ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                           8. Aṭṭhakanipāta
                   462. 1. Sīsūpacālātherīgāthāvaṇṇanā
      aṭṭhakanipāte bhikkhunī sīlasampannātiādikā sīsūpacālāya theriyā gāthā,
imissāpi vatthu cālāya theriyā vatthumhi vuttameva. 1-
      Ayampi hi āyasmato dhammasenāpatissa pabbajitabhāvaṃ sutvā sayampi ussāha-
jātā pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī nacirasseva
arahattaṃ pāpuṇi. Arahattaṃ pana 2- patvā phalasamāpattisukhena viharantī ekadivasaṃ attano
paṭipattiṃ paccavekkhitvā somanassajātā 3- udānavasena:-
       [196] "bhikkhunī sīlasampannā       indriyesu susaṃvutā
              adhigacche padaṃ santaṃ       asecanakamojavan"ti
gāthamāha.
      Tattha sīlasampannāti parisuddhena bhikkhunisīlena samannāgatā paripuṇṇā.
Indriyesu susaṃvutāti manacchaṭṭhesu indriyesu suṭṭhu saṃvutā, rūpādiārammaṇe
iṭṭhe rāgaṃ, aniṭṭhe dosaṃ, asamapekkhaṇe mohañca pahāya suṭṭhu pihitindriyā.
Asecanakamojavanti kenaci anāsitakaṃ ojavantaṃ sabhāvamadhuraṃ sabbassāpi kilesarogassa
vūpasamanosadhabhūtaṃ ariyamaggaṃ, nibbānameva vā. Ariyamaggampi hi nibbānatthikehi
paṭipajjitabbato kilesapariḷāhābhāvato ca padaṃ santanti vattuṃ vaṭṭati.
       [197] "tāvatiṃsā ca yāmā ca     tusitā cāpi devatā
              nimmānaratino devā      ye devā vasavattino
              tattha cittaṃ paṇīdhehi       yattha te vusitaṃ pure"ti
@Footnote: 1 cha.Ma. vuttanayameva  2 cha.Ma. pana-saddo na dissati
@3 Ma.,i. katapubbakiccā, cha. paccavekkhitvā katakiccāti somanassajātā
Ayaṃ gāthā kāmasaggesu nikantiṃ uppādehīti tattha uyyojanavasena theriṃ samāpattiyā
cāvetukāmena mārena vuttā.
      Tattha sahapuññakārino tettiṃsa janā yattha uppannā, 1- taṃ ṭhānaṃ tāvatiṃsanti.
Tattha nibbattā sabbepi devaputtā tāvatiṃsā. Keci pana "tāvatiṃsāti tesaṃ devānaṃ
nāmamevā"ti vadanti. Dvīhi devalokehi visiṭṭhaṃ dibbaṃ sukhaṃ yātā upayātā
sampannāti 2- yāmā. Dibbāya sampattiyā tuṭṭhā pahaṭṭhāti tusitā.
Pakatipaṭiyattārammaṇato atirekena ramitukāmatā kāle yathārucite bhoge nimminitvā
ramantīti nimmānaratino. Cittaruciṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti
paranimmitavasavattino 3-. Tattha cittaṃ paṇīdhehīti tasmiṃ tāvatiṃsādike devanikāye tava
cittaṃ ṭhapehi, uppajjanāya 4- nikantiṃ karohi. Cātumahārājikānaṃ bhogā itarehi
nihīnāti adhippāyena tāvatiṃsādayova vuttā. Yattha te vusitaṃ pureti yesu devanikāyesu
tayā pubbe vutthaṃ. 5- Ayaṃ kira pubbe devesu uppajjantī tāvatiṃsato paṭṭhāya
pañcakāmasagge sodhetvā puna heṭṭhato otarantī tusitesu ṭhatvā tato cavitvā idāni
manussesu nibbattā.
      Taṃ sutvā therī "tiṭṭhatu māra tayā vuttakāmaloko. Aññopi sabbo loko
rāgaggiādīhi āditto sampajjalito. Na tattha viññūnaṃ cittaṃ ramatī"ti kāmato
ca lokato ca attano vinivattitamānasataṃ dassetvā māraṃ tajjentī:-
       [198] "tāvatiṃsā ca yāmā ca        tusitā cāpi devatā
              nimmānaratino devā         ye devā vasavattino.
       [199]  Kālaṃ kālaṃ bhavā bhavaṃ         sakkāyasmiṃ purakkhatā
              avītivattā sakkāyaṃ          jātimaraṇasārino.
       [200]  Sabbo ādīpito loko       sabbo loko padīpito
              sabbo pajjalito loko       sabbo loko pakampito.
@Footnote: 1 cha.Ma. upapannā  2 Sī. upapannāti  3 cha.Ma. vasavattino  4 cha.Ma. upapajjanāya
@5 Ma. upapannā
       [201]  Akampiyaṃ atuliyaṃ             aputhujjanasevitaṃ
              buddho dhammamadesesi         tattha me nirato mano.
       [202]  Tassāhaṃ vacanaṃ sutvā         vihariṃ sāsane ratā
              tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
       [203]  Sabbattha vihatā nandī         tamokkhandho padālito
              evaṃ jānāhi pāpima         nihato tvamasi antakā"ti
imā gāthā abhāsi.
      Tattha kālaṃ kālanti taṃ taṃ kālaṃ. Bhavā bhavanti bhavato bhavaṃ. Sakkāyasminti
khandhapañcake. Purakkhatāti purakkhārakārino. Idaṃ vuttaṃ hoti:- māra tayā vuttā
tāvatiṃsādayo devā bhavato bhavaṃ upagacchantā aniccatādianekādīnavākule sakkāye
patiṭṭhitā, tasmā tasmiṃ bhave uppattikāle, vemajjhakāle, pariyosānakāleti tasmiṃ
tasmiṃ kāle sakkāyameva purakkhatvā ṭhitā. Tato eva avītivattā sakkāyaṃ
nissaraṇābhimukhā ahutvā sakkāyatīrameva anuparidhāvantā jātimaraṇasārino rāgādīhi 1-
anugatattā punappunaṃ 2- jātimaraṇameva anussaranti, tato na vimuccantīti.
      Sabbo ādīpito lokoti māra na kevalaṃ tayā vuttakāmalokoyeva dhātuttaya-
saññito, sabbopi loko rāgaggiādīhi ekādasahi āditto. Tehiyeva punappunaṃ
ādīpitatāya padīpito. Nirantaraṃ ekajālībhūtatāya pajjalito. Taṇhāya sabbakilesehi
ca ito cito ca kampitatāya calitatāya pakampito.
      Evaṃ āditte pajjalite pakampite ca loke kenacipi kampetuṃ cāletuṃ
asakkuṇeyyatāya akampiyaṃ guṇato "ettako"ti tuletuṃ asakkuṇeyyatāya attanā
sadisassa abhāvato ca atuliyaṃ buddhādīhi ariyehi eva gocarabhāvanābhigamato sevitattā
@Footnote: 1 Ma. jarādīhi  2 Ma. anuppannaṃ
Aputhujjanasevitaṃ buddho bhagavā maggaphalanibbānappabhedaṃ navavidhaṃ lokuttaradhammaṃ
mahākaruṇāya sañcoditamānaso adesesi sadevakassa lokassa kathesi pavedesi. Tattha
tasmiṃ ariyadhamme mayhaṃ mano nirato abhirato, na tato vinivattatīti attho. Sesaṃ
heṭṭhā vuttanayameva.
                   Sīsūpacālātherīgāthāvaṇṇanā niṭṭhitā.
                      Aṭṭhakanipātavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 34 page 214-217. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4602              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4602              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=462              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9455              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9497              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9497              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]