ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    458. 8. Vijayātherīgāthāvaṇṇanā
      catukkhattuntiādikā vijayāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena paribrūhitakusalamūlā devamanussesu saṃsarantī imasmiṃ
buddhuppāde rājagahe aññatarasmiṃ kulagehe nibbattitvā viññutaṃ patvā khemāya
theriyā gihikāle sahāyikā ahosi. Sā tassā pabbajitabhāvaṃ sutvā "sāpi nāma rājamahesī
pabbajissati kimaṅgaṃ 1- panāhan"ti pabbajitukāmāyeva hutvā khemāya theriyā santikaṃ
upasaṅkami. Therī tassā ajjhāsayaṃ ñatvā tathā dhammaṃ desesi, yathā saṃsāre
saṃviggamānasā sāsane sā abhippasannā bhavissati. Sā taṃ dhammaṃ sutvā saṃvegajātā
paṭiladdhasaddhā ca hutvā pabbajjaṃ yāci. Therī taṃ pabbājesi. Sā pabbajitvā
katapubbakiccā vipassanaṃ paṭṭhapetvā hetusampannatāya nacirasseva saha paṭisambhidāhi
arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena:-
       [169] "catukkhattuṃ pañcakkhattuṃ      vihārā upanikkhamiṃ
              aladdhā cetaso santiṃ      citte avasavattinī.
       [170]  Bhikkhuniṃ upasaṅkamma         sakkaccaṃ paripucchahaṃ
              sā me dhammamadesesi      dhātuāyatanāni ca.
       [171]  Cattāri ariyasaccāni       indriyāni balāni ca
              bojjhaṅgaṭṭhaṅgikaṃ maggaṃ      uttamatthassa pattiyā.
       [172]  Tassāhaṃ vacanaṃ sutvā       karontī anusāsaniṃ
              rattiyā purime yāme      pubbajātimanussariṃ.
@Footnote: 1 Sī. kimaṅga
       [173]  Rattiyā majjhime yāme     dibbacakkhuṃ visodhayiṃ
              rattiyā pacchime yāme     tamokkhandhaṃ padālayiṃ.
       [174]  Pītisukhena ca kāyaṃ         pharitvā vihariṃ tadā
              sattamiyā pāde pasāresiṃ   tamokkhandhaṃ padāliyā"ti
imā gāthā abhāsi.
      Tattha bhikkhuninti khemātheriṃ sandhāya vadati.
      Bojjhaṅgaṭṭhaṅgikaṃ magganti sattabojjhaṅgaṃ aṭṭhaṅgikañca ariyamaggaṃ.
Uttamatthassa pattiyāti arahattassa nibbānasseva vā pattiyā adhigamāya.
      Pītisukhenāti phalasamāpattipariyāpannāya pītiyā sukhena ca. Kāyanti sampayuttaṃ 1-
nāmakāyaṃ tadanusārena rūpakāyañca. Pharitvāti phusitvā byāpetvā vā. Sattamiyā
pāde pasāresinti vipassanāya āraddhadivasato sattamiyaṃ pallaṅkaṃ bhinditvā pāde
pasāresiṃ. Kathaṃ? tamokkhandhaṃ padāliya, apadālitapubbaṃ mohakkhandhaṃ aggamagga-
ñāṇāsinā padāletvā. Sesaṃ heṭṭhā vuttanayameva.
                     Vijayātherīgāthāvaṇṇanā niṭṭhitā.
                       Chakkanipātavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. taṃsampayuttaṃ



             The Pali Atthakatha in Roman Book 34 page 204-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4384              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4384              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=458              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9381              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9430              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]