassa va
              tam kuto cagatam sattam         mama puttoti rodasi.
       [128]  Magganca khossa janasi       agatassa gatassa va
              na nam samanusocesi           evamdhamma hi panino.
       [129]  Ayacito tatagacchi          nanunnato ito gato
              kutoci nuna agantva        vasitva katipahakam
              itopi annena gato         tatopannena gacchati.
       [130]  Peto manussarupena          samsaranto gamissati
              yathagato tatha gato         ka tattha paridevana"ti
imahi catuhi gathahi dhammam desesi.
      Ta tassa dhammam sutva sanjatasamvega theriya santike pabbajimsu. Pabbajitva
vipassanaya kammam karontiyo vimuttiparipacaniyanam dhammanam paripakam gatatta
nacirasseva saha patisambhidahi arahatte patitthahimsu. Atha ta adhigatarahatta attano
patipattim paccavekkhitva udanavasena "yassa maggam na janasi"tiadikahi
ovadagathahi saddhim:-
       [131] "abbahi 1- vata me sallam      duddasam hadayassitam
              ya me sokaparetaya        puttasokam byapanudi.
       [132]  Sajja abbulhasallaham        nicchata parinibbuta
              buddham dhammanca samghanca         upemi saranam munin"ti
ima gatha visum visum abhasimsu.
      Tattha yassa maggam na janasi, agatassa gatassa vati yassa sattassa
idha agatassa agatamaggam va ito gatassa gatamaggam va tvam na janasi.
Anantara atitanagatabhavupapattiyo 2- sandhaya vadati. Tam kuto cagatam sattanti tam
evam avinnatagatagatamaggam kutoci gatito agatamaggam agacchantena 3- antaramagge
sabbena sabbam akataparicayasamagatapurisasadisam 4- sattam kevalam mamattam uppadetva mama
puttoti kuto kena karanena rodasi. Appatikarato mama puttassa ca akatabbato
na ettha rodanakaranam atthiti adhippayo.
      Magganca khossa janasiti assa tava puttabhimatassa sattassa agatassa
agatamagganca gatassa gatamagganca atha janeyyasi. Na nam samanusocesiti evampi
nam na samanusoceyyasi. Kasma? evamdhamma hi panino, ditthadhammepi hi sattanam
sabbehi piyehi manapehi nanabhava vinabhava tattha vasavattitaya abhavato,
pageva abhisamparayam.
@Footnote: 1 i. abbuhi  2 Ma.,i. atitanagata idhupapattiyo
@3 Si. agatamattam agacchante ca pana  4 i. agataparicayasamagatapurimasadisam
      Ayacito tatagacchiti tato paralokato kenaci ayacito idha agacchi.
"agato"tipi pali, so evattho. Nanunnato ito gatoti idha lokato kenaci
ananunnato paralokam gato. Kutociti nirayadito yato kutoci gatito. Nunati
parisankayam. Vasitva katipahakanti katipayadivasamattam idha vasitva. Itopi annena
gatoti itopi bhavato annena gato, ito annampi bhavam patisandhivasena upagato.
Tatopannena gacchatiti tatopi bhavato annena gamissati, annameva bhavam upagamissati.
      Petoti apeto tam tam bhavam upapajjitva tato apagato. Manussarupenati
nidassanamattametam, manussabhavena tiracchanadibhavena cati attho. Samsarantoti
aparaparam upapattivasena samsaranto. Yathagato tatha gatoti yatha avinnatagatito
ca anamantetva 1- agato tatha avinnatagatiko ananunnatova gato. Ka tattha
paridevanati tattha tadise avasavattini yathakamavacare ka nama paridevana, kim
paridevitena payojananti attho. Sesam vuttanayameva.
      Ettha ca adito catasso gatha patacaratheriya tesam pancamattanam itthi-
satanam sokavinodanavasena visum visum bhasita. Tassa ovade thatva pabbajitva
adhigatavisesahi tahi pancasatamattahi bhikkhunihi chapi gatha paccekam bhasitati
datthabba.
      Pancasata patacarati patacaraya theriya santike laddhaovadataya
patacaraya vuttam avedisunti katva "patacara"ti laddhanama ima pancasata
bhikkhuniyo.
                  Pancasatamattatherigathavannana nitthita.
@Footnote: 1 Si. anamantito



             The Pali Atthakatha in Roman Book 34 page 155-157. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3332&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3332&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=451              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9278              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9332              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9332              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]