ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    454. 4. Sujātātherīgāthāvaṇṇanā
      alaṅkatā suvasanātiādikā sujātāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde sāketanagare
seṭṭhikule nibbattitvā vayappattā mātāpitūhi samānajātikassa seṭṭhiputtassa
dinnā hutvā patikulaṃ gatā tattha tena saddhiṃ sukhasaṃvāsaṃ vasantī ekadivasaṃ uyyānaṃ
gantvā nakkhattakīḷaṃ kīḷitvā parijanena saddhiṃ nagaraṃ āgacchantī añjanavane satthāraṃ
disvā pasannamānasā upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā
anupubbikathaṃ kathetvā kallacittataṃ ñatvā upari sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi.
Sā desanāvasāne attano katādhikāratāya ñāṇaparipākagatattā ca satthu ca
desanāvilāsena yathānisinnāva saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā
gehaṃ gantvā sāmikañca mātāpitaro ca anujānāpetvā satthu āṇāya bhikkhunupassayaṃ
gantvā bhikkhunīnaṃ santike pabbaji. Pabbajitvā ca attano paṭipattiṃ paccavekkhitvā
udānavasena:-

--------------------------------------------------------------------------------------------- page174.

[145] "alaṅkatā suvasanā mālinī candanokkhitā sabbābharaṇasañchannā dāsīgaṇapurakkhatā. [146] Annaṃ pānaṃ ca ādāya khajjaṃ bhojjaṃ anappakaṃ gehato nikkhamitvāna uyyānamabhihārayiṃ. [147] Tattha ramitvā kīḷitvā āgacchantī sakaṃ gharaṃ vihāraṃ daṭṭhuṃ pāvisiṃ 1- sākete añjanaṃ vanaṃ. [148] Disvāna lokapajjotaṃ vanditvāna upāvisiṃ so me dhammamadesesi anukampāya cakkhumā. [149] Sutvā ca kho mahesissa saccaṃ sampaṭivijjhahaṃ tattheva virajaṃ dhammaṃ phusayiṃ amataṃ padaṃ. [150] Tato viññātasaddhammā pabbajiṃ anagāriyaṃ tisso vijjā anuppattā amoghaṃ buddhasāsanan"ti imā gāthā abhāsi. Tattha alaṅkatāti vibhūsitā. Taṃ pana alaṅkatākāraṃ dassetuṃ "suvasanā mālinī candanokkhitā"ti vuttaṃ. Tattha mālinīti mālādhārinī. Candanokkhitāti candanānulittā. Sabbābharaṇasañchannāti hatthūpagādīhi sabbābharaṇehi alaṅkāravasena sañchāditasarīRā. Annaṃ pānaṃ ca ādāya, khajjaṃ bhojjaṃ anappakanti sāliodanādiannaṃ ambapānādipānaṃ piṭṭhakhādanīyādikhajjaṃ avasiṭṭhaṃ āhārasaṅkhātaṃ bhojjañca pahūtaṃ gahetvā. Uyyānamabhihārayinti nakkhattakīḷāvasena uyyānaṃ upanesiṃ, annapānādiṃ tattha ānetvā saha parijanena kīḷantī ramantī paricāresinti adhippāyo. @Footnote: 1 Ma. vihāraṃ dakkhiṃ pāvisiṃ, i. vihāraṃ daṭṭhuṃ pāvisiṃ

--------------------------------------------------------------------------------------------- page175.

Sākete añjanaṃ vananti sāketasamīpe añjanavane vihāraṃ pāvisiṃ. Lokapajjotanti ñāṇapajjotena lokassa pajjotabhūtaṃ. Phusayinti phusiṃ, taṃ 1- adhigacchinti attho. Sesaṃ vuttanayameva. Sujātātherīgāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 34 page 173-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3724&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3724&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=454              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9376              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9376              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]