ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   455. 5. Anopamātherīgāthāvaṇṇanā
      ucce kuletiādikā anopamāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena vimuttiparipācanīye dhamme paribrūhitvā imasmiṃ
buddhuppāde sāketanagare meghissa 2- nāma seṭṭhino dhītā hutvā nibbatti, tassā
rūpasampattiyā anopamāti nāmaṃ ahosi. Tassā vayappattakāle bahū seṭṭhiputtā
rājamahāmattā rājāno ca pitu dūtaṃ pāhesuṃ "attano dhītaraṃ anopamaṃ dehi, idañcidañca
te dassāmā"ti. Sā taṃ sutvā upanissayasampannatāya "gharāvāsena mayhaṃ attho
natthī"ti satthu santikaṃ gantvā dhammaṃ sutvā ñāṇassa paripākaṃ gatattā
desanānusārena vipassanaṃ ārabhitvā taṃ ussukkāpentī maggapaṭipāṭiyā tatiyaphale
patiṭṭhāsi. Sā satthāraṃ pabbajjaṃ yācitvā satthu āṇāya bhikkhunupassayaṃ upagantvā
bhikkhunīnaṃ santike pabbajitvā sattame divase arahattaṃ sacchikatvā attano paṭipattiṃ
paccavekkhitvā udānavasena:-
       [151] "ucce kule ahaṃ jātā       bahuvitte mahaddhane
              vaṇṇarūpena sampannā         dhītā meghissa atrajā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī. meghassa, cha.Ma. majjhassa
       [152]  Patthitā rājaputtehi         seṭṭhiputtehi gijjhitā
              pitu me pesayī dūtaṃ          detha mayhaṃ anopamaṃ.
       [153]  Yattakaṃ tulitā esā         tuyhaṃ dhītā anopamā
              tato aṭṭhaguṇaṃ dassaṃ          hiraññaṃ ratanāni ca.
       [154]  Sāhaṃ disvāna sambuddhaṃ        lokajeṭṭhaṃ anuttaraṃ
              tassa pādāni vanditvā       ekamantaṃ upāvisiṃ.
       [155]  So me dhammamadesesi        anukampāya gotamo
              nisinnā āsane tasmiṃ        phusayiṃ tatiyaṃ phalaṃ.
       [156]  Tato kesāni chetvāna       pabbajiṃ anagāriyaṃ
              sājja 1- me sattamā ratti   yato taṇhā visositā"ti
imā gāthā abhāsi.
      Tattha ucce kuleti uḷāratame vessakule. Bahuvitteti alaṅkārādi-
pahūtavittūpakaraṇe. Mahaddhaneti nidhānagatasseva cattārīsakoṭiparimāṇassa mahato dhanassa
atthibhāvena mahaddhane ahaṃ jātāti yojanā. Vaṇṇarūpena sampannāti vaṇṇasaṇṭhāna-
sampannā 2- ceva rūpasampannā ca, siniddhavaṇṇā suddhapabhassarāya chaviyā sampattiyā 3-
vatthābharaṇādisarīrāvayavasampattiyā ca samannāgatāti attho. Dhītā meghissa atrajāti
meghināmassa 4- seṭṭhino orasā dhītā.
      Patthitā rājaputtehīti "kathaṃ nu kho taṃ labheyyāmā"ti rājakumārehi abhipatthitā.
Seṭṭhiputtehi gijjhitāti tathā seṭṭhikumārehipi abhigijjhitā 5- paccāsiṃsitā. 6-
Detha mayhaṃ
@Footnote: 1 cha.Ma. ajja  2 cha.Ma. vaṇṇasampannā  3 cha.Ma. siniddhabhāsurāya chavisampattiyā
@4 cha.Ma. majjhanāmassa  5 Sī. abhijjhitā  6 cha.Ma. paccāsīsitā
Anopamanti rājaputtādayo "detha mayhaṃ anopamaṃ detha mayhan"ti pitu santike
dūtaṃ pesayiṃsu.
      Yattakaṃ tulitā esāti "tuyhaṃ dhītā anopamā yattakaṃ dhanaṃ agghatī"ti tulitā
lakkhaṇaññūhi paricchinnā, "tato aṭṭhaguṇaṃ dassāmī"ti pitu me pesayi dūtanti
yojanā. Sesaṃ heṭṭhā vuttanayameva.
                    Anopamātherīgāthāvaṇṇanā niṭṭhitā.
                     ----------------------



             The Pali Atthakatha in Roman Book 34 page 175-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3765              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3765              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=455              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9337              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9389              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9389              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]