ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page214.

8. Aṭṭhakanipāta 462. 1. Sīsūpacālātherīgāthāvaṇṇanā aṭṭhakanipāte bhikkhunī sīlasampannātiādikā sīsūpacālāya theriyā gāthā, imissāpi vatthu cālāya theriyā vatthumhi vuttameva. 1- Ayampi hi āyasmato dhammasenāpatissa pabbajitabhāvaṃ sutvā sayampi ussāha- jātā pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī nacirasseva arahattaṃ pāpuṇi. Arahattaṃ pana 2- patvā phalasamāpattisukhena viharantī ekadivasaṃ attano paṭipattiṃ paccavekkhitvā somanassajātā 3- udānavasena:- [196] "bhikkhunī sīlasampannā indriyesu susaṃvutā adhigacche padaṃ santaṃ asecanakamojavan"ti gāthamāha. Tattha sīlasampannāti parisuddhena bhikkhunisīlena samannāgatā paripuṇṇā. Indriyesu susaṃvutāti manacchaṭṭhesu indriyesu suṭṭhu saṃvutā, rūpādiārammaṇe iṭṭhe rāgaṃ, aniṭṭhe dosaṃ, asamapekkhaṇe mohañca pahāya suṭṭhu pihitindriyā. Asecanakamojavanti kenaci anāsitakaṃ ojavantaṃ sabhāvamadhuraṃ sabbassāpi kilesarogassa vūpasamanosadhabhūtaṃ ariyamaggaṃ, nibbānameva vā. Ariyamaggampi hi nibbānatthikehi paṭipajjitabbato kilesapariḷāhābhāvato ca padaṃ santanti vattuṃ vaṭṭati. [197] "tāvatiṃsā ca yāmā ca tusitā cāpi devatā nimmānaratino devā ye devā vasavattino tattha cittaṃ paṇīdhehi yattha te vusitaṃ pure"ti @Footnote: 1 cha.Ma. vuttanayameva 2 cha.Ma. pana-saddo na dissati @3 Ma.,i. katapubbakiccā, cha. paccavekkhitvā katakiccāti somanassajātā

--------------------------------------------------------------------------------------------- page215.

Ayaṃ gāthā kāmasaggesu nikantiṃ uppādehīti tattha uyyojanavasena theriṃ samāpattiyā cāvetukāmena mārena vuttā. Tattha sahapuññakārino tettiṃsa janā yattha uppannā, 1- taṃ ṭhānaṃ tāvatiṃsanti. Tattha nibbattā sabbepi devaputtā tāvatiṃsā. Keci pana "tāvatiṃsāti tesaṃ devānaṃ nāmamevā"ti vadanti. Dvīhi devalokehi visiṭṭhaṃ dibbaṃ sukhaṃ yātā upayātā sampannāti 2- yāmā. Dibbāya sampattiyā tuṭṭhā pahaṭṭhāti tusitā. Pakatipaṭiyattārammaṇato atirekena ramitukāmatā kāle yathārucite bhoge nimminitvā ramantīti nimmānaratino. Cittaruciṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattentīti paranimmitavasavattino 3-. Tattha cittaṃ paṇīdhehīti tasmiṃ tāvatiṃsādike devanikāye tava cittaṃ ṭhapehi, uppajjanāya 4- nikantiṃ karohi. Cātumahārājikānaṃ bhogā itarehi nihīnāti adhippāyena tāvatiṃsādayova vuttā. Yattha te vusitaṃ pureti yesu devanikāyesu tayā pubbe vutthaṃ. 5- Ayaṃ kira pubbe devesu uppajjantī tāvatiṃsato paṭṭhāya pañcakāmasagge sodhetvā puna heṭṭhato otarantī tusitesu ṭhatvā tato cavitvā idāni manussesu nibbattā. Taṃ sutvā therī "tiṭṭhatu māra tayā vuttakāmaloko. Aññopi sabbo loko rāgaggiādīhi āditto sampajjalito. Na tattha viññūnaṃ cittaṃ ramatī"ti kāmato ca lokato ca attano vinivattitamānasataṃ dassetvā māraṃ tajjentī:- [198] "tāvatiṃsā ca yāmā ca tusitā cāpi devatā nimmānaratino devā ye devā vasavattino. [199] Kālaṃ kālaṃ bhavā bhavaṃ sakkāyasmiṃ purakkhatā avītivattā sakkāyaṃ jātimaraṇasārino. [200] Sabbo ādīpito loko sabbo loko padīpito sabbo pajjalito loko sabbo loko pakampito. @Footnote: 1 cha.Ma. upapannā 2 Sī. upapannāti 3 cha.Ma. vasavattino 4 cha.Ma. upapajjanāya @5 Ma. upapannā

--------------------------------------------------------------------------------------------- page216.

[201] Akampiyaṃ atuliyaṃ aputhujjanasevitaṃ buddho dhammamadesesi tattha me nirato mano. [202] Tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. [203] Sabbattha vihatā nandī tamokkhandho padālito evaṃ jānāhi pāpima nihato tvamasi antakā"ti imā gāthā abhāsi. Tattha kālaṃ kālanti taṃ taṃ kālaṃ. Bhavā bhavanti bhavato bhavaṃ. Sakkāyasminti khandhapañcake. Purakkhatāti purakkhārakārino. Idaṃ vuttaṃ hoti:- māra tayā vuttā tāvatiṃsādayo devā bhavato bhavaṃ upagacchantā aniccatādianekādīnavākule sakkāye patiṭṭhitā, tasmā tasmiṃ bhave uppattikāle, vemajjhakāle, pariyosānakāleti tasmiṃ tasmiṃ kāle sakkāyameva purakkhatvā ṭhitā. Tato eva avītivattā sakkāyaṃ nissaraṇābhimukhā ahutvā sakkāyatīrameva anuparidhāvantā jātimaraṇasārino rāgādīhi 1- anugatattā punappunaṃ 2- jātimaraṇameva anussaranti, tato na vimuccantīti. Sabbo ādīpito lokoti māra na kevalaṃ tayā vuttakāmalokoyeva dhātuttaya- saññito, sabbopi loko rāgaggiādīhi ekādasahi āditto. Tehiyeva punappunaṃ ādīpitatāya padīpito. Nirantaraṃ ekajālībhūtatāya pajjalito. Taṇhāya sabbakilesehi ca ito cito ca kampitatāya calitatāya pakampito. Evaṃ āditte pajjalite pakampite ca loke kenacipi kampetuṃ cāletuṃ asakkuṇeyyatāya akampiyaṃ guṇato "ettako"ti tuletuṃ asakkuṇeyyatāya attanā sadisassa abhāvato ca atuliyaṃ buddhādīhi ariyehi eva gocarabhāvanābhigamato sevitattā @Footnote: 1 Ma. jarādīhi 2 Ma. anuppannaṃ

--------------------------------------------------------------------------------------------- page217.

Aputhujjanasevitaṃ buddho bhagavā maggaphalanibbānappabhedaṃ navavidhaṃ lokuttaradhammaṃ mahākaruṇāya sañcoditamānaso adesesi sadevakassa lokassa kathesi pavedesi. Tattha tasmiṃ ariyadhamme mayhaṃ mano nirato abhirato, na tato vinivattatīti attho. Sesaṃ heṭṭhā vuttanayameva. Sīsūpacālātherīgāthāvaṇṇanā niṭṭhitā. Aṭṭhakanipātavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 34 page 214-217. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4602&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4602&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=462              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9455              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9497              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9497              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]