ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    453. 3. Khemātherīgāthāvaṇṇanā
      daharā tvaṃ rūpavatītiādikā khemāya theriyā gāthā.
      Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare parādhīnavuttikā paresaṃ
dāsī ahosi. Sā paresaṃ veyyāvaccakaraṇena jīvitaṃ kappentī ekadivasaṃ padumuttara-
sammāsambuddhassa aggasāvakaṃ sujātattheraṃ piṇḍāya carantaṃ disvā tayo modake
datvā taṃ divasameva attano kese vissajjetvā therassa dānaṃ datvā "anāgate
mahāpaññā buddhasāvikā bhaveyyan"ti patthanaṃ katvā yāvajīvaṃ kusaladhamme appamattā
hutvā devamanussesu saṃsarantī anukkamena chakāmāvacarānaṃ sakkādīnaṃ 1- tesaṃ tesaṃ
devarājūnaṃ mahesibhāvena upapannā manussalokepi anekavāraṃ cakkavattīnaṃ maṇḍala-
rājūnañca mahesibhāvaṃ upagatā mahāsampattiyo anubhavitvā vipassissa bhagavato kāle
manussaloke uppajjitvā viññutaṃ patvā satthu santike dhammaṃ sutvā
paṭiladdhasaṃvegā pabbajitvā dasavassasahassāni brahmacariyaṃ carantī bahussutā dhammakathikā
hutvā bahujanassa dhammakathanādinā paññāsaṃvattaniyakammaṃ katvā tato cutā 2- sugatīsuyeva
saṃsarantī imasmiṃ kappe bhagavato ca kakusandhassa bhagavato ca konāgamanassa kāle
vibhavasampanne kule nibbattitvā viññutaṃ patvā mahantaṃ saṃghārāmaṃ kāretvā
buddhappamukhassa bhikkhusaṃghassa niyyādesi.
@Footnote: 1 cha.Ma. chakāmasagge  2 cha.Ma. cavitvā

--------------------------------------------------------------------------------------------- page161.

Bhagavato pana kassapadasabalassa kāle kikissa kāsirañño sabbajeṭṭhikā samaṇī nāma dhītā hutvā satthu santike dhammaṃ sutvā paṭiladdhasaṃvegā agāreyeva ṭhitā vīsativassasahassāni komāribrahmacariyaṃ carantī samaṇaguttādīhi attano bhaginīhi saddhiṃ ramaṇīyaṃ pariveṇaṃ kāretvā buddhappamukhassa bhikkhusaṃghassa niyyādesi. Evameva sā 1- tattha tattha bhave āyatanagataṃ uḷāraṃ puññakammaṃ katvā sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde maddaraṭṭhe 2- sāgalanagare rājakule nibbatti, khemātissā nāmaṃ ahosi. Suvaṇṇavaṇṇā kañcanasannibhattacā. Sā vayappattā bimbisārarañño gehaṃ gatā satthari veḷuvane viharante rūpamattā hutvā "rūpe dosaṃ dassetī"ti satthu dassanāya na gacchati. Rājā manussehi veḷuvanassa vaṇṇe pakāsāpetvā deviyā vihāradassanāya cittaṃ uppādesi. Atha devī "vihāraṃ passissāmī"ti rājānaṃ paṭipucchi. Rājā "vihāraṃ gantvā satthāraṃ adisvā āgantuṃ na labhissasī"ti vatvā purisānaṃ saññaṃ adāsi "balakkārenapi deviṃ dasabalaṃ dassethā"ti. Devī vihāraṃ gantvā divasabhāgaṃ khepetvā nivattentī satthāraṃ adisvāva gantuṃ āraddhā. Atha naṃ rājapurisā anicchantimpi satthu santikaṃ nayiṃsu. Satthā taṃ āgacchantiṃ disvā iddhiyā devaccharāsadisaṃ itthiṃ nimminitvā tālapaṇṇaṃ gahetvā bījayamānaṃ akāsi. Khemādevī taṃ disvā cintesi "evarūpā nāma devaccharapaṭibhāgā itthī 3- bhagavato avidūre tiṭṭhati, ahaṃ etāsaṃ paricārikatāyapi nappahomi, manampi nikkāraṇā pāpacittassa vasena naṭṭhā"ti nimittaṃ gahetvā tameva itthiṃ olokayamānā aṭṭhāsi. Athassā passantiyāva satthu adhiṭṭhānabalena sā itthī paṭhamavayaṃ atikkamma majjhimavayampi atikkamma pacchimavayaṃ patvā khaṇḍadantā palitakesā valittacā hutvā saddhiṃ tālapaṇṇena parivattitvā pati. Tato taṃ disvā 4- khemā katādhikārattā evaṃ cintesi @Footnote: 1 Sī. evamesā, cha.Ma. ayaṃ pāṭho na dissati 2 Sī. magadharaṭṭhe 3 cha.Ma. itthiyo @4 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page162.

"evaṃvidhampi sarīraṃ īdisaṃ vipattiṃ pāpuṇi, mayhampi sarīraṃ evaṃgatikameva bhavissatī"ti. Athassa cittavāraṃ ñatvā satthā:- "ye rāgarattānupatanti sotaṃ sayaṃ kataṃ makkaṭakova jālaṃ etampi chetvāna paribbajanti 1- anapekkhito kāmasukhaṃ 2- pahāyā"ti gāthamāha. Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ pāpuṇīti aṭṭhakathāsu āgataṃ. Apadāne pana "imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā rājānaṃ anujānāpetvā pabbajitvā arahattaṃ pāpuṇī"ti āgataṃ. Tatthāyaṃ apadānapāḷi 3-:- "padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako. Tadāhaṃ haṃsavatiyaṃ jātā seṭṭhikule ahuṃ nānāratanapajjote mahāsukhasamappitā. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ tato jātappasādāhaṃ upemi saraṇaṃ jinaṃ. Mātaraṃ pitarañcāhaṃ āyācitvā vināyakaṃ nimantayitvā sattāhaṃ bhojayiṃ sahasāvakaṃ. Atikkante ca sattāhe mahāpaññānamuttamaṃ bhikkhuniṃ etadaggamhi ṭhapesi narasārathi. @Footnote: 1 Sī. vajanti dhīrā, khu.dha. 25/347/77 2 Sī. sabbadukkhaṃ, @khu.dha. 25/347/77 3 khu.apa. 33/289/329

--------------------------------------------------------------------------------------------- page163.

Taṃ sutvā muditā hutvā puna tassa mahesino kāraṃ katvāna taṃ ṭhānaṃ paṇipacca paṇīdahiṃ. Tato maṃ sa 1- jino āha sijjhataṃ paṇidhī tava sasaṃghe me kataṃ kāraṃ appameyyaphalaṃ tayā. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādā orasā dhammanimmitā etadaggamanuppattā khemā nāma bhavissati. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsūpagā ahaṃ. Tato cutā yāmamagaṃ tatohaṃ tusitaṃ gatā tato ca nimmānaratiṃ vasavattipuraṃ tato. Yattha yatthūpapajjāmi tassa kammassa vāhasā tattha tattheva rājūnaṃ mahesittamakārayiṃ. Tato cutā manussatte rājūnaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. Sampattiṃ anubhotvāna devesu mānusesu 2- ca sabbattha sukhitā hutvā nekakappesu saṃsariṃ. Ekanavutito kappe vipassī lokanāyako uppajji cārudassano sabbadhammavipassako. @Footnote: 1 cha.Ma. tato mama 2 cha.Ma. manujesu

--------------------------------------------------------------------------------------------- page164.

Tamahaṃ lokanāyakaṃ upetvā narasārathiṃ dhammaṃ bhaṇitaṃ suṇitvā pabbajiṃ anagāriyaṃ. Dasavassasahassāni tassa vīrassa sāsane brahmacariyaṃ caritvāna yuttayogā bahussutā. Paccayākārakusalā catusaccavisāradā nipuṇā cittakathikā satthusāsanakārikā. Tato cutāhaṃ tusitaṃ upapannā yasassinī abhibhosiṃ 1- tahiṃ aññe brahmacārīphalenahaṃ. Yattha yatthūpapannāhaṃ mahābhogā mahaddhanā medhāvinī rūpavatī 2- vinītaparisāpi ca. Bhavāmi tena kammena yogena jinasāsane sabbā sampattiyo mayhaṃ sulabhā manaso piyā. Yopi me bhavate bhattā yattha yattha gatāyapi vimāneti na maṃ koci paṭipattibalena me. Imamhi bhaddake kappe brahmabandhu mahāyaso nāmena konāgamano uppajji vadataṃ varo. Tadā hi bārāṇasiyaṃ susamiddhakulappajā dhanañjānī sumedhā ca ahampi ca tayo janā. Saṃghārāmaṃ adāsimha neke sahassike mune 3- saṃghassa ca vihārampi uddissa kārikā mayaṃ. @Footnote: 1 cha.Ma. abhibhomi 2 cha.Ma. sīlavatī 3 cha.Ma. dānasahāyikā pure

--------------------------------------------------------------------------------------------- page165.

Tato cutā mayaṃ sabbā tāvatiṃsūpagā ahuṃ yasasā aggataṃ pattā manussesu tatheva ca. Imasmiṃyeva kappamhi brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. Tassāsiṃ jeṭṭhikā dhītā samaṇī iti vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. Anujāni na no tāto agāreva tadā mayaṃ vīsavassasahassāni vicarimha atanditā. Komāribrahmacariyaṃ rājakaññā sukhedhitā buddhopaṭṭhānaniratā muditā satta dhītaro. Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. Ahaṃ uppalavaṇṇā ca paṭācārā ca kuṇḍalā kisāgotamī dhammadinnā visākhā hoti sattamī. Kadāci so narādicco dhammaṃ desesi abbhutaṃ mahānidānasuttantaṃ sutvā taṃ pariyāpuṇiṃ. Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ.

--------------------------------------------------------------------------------------------- page166.

Pacchime ca bhave dāni sākalāyaṃ puruttame rañño maddassa dhītāmhi manāpā dayitā piyā. Saha me jātamattamhi khemaṃ tamhi pure ahu tato khemāti nāmaṃ me guṇato upapajjatha. Yadāhaṃ yobbanaṃ pattā rūpavaṇṇavibhūsitā 1- tadā adāsi maṃ tāto bimbisārassa rājino. Tassāhaṃ suppiyā āsiṃ rūpake lāyane ratā rūpānaṃ dosavādīti na upemi 2- mahādayaṃ. Bimbisāro tadā rājā mamānuggahabuddhiyā vaṇṇayitvā veḷuvanaṃ gāyake gāpayī mamaṃ. Rammaṃ veḷuvanaṃ yena na diṭṭhaṃ sugatālayaṃ na tena nandanaṃ diṭṭhaṃ iti maññāmhase 3- mayaṃ. Yena veḷuvanaṃ diṭṭhaṃ naranandananandanaṃ sudiṭṭhaṃ nandanaṃ tena amarindasunandanaṃ. Vihāya nandanaṃ devā otaritvā mahītalaṃ rammaṃ veḷuvanaṃ disvā na tappanti suvimhitā. Rājapuññena nibbattaṃ buddhapuññena bhūsitaṃ ko vattā tassa nissesaṃ vanassa guṇasañcayaṃ. Taṃ sutvā vanasamiddhiṃ 4- mama sotamanoharaṃ daṭṭhukāmā tamuyyānaṃ rañño ārocayiṃ tadā. @Footnote: 1 cha.Ma. rūpalāvaññabhūsitā 2 cha.Ma. upesiṃ 3 cha.Ma. maññāmase 4 cha.Ma. vanasamiddhaṃ

--------------------------------------------------------------------------------------------- page167.

Mahatā parivārena tadā ca so mahīpati maṃ pesesi tamuyyānaṃ dassanāya samussukaṃ. Gaccha passa mahābhoge vanaṃ nettarasāyanaṃ yaṃ sadā bhāti siriyā sugatābhānurañjitaṃ. Yadā ca piṇḍāya muni giribbajapuruttamaṃ paviṭṭhohaṃ tadāyeva vanaṃ daṭṭhumupāgamiṃ. Tadā taṃ samphullavanaṃ 1- nānābhamarakujjitaṃ 2- kokilāgītasahitaṃ mayūragaṇanaccitaṃ. Appasaddamanākiṇṇaṃ nānācaṅkamabhūsitaṃ kuṭimaṇḍapasaṅkiṇṇaṃ yogīvaravirājitaṃ. Vicarantī amaññissaṃ saphalaṃ nayanaṃ mamaṃ tatthāpi taruṇaṃ bhikkhuṃ yuttaṃ disvā vicintayiṃ. Īdise vipine ramme ṭhitoyaṃ navayobbane vasantamiva kantena rūpena susamanvito. Nisinno rukkhamūlampi muṇḍo saṅghāṭipāruto jhāyate vatayaṃ bhikkhu hitvā visayajaṃ ratiṃ. Nanunāma gahaṭṭhena kāmaṃ bhutvā yathāsukhaṃ pacchā jiṇṇena dhammoyaṃ caritabbo subhaddako. Suññakanti viditvāna gandhagehaṃ jinālayaṃ upetvā jinamaddakkhaṃ udayantaṃva bhākaraṃ. @Footnote: 1 cha.Ma. phullavipinaṃ 2 cha.Ma. nānābhamarakūjitaṃ

--------------------------------------------------------------------------------------------- page168.

Ekakaṃ sukhamāsīnaṃ vījamānaṃ varitthiyā disvā nevaṃ vicintesiṃ nāyaṃ lūkho narāsabho. Sā kaññā kanakābhāsā padumānanalocanā bimboṭṭhī kundadasanā manonettarasāyanā. Hemadolā suvadanā 1- kamalākārasutthanī 2- vedimajjhāva sussoṇī rambhoru cārubhūsanā. Rattaṃsakupasambyānā nīlamaṭṭhanivāsanā atappaneyyarūpena sabbābharaṇamaṇḍitā 3-. Disvā tamevaṃ cintesiṃ ahoyamabhirūpinī na mayānena nettena diṭṭhapubbā kudācanaṃ. Tato jarābhibhūtā sā vivaṇṇā vikatānanā chinnadantā 4- setasirā salālā vadanāsuci. Saṅkhittakaṇṇā setakkhī lambāsubhapayodharā valivitatasabbaṅgī sirāvitatadehinī. Nataṅgā daṇḍadutiyā upphāsulikatā kisā pavedhamānā patitā nissasantī muhuṃ muhuṃ. Tato me āsi saṃvego abbhuto lomahaṃsano dhiratthu rūpaṃ asuciṃ ramante yattha bālisā. Tadā mahākāruṇiko disvā saṃviggamānasaṃ udaggacitto sumano 5- imā gāthā abhāsatha. @Footnote: 1 cha.Ma. hemadolābhasavanā 2 cha.Ma. kalikākārasutthanī 3 cha.Ma. hāsabhāvasamanvitā @4 cha.Ma. bhinnadantā 5 cha.Ma. sugato

--------------------------------------------------------------------------------------------- page169.

Āturaṃ asuciṃ pūtiṃ passa kheme samussayaṃ uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ. Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ sati kāyagatā tyatthu nibbidā bahulā bhava. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ ajjhattañca bahiddhā ca kāye chandaṃ virājaya. Animittañca bhāvehi mānānusayamujjaha tato mānābhisamayā upasantā carissasi. Ye rāgarattānupatanti sotaṃ sayaṃ kataṃ makkaṭakova jālaṃ etampi chetvāna paribbajanti anapekkhino kāmasukhaṃ pahāya. Tato kallitacittaṃ maṃ ñatvāna narasārathi mahānidānaṃ desesi suttantaṃ 1- vinayāya me. Sutvā suttantaseṭṭhaṃ taṃ pubbasaññamanussariṃ tattha ṭhitāvahaṃ santī dhammacakkhuṃ visodhayiṃ. Nipatitvā mahesissa pādamūlamhi tāvade accayaṃ desanatthāya idaṃ vacanamabraviṃ. Namo te sabbadassāvi namo te karuṇālaya 2- namo te tiṇṇasaṃsāra namo te amataṃ dada. @Footnote: 1 Ma. kallacittaṃ 2 cha.Ma. karuṇākara

--------------------------------------------------------------------------------------------- page170.

Diṭṭhigahanapakkhandā kāmarāgavimohitā tayā sammā upāyena vinītā vinaye ratā. Adassanena vihitā 1- tādisānaṃ mahesinaṃ anubhonti mahādukkhaṃ sattā saṃsārasāgare. Yadāhaṃ lokasaraṇaṃ araṇaṃ maraṇantaguṃ 2- nāddasāmi madhuratthaṃ 3- desessāmi 4- tamaccayaṃ. Mahāhitaṃ varadadaṃ ahitoti visaṅkitā nopesiṃ rūpaniratā desessāmi tamaccayaṃ. Tadā madhuranigghoso mahākāruṇiko jino avoca tiṭṭha khemeti siñcanto amatena maṃ. Tadā paṇamya sirasā katvā ca naṃ padakkhiṇaṃ gantvā disvā narapatiṃ idaṃ vacanamabraviṃ. Aho sammā upāyo te cintitoyamarindama vanadassanakāmāya diṭṭho nibbānato muni. Yadi te ruccate rāja sāsane tassa tādino pabbajissāmi rūpehaṃ nibbinnā munivāṇinā. Añjaliṃ paggahetvāna tadāha sa mahīpati anujānāmi te bhadde pabbajjā tava sijjhatu. Pabbajitvā tadā cāhaṃ sattamāse 5- upaṭṭhite dīpodayañca bhedañca disvā saṃviggamānasā. @Footnote: 1 cha.Ma. vibhogā 2 cha.Ma. araṇantaguṃ 3 cha.Ma. adūraṭṭhaṃ 4 cha.Ma. desayāmi @5 cha.Ma. aḍḍhamāse

--------------------------------------------------------------------------------------------- page171.

Nibbinnā sabbasaṅkhāre paccayākārakovidā caturoghe atikkamma arahattaṃ apāpuṇiṃ. Iddhīsu ca vasī āsiṃ dibbāya sotadhātuyā cetopariyañāṇassa vasī cāpi bhavāmahaṃ. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāne tatheva ca parisuddhaṃ mama ñāṇaṃ uppannaṃ buddhasāsane. Kusalāhaṃ visuddhīsu kathāvatthuvisāradā abhidhammanayaññū ca vasippattāmhi sāsane. Tato toraṇavatthusmiṃ raññā kosalasāminā pucchitā nipuṇe pañhe byākarontī yathātathaṃ. Tadā sa rājā sugataṃ upasaṅkamma pucchatha tatheva buddho byākāsi yathā te byākatā mayā. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ mahāpaññānamaggāti bhikkhunīnaṃ naruttamo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantiyā imissā theriyā satipi aññāsaṃ khīṇāsavattherīnaṃ paññāvepullappattiyaṃ tattha pana katādhikārattāya mahāpaññābhāvo pākaṭo ahosi. Tathā hi naṃ bhagavā jetavanamahāvihāre ariyagaṇa- majjhe nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento "etadaggaṃ bhikkhave

--------------------------------------------------------------------------------------------- page172.

Mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā"ti 1- mahāpaññatāya aggaṭṭhāne ṭhapesi. Taṃ ekadivasaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ māro pāpimā taruṇarūpena upasaṅkamitvā kāmehi palobhento:- [139] "daharā tvaṃ rūpavatī ahampi daharo yuvā pañcaṅgikena turiyena ehi kheme ramāmhase"ti gāthamāha. Tassattho:- kheme tvaṃ taruṇapattā, yobbane ṭhitā rūpasampannā, ahampi taruṇo yuvā, tasmā mayaṃ yobbaññaṃ akhepetvā pañcaṅgikena turiyena vajjamānena ehi kāmakhiḍḍāratiyā ramāma kīḷāmāti. Taṃ sutvā sā kāmesu sabbadhammesu ca attano virattabhāvaṃ tassa ca mārabhāvaṃ attābhinivesesu sattesu attano thāmagataṃ appasādaṃ katakiccatañca pakāsentī:- [140] "iminā pūtikāyena āturena pabhaṅgunā aṭṭiyāmi harāyāmi kāmataṇhā samūhatā. [141] Sattisūlūpamā kāmā khandhāsaṃ adhikuṭṭanā yaṃ tvaṃ kāmaratiṃ brūsi aratī dāni sā mama. [142] Sabbattha vihatā nandī tamokkhandho padālito evaṃ jānāhi pāpima nihato tvamasi antaka. [143] Nakkhattāni namassantā aggiṃ paricaraṃ vane yathābhuccamajānantā bālā suddhimamaññatha. @Footnote: 1 aṅ.ekaka. 20/236/26

--------------------------------------------------------------------------------------------- page173.

[144] Ahañca kho namassantī sambuddhaṃ purisuttamaṃ pamuttā sabbadukkhehi satthusāsanakārikā"ti imā gāthā abhāsi. Tattha aggiṃ paricaraṃ vaneti tapovane aggihuttaṃ paricaranto. Yathābhuccamajānantāti pavattiyo yathābhūtaṃ aparijānantā. Sesamettha heṭṭhā vuttanayattā uttānameva. Khemātherīgāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 34 page 160-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3445&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3445&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=453              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9362              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]