ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   461. 3. Upacālātherīgāthāvaṇṇanā
      satimatītiādikā upacālāya theriyā gāthā. Tassā vatthu cālāya theriyā
vatthumhi vuttameva.
      Ayampi hi cālā viya pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ patvā
udānentī:-
       [189] "satimatī cakkhumatī           bhikkhunī bhāvitindriyā
              paṭivijjhi padaṃ santaṃ         akāpurisasevitan"ti
imaṃ gāthaṃ abhāsi.
      Tattha satimatīti satisampannā, pubbabhāgena 3- paramena satinepakkena samannāgatā
hutvā pacchā ariyamaggassa bhāvitattā sativepullappattiyā uttamāya satiyā
samannāgatāti attho. Cakkhumatīti paññācakkhunā samannāgatā, ādito udayattha-
gāminiyā paññāya ariyāya nibbedhikāya samannāgatā hutvā paññāvepullappattiyā
@Footnote: 1 Sī.,i. kimaṅga  2 ka....viniveṭṭhanaṃ  3 cha.Ma. pubbabhāge

--------------------------------------------------------------------------------------------- page212.

Paramena paññācakkhunā samannāgatāti vuttaṃ hoti. Akāpurisasevitanti alāmakapurisehi uttamapurisehi ariyehi buddhādīhi sevitaṃ. "kiṃ nu jātiṃ na rocesī"ti gāthā theriṃ kāmesu upahāretukāmena mārena vuttā. "kiṃ nu tvaṃ bhikkhuni na rocesī"ti 1- hi mārena puṭṭhā therī āha "jātiṃ khvāhaṃ āvuso na rocemī"ti. 1- Atha naṃ māro jātassa kāmā paribhogā, tasmā jātipi icchitabbā, kāmāpi paribhuñjitabbāti dassento:- [190] "kiṃ nu jātiṃ na rocesi jāto kāmāni bhuñjati bhuñjāhi kāmaratiyo māhu pacchānutāpinī"ti gāthamāha. Tassattho:- kiṃ nu taṃ kāraṇaṃ, yena tvaṃ upacāle jātiṃ na rocesi na roceyyāsi, na taṃ kāraṇaṃ atthi. Yasmā jāto kāmāni bhuñjati idha jāto kāmaguṇasaṃhitāni rūpādīni paṭisevanto kāmasukhaṃ paribhuñjati. Na hi ajātassa taṃ atthi, tasmā bhuñjāhi kāmaratiyo kāmakhiḍḍāratiyo anubhava. Māhu pacchānutāpinī "yobbaññe sati vijjamānesu bhogesu na mayā kāmasukhamanubhūtan"ti pacchānutāpinī mā ahosi, imasmiṃ loke dhammā nāma yāvadeva atthādhigamattho 2- attho ca kāma- sukhatthoti pākaṭoyamatthoti adhippāyo. Taṃ sutvā therī jātiyā dukkhanimittataṃ attano ca tassa visayātikkamaṃ vibhāvetvā tajjentī:- [191] "jātassa maraṇaṃ hoti hatthapādāna chedanaṃ vadhabandhapariklesaṃ jāto dukkhaṃ nigacchati. [192] Atthi sakyakule jāto sambuddho aparājito so me dhammamadesesi jātiyā samatikkamaṃ. @Footnote: 1 saṃ.sa. 15/167/159 2 Sī. atthāgamatthā

--------------------------------------------------------------------------------------------- page213.

[193] Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. [194] Tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. [195] Sabbattha vihatā nandī tamokkhandho padālito evaṃ jānāhi pāpima nihato tvamasi antakā"ti imā gāthā abhāsi. Tattha jātassa maraṇaṃ hotīti yasmā jātassa sattassa maraṇaṃ hoti, na ajātassa. Na kevalaṃ maraṇameva, athakho jarārogādayo yattakā anatthā, sabbepi te jātassa honti jātihetukā. Tenāha bhagavā "jātipaccayā jarāmaraṇaṃ sokaparideva- dukkhadomanassupāyāsā sambhavantī"ti. 1- Tenevāha "hatthapādāna chedanan"ti hatthānaṃ pādānaṃ ca chedanaṃ jātasseva hoti, na ajātassa. Hatthapādachedanāpadesena cettha dvattiṃsakammakāraṇāpi dassitā evāti daṭṭhabbaṃ. Tenevāha "vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchatī"ti. Jīvitaviyojanamuṭṭhippahārādisaṅkhātaṃ vadhapariklesaṃ ceva andubandhanādisaṅkhātaṃ bandhapariklesaṃ aññañca yaṅkiñci dukkhaṃ nāma taṃ sabbaṃ jāto eva nigacchati, na ajāto, tasmā jātiṃ na rocemīti. Idāni jātiyā kāmānañca accantameva attanā samatikkantabhāvaṃ mūlato paṭṭhāya dassentī "atthi sakyakule jāto"tiādimāha. Tattha aparājitoti kilesa- mārādinā kenaci na parājito. Satthā hi sabbābhibhū sadevakaṃ lokaṃ aññadatthu abhibhavitvā ṭhito, tasmā aparājito. Sesaṃ vuttanayattā uttānameva. Upacālātherīgāthāvaṇṇanā niṭṭhitā. Sattakanipātavaṇṇanā niṭṭhitā. @Footnote: 1 vi.mahā. 4/1/1, abhi.vi. 35/225/161, khu.dha. 25/1/93


             The Pali Atthakatha in Roman Book 34 page 211-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4543&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4543&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=461              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9479              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9479              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]