ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    412. 11. Muttātherīgāthāvaṇṇanā
      sumuttā sādhu muttāmhītiādikā muttāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ
buddhuppāde kosalajanapade oghātakassa nāma daliddabrāhmaṇassa dhītā hutvā
@Footnote: 1 Sī. anupaddutaṃ  2 i. tāressāmi

--------------------------------------------------------------------------------------------- page17.

Nibbatti, taṃ vayappattakāle mātāpitaro ekassa khujjabrāhmaṇassa adaṃsu. Sā tena gharāvāsaṃ arocantī taṃ anujānāpetvā pabbajitvā vipassanāya kammaṃ karoti. Tassā bahiddhārammaṇesu cittaṃ vidhāvati, sā taṃ niggaṇhantī "sumuttā sādhu muttāmhī"ti gāthaṃ vadantīyeva vipassanaṃ ussukkāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "padumuttaro nāma jino sabbadhammesu cakkhumā pāṇine anuggaṇhanto piṇḍāya pāvisī puraṃ. Tassa āgacchato satthu sabbe nagaravāsino haṭṭhatuṭṭhā samāgantvā vālikā ākiriṃsu te. Vīthisammajjanaṃ katvā kadalipuṇṇakaddhaje dhūpaṃ 2- cuṇṇaṃ ca mālaṃ 3- ca sakkāraṃ katvāna 4- satthuno. Maṇḍapaṃ paṭiyādetvā nimantetvā vināyakaṃ mahādānaṃ daditvāna sambodhiṃ abhipatthayi. Padumuttaro mahāvīro hārako sabbapāṇinaṃ anumodaniyaṃ katvā byākāsi aggapuggalo. Satasahasse atikkante kappo hessati bhaddako bhavābhave sukhaṃ laddhā pāpuṇissasi bodhiyaṃ. Hatthakammañca ye keci katāvī naranāriyo anāgatamhi addhāne sabbā hessanti sammukhā. @Footnote: 1 apadānapāḷiyaṃ imā gāthā na dissanti 2 cha.Ma. dhūmaṃ 3 cha.Ma. māsaṃ 4 cha.Ma. kacca

--------------------------------------------------------------------------------------------- page18.

Tena kammavipākena cetanāpaṇidhīhi ca uppannadevabhavane tuyhaṃ tā paricārikā. Dibbasukhaṃ asaṅkhyeyyaṃ mānusañca asaṅkhiyaṃ anubhonti ciraṃ kālaṃ saṃsarimha bhavābhave. Satasahassito kappe yaṃ kammaṃ akariṃ tadā sukhumālā manussesu atho devapuresu ca. Rūpaṃ bhogaṃ yasaṃ āyuṃ atho kittisukhaṃ piyaṃ labhāmi satataṃ sabbaṃ sukataṃ kammasampadaṃ. Pacchime bhave sampatte jātāhaṃ brāhmaṇe kule sukhumālahatthapādā ramaṇiye nivesane. Sabbakālampi paṭhavī na passāmanalaṅkataṃ cikkhallabhūmiṃ asuciṃ na passāmi kudācanaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā udānentī:- [11] "sumuttā sādhu muttāmhi tīhi khujjehi muttiyā udukkhalena musalena patinā khujjakena ca muttāmhi jātimaraṇā bhavanetti samūhatā"ti imaṃ gāthaṃ abhāsi. Tattha sumuttāti suṭṭhu muttā. Sādhu muttāmhīti sādhu sammadeva muttā amhi. Kuto pana sumuttā sādhumuttāti āha "tīhi khujjehi muttiyāti, tīhi

--------------------------------------------------------------------------------------------- page19.

Vaṅkehi 1- parimuttiyāti attho. Idāni tāni sarūpato dassentī "udukkhalena musalena, patinā khujjakena cā"ti āha. Udukkhale hi dhaññaṃ pakkhipantiyā parivattentiyā musalena koṭṭentiyā ca piṭṭhi onāmetabbā hotīti khujjakaraṇahetutāya tadubhayaṃ "khujjan"ti vuttaṃ. Sāmiko panassā khujjo eva, idāni yassā muttiyā nidassanavasena tīhi khujjehi mutti 2- vuttā, tameva dassentī "muttāmhi jātimaraṇā"ti vatvā tattha kāraṇamāha "bhavanetti samūhatā"ti. Tassattho:- na kevalamahaṃ tīhi khujjehi eva muttā, athakho sabbasmā jātimaraṇāpi, 3- yasmā sabbassāpi bhavassa netti nāyikā taṇhā aggamaggena mayā samugghāṭitāti. Muttātherīgāthāvaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 34 page 16-19. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=356&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=356&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=412              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8934              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9013              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9013              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]