ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page233.

11. Dvādasakanipāta 465. 1. Uppalavaṇṇātherīgāthāvaṇṇanā dvādasakanipāte ubho mātā ca dhītā cātiādikā uppalavaṇṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā mahājanena saddhiṃ satthu santikaṃ gantvā dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ iddhimantānaṃ aggaṭṭhāne ṭhapentaṃ disvā sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī kassapabuddhakāle bārāṇasinagare kikissa kāsirañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni brahmacariyaṃ caritvā bhikkhusaṃghassa pariveṇaṃ kāretvā devaloke nibbattā. Tato cavitvā puna manussalokaṃ āgacchantī ekasmiṃ gāmake sahatthā kammaṃ katvā jīvanakaṭṭhāne nibbattā. Sā ekadivasaṃ khettakuṭiṃ gacchantī antarāmagge ekasmiṃ sare pātova pupphitaṃ padumapupphaṃ disvā taṃ saraṃ oruyha tameva pupphaṃ ca lājapakkhipanatthāya paduminipattaṃ ca gahetvā kedāre sālisīsāni chinditvā kuṭikāya nisinnā lāje bhajjitvā pañca lājasatāni katvā ṭhapesi. Tasmiṃ khaṇe ganadhamādanapabbate nirodhasamāpattito vuṭṭhito eko paccekabuddho āgantvā tassā avidūre ṭhāne aṭṭhāsi. Sā paccekabuddhaṃ disvā lājehi saddhiṃ padumapupphaṃ gahetvā kuṭito oruyha lāje paccekabuddhassa patte pakkhipitvā padumapupphena pattaṃ pidhāya adāsi. Athassā paccekabuddhe thokaṃ gate etadahosi "pabbajitā nāma pupphena anatthikā, ahaṃ pupphaṃ gahetvā pilandissāmī"ti gantvā paccekabuddhassa hatthato pupphaṃ gahetvā puna cintesi "sace ayyo pupphena anatthiko abhavissa, pattamatthake

--------------------------------------------------------------------------------------------- page234.

Ṭhapetuṃ nādassa, addhā ayyassa attho bhavissatī"ti puna gantvā pattamatthake pupphaṃ 1- ṭhapetvā paccekabuddhaṃ khamāpetvā "bhante imesaṃ me lājānaṃ nissandena lājagaṇanāya mama putto assu, padumapupphanissandena nibbattanibbattaṭṭhāne pade pade padumapupphaṃ uṭṭhahatū"ti patthanaṃ akāsi. Paccekabuddho tassā passantiyāva ākāsena gandhamādanapabbataṃ gantvā taṃ padumaṃ nandamūlakapabbhāre paccekabuddhānaṃ akkamanasopānasamīpe pādapuñchanaṃ katvā ṭhapesi. Sāpi tassa kammassa nissandena devaloke paṭisandhiṃ gaṇhi, nibbattakālato paṭṭhāya tassā pade pade mahāpadumapupphaṃ uṭṭhāsi. Sā tato cavitvā pabbatapāde ekasmiṃ padumasare padumagabbhe nibbatti. Taṃ nissāya eko tāpaso vasati, so pātova mukhadhovanatthāya saraṃ gantvā taṃ pupphaṃ disvā cintesi "idaṃ pupphaṃ sesehi mahantataraṃ, sesāni ca pupphitāni, idaṃ makulitameva, bhavitabbamettha kāraṇenā"ti udakaṃ otaritvā taṃ pupphaṃ gaṇhi. Taṃ tena gahitamattameva pupphitaṃ. Tāpaso anto- padumagabbhe nipannadārikaṃ addasa. Diṭṭhakālato paṭṭhāya ca dhītusinehaṃ labhitvā padumeneva saddhiṃ paṇṇasālaṃ netvā mañcake nipajjāpesi. Athassā 2- puññānubhāvena aṅguṭṭhake khīraṃ nibbatti. So tasmiṃ pupphe milāte aññaṃ navaṃ pupphaṃ āharitvā taṃ nipajjāpesi. Athassā ādhāvanavidhāvanena kīḷituṃ samatthakālato paṭṭhāya padavāre padavāre padumapupphaṃ uṭṭhāti, kuṅkumarāsissa viya tassā sarīravaṇṇo hoti. Sā apattā devavaṇṇaṃ, atikkantā mānusavaṇṇaṃ ahosi. Sā pitari phalāphalatthāya gate paṇṇasālāyaṃ ohiyati. Athekadivasaṃ tassā vayappattakāle pitari phalāphalatthāya gate eko vanacarako taṃ disvā cintesi "manussānaṃ nāma evaṃvidhaṃ rūpaṃ natthi, iti 3- vīmaṃsissāmi nan"ti tāpasassa āgamanaṃ udikkhanto nisīdi. Sā pitari āgacchante paṭipathaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. athassa tassā 3 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page235.

Gantvā tassa hatthato kājakamaṇḍaluṃ aggahesi, āgantvā nisinnassa ca attano karaṇavattaṃ dassesi. Tadā so vanacarako manussabhāvaṃ ñatvā tāpasaṃ abhivādetvā nisīdi. Tāpaso taṃ vanacarakaṃ vanamūlaphalehi ca pānīyena ca nimantetvā "bho purisa imasmiṃyeva ṭhāne vasissasi, udāhu gamissasī"ti pucchi. Gamissāmi bhante, idha kiṃ karissāmīti. Idaṃ tayā diṭṭhakāraṇaṃ gataṭṭhāne 1- akathetuṃ sakkhissasīti. "sace ayyo na icchati, kiṃ kāraṇā kathessāmī"ti tāpasaṃ vanditvā yathā 2- puna āgamanakāle maggasañjānanatthaṃ evaṃ sākhāsaññañca rukkhasaññañca karonto pakkāmi. Sopi 3- bārāṇasiṃ gantvā rājānaṃ addasa. Rājā "kasmā āgatosī"ti pucchi. "ahaṃ deva tumhākaṃ vanacarako pabbatapāde acchariyaṃ itthiratanaṃ disvā āgatomhī"ti sabbaṃ pavattiṃ kathesi. So tassa vacanaṃ sutvā vegena pabbatapādaṃ gantvā avidūre ṭhāne khandhāvāraṃ nivāsetvā vanacarakena ceva aññehi 4- ca purisehi saddhiṃ tāpasassa bhattakiccaṃ katvā nisinnavelāya tattha gantvā abhivādetvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Rājā tāpasassa pabbajitaparikkhārabhaṇḍaṃ pādamūle ṭhapetvā "bhante imasmiṃ ṭhāne kiṃ karoma, gamissāmā"ti āha. Gaccha mahā- rājāti. "āma gacchāmi bhante, ayyassa pana samīpe visabhāgaparisā atthī"ti assumhā, asāruppā esā pabbajitānaṃ, mayā saddhiṃ gacchatu bhanteti. Manussānaṃ nāma cittaṃ duttosayaṃ, kathaṃ bahūnaṃ majjhe vasissatīti. Amhākaṃ rucitakālato paṭṭhāya sesānaṃ jeṭṭhakaṭṭhāne ṭhapetvā paṭijaggituṃ sakkhissāmi 5- bhanteti. So rañño kathaṃ sutvā daharakāle gahitanāmavaseneva "amma padumavatī"ti dhītaraṃ pakkosi. Sā ekavacaneneva paṇṇasālato nikkhamitvā pitaraṃ abhivādetvā aṭṭhāsi. Atha naṃ pitā āha "tvaṃ amma vayappattā, imasmiṃ ṭhāne raññā diṭṭhakālato paṭṭhāya vasituṃ aphāsukaṃ, 6- raññā saddhiṃ gaccha ammā"ti. Sā "sādhu @Footnote: 1 cha.Ma. etto gantvā 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma. so @4 Sī. appakehi 5 cha.Ma. paṭijaggissāma 6 cha.Ma. ayuttā

--------------------------------------------------------------------------------------------- page236.

Tātā"ti pituvacanaṃ sampaṭicchitvā abhivādetvā rodamānā aṭṭhāsi. Rājā "imissā pitucittaṃ gaṇhāmī"ti tasmiṃyeva ṭhāne kahāpaṇarāsimhi ṭhapetvā abhisekaṃ akāsi. Atha naṃ gahetvā attano nagaraṃ ānetvā āgatakālato paṭṭhāya sesitthiyo anoloketvā tāya saddhiṃyeva ramati. Tā itthiyo issāpakatā taṃ rañño antare paribhinditukāmā evamāhaṃsu "nāyaṃ mahārāja manussajātikā, kahaṃ nāma tumhehi 1- manussānaṃ vicaraṇaṭṭhāne padumāni uṭṭhahantāni diṭṭhapubbāni, addhā ayaṃ yakkhinī, nīharatha naṃ mahārājā"ti. Rājā tāsaṃ kathaṃ sutvā tuṇhī ahosi. Athassāparena samayena paccanto kupito, so "garugabbhā padumavatī"ti 2- taṃ nagare ṭhapetvā paccantaṃ agamāsi. Atha tā itthiyo tassā upaṭṭhāyikāya lañcaṃ datvā "imissā dārakaṃ jātamattameva apanetvā ekaṃ dārughaṭikaṃ lohitena makkhitvā santike ṭhapehī"ti āhaṃsu. Padumavatiyāpi nacirasseva gabbhavuṭṭhānaṃ ahosi. Mahāpaduma- kumāro ekakova kucchiyaṃ paṭisandhiṃ gaṇhi. Avasesā ekūnapañcasatā dārakā mahāpaduma- kumārassa mātukucchito nikkhamitvā nipannakāle 3- saṃsedajā hutvā nibbattiṃsu. Athassā "na tāva ayaṃ satiṃ paṭilabhatī"ti ñatvā sā upaṭṭhāyikā ekaṃ dārughaṭikaṃ lohitena makkhitvā samīpe ṭhapetvā tāsaṃ itthīnaṃ saññaṃ adāsi. Tā pañcasatāpi itthiyo ekekā ekekaṃ dārakaṃ gahetvā cundakārakānaṃ 4- santikaṃ pesetvā karaṇḍake āharāpetvā attanā attanā gahitadārake tattha nipajjāpetvā bahi lañchanaṃ katvā ṭhapayiṃsu. Padumavatīpi kho saññaṃ labhitvā taṃ upaṭṭhāyikaṃ "kiṃ vijātamhi ammā"ti pucchi. Sā taṃ santajjetvā "kuto tvaṃ dārakaṃ labhissasī"ti vatvā "ayaṃ tava kucchito nikkhantadārako"ti lohitamakkhitaṃ dārughaṭikaṃ purato ṭhapesi. Sā taṃ disvā @Footnote: 1 Ma. na amhehi 2 Sī. garubhārā padumavatīti, Ma. garubhāraṃ padumavatiṃ @3 Sī. nisinnakāle 4 Sī. cundānaṃ

--------------------------------------------------------------------------------------------- page237.

Domanassajātā "sīghaṃ taṃ phāletvā apanehi, sace kocipi passeyya, lajjitabbaṃ bhaveyyā"ti āha. Sā tassā kathaṃ sutvā atthakāmā viya dārughaṭikaṃ phāletvā uddhane pakkhipi. Rājāpi paccantato āgantvā nakkhattaṃ paṭimānento bahinagare khandhāvāraṃ nivāsāpetvā 1- nisīdi. Atha tā pañcasatā itthiyo rañño paccuggamanaṃ āgantvā āhaṃsu "tvaṃ mahārāja na amhākaṃ saddahasi, amhehi vuttaṃ akāraṇaṃ viya hoti, tvaṃ mahesiyā upaṭṭhāyikaṃ pakkosāpetvā paṭipuccha, dārughaṭikaṃ te devī vijātā"ti. Rājā taṃ kāraṇaṃ anupaparikkhitvāva "amanussajātikā bhavissatī"ti taṃ gehato nikkaḍḍhi. Tassā rājagehato saha nikkhamaneneva padumapupphāni antaradhāyiṃsu, sarīracchavīpi vivaṇṇā ahosi. Sā ekikāva antaravīthiyā pāyāsi. Atha naṃ ekā vayappattā mahallikā itthī disvā dhītusinehaṃ uppādetvā "kahaṃ gacchasi ammā"ti āha. Āgantukamhi, vasanaṭṭhānaṃ olokentī vicarāmīti. "idhāgaccha ammā"ti vasanaṭṭhānaṃ datvā bhojanaṃ paṭiyādesi. Tassā iminā niyāmeneva tattha vasamānāya, tā pañcasatā itthiyo ekacittā hutvā rājānaṃ āhaṃsu "mahārāja tumhesu khandhāvāraṃ 2- gatesu amhehi gaṅgā- devatāya `amhākaṃ deve vijitasaṅgāme āgate balikammaṃ katvā udakakīḷaṃ karissāmā'ti patthitaṃ atthi, etamatthaṃ deva jānāpemā"ti. Rājā tāsaṃ vacanena tuṭṭho gaṅgāya udakakīḷaṃ kātuṃ agamāsi. Tāpi attanā 3- gahitakaraṇḍakaṃ paṭicchannaṃ katvā ādāya nadiṃ gantvā tesaṃ karaṇḍakānaṃ paṭicchādanatthaṃ pārupitvā pārupitvā udake patitvā karaṇḍake vissajjesuṃ. Tepi kho karaṇḍakā sabbe saha gantvā heṭṭhāsote pasāritajālamhi laggiṃsu. Tato udakakīḷaṃ kīḷitvā rañño uttiṇṇakāle jālaṃ ukkhipantā te karaṇḍake disvā rañño santikaṃ ānayiṃsu. @Footnote: 1 Sī. nivāsetvā, cha.Ma. bandhitvā 2 cha.Ma. yuddhaṃ 3 cha.Ma. attanā attanā

--------------------------------------------------------------------------------------------- page238.

Rājā karaṇḍake oloketvā "kiṃ tātā karaṇḍakesū"ti āha. Na jānāma devāti. So te karaṇḍake vivarāpetvā olokento paṭhamaṃ mahāpadumakumārassa karaṇḍakaṃ vivarāpeti. Tesaṃ pana sabbesampi karaṇḍakesu nipajjāpitadivasesuyeva puññiddhiyā aṅguṭṭhato 1- khīraṃ nibbatti. Sakko devarājā tassa rañño nikaṅkhabhāvatthaṃ anto karaṇḍake akkharāni likhāpesi "ime kumārā padumavatiyā kucchimhi nibbattā bārāṇasirañño puttā, atha ne padumavatiyā sapattiyo pañcasatā itthiyo karaṇḍakesu pakkhipitvā udake khipiṃsu, rājā imaṃ kāraṇaṃ jānātū"ti. Karaṇḍake vivaṭṭamatte rājā akkharāni vācetvā dārake disvā mahāpadumakumāraṃ ukkhipitvā vegena rathe yojetvā "asse kappetha, ahaṃ ajja anto nagaraṃ pavisitvā ekaccānaṃ mātu- gāmānaṃ piyaṃ karissāmī"ti pāsādavaraṃ āruyha 2- hatthigīvāya sahassabhaṇḍikaṃ ṭhapetvā nagare bheriṃ carāpesi "yo padumavatiṃ passati, so imaṃ sahassabhaṇḍikaṃ 3- gaṇhātū"ti. Taṃ kathaṃ sutvā padumavatī mātusaññaṃ adāsi "hatthigīvato sahassabhaṇḍikaṃ gaṇha ammā"ti. "nāhaṃ evarūpaṃ gaṇhituṃ visahāmī"ti āha. Sāpi 4- dutiyampi tatiyampi vutte "kiṃ vatvā gaṇhāmi ammā"ti āha. "mama dhītā padumavatiṃ deviṃ passatī"ti vatvā gaṇhāhīti. Sā "yaṃ vā taṃ vā hotū"ti gantvā sahassacaṅkoṭakaṃ gaṇhi. Atha naṃ manussā pucchiṃsu "padumavatiṃ deviṃ passasi ammā"ti. "ahaṃ na passāmi, dhītā kira me passatī"ti āha. Te "kahaṃ pana sā ammā"ti vatvā tāya saddhiṃ gantvā padumavatiṃ sañjānitvā pādesu nipatiṃsu. Tasmiṃ kāle sā "padumavatī devī ayan"ti ñatvā "bhāriyaṃ vata itthiyā kammaṃ kataṃ, yā evaṃvidhassa rañño mahesī samānā evarūpe ṭhāne nirārakkhā vasī"ti āha. Tepi rājapurisā padumavatiyā nivesanaṃ sodhāpetvā 5- sāṇīhi 6- parikkhipāpetvā dvāre ārakkhaṃ ṭhapetvā gantvā rañño ārocesuṃ. Rājā suvaṇṇasivikaṃ pesesi. @Footnote: 1 Sī. aṅguṭṭhake 2 Sī. āruyha heṭṭhā 3 cha.Ma. sahassaṃ @4 cha.Ma. sā 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. setasāṇīhi

--------------------------------------------------------------------------------------------- page239.

Sā "ahaṃ evaṃ na gamissāmi, mama vasanaṭṭhānato paṭṭhāya yāva rājagehaṃ etthantare varapotthakacittattharaṇe attharāpetvā upari suvaṇṇatārakavicittacelavitānaṃ bandhāpetvā pasādhanatthāya sabbālaṅkāresu pahitesu paṭimaṇḍitesu 1- padasāva gamissāmi, evaṃ me nāgarā sampattiṃ passissantī"ti āha. Rājā "padumavatiyā yathāruciṃ karothā"ti āha. Tato padumavatī sabbapasādhanaṃ pasādhetvā "rājagehaṃ gamissāmī"ti maggaṃ paṭipajji. Athassā akkantaakkantaṭṭhāne varapotthakacittattharaṇāni bhinditvā paduma- pupphāni uṭṭhahiṃsu. Sā mahājanassa attano sampattiṃ dassetvā 2- rājanivesanaṃ āruyha sabbepi te celacittattharaṇe tassā mahallikāya posāvanikamūlaṃ katvā dāpesi. Rājāpi kho tā pañcasatā itthiyo pakkosāpetvā "imā te devi dāsiyo katvā demī"ti āha. Sādhu mahārāja, etāsaṃ mayhaṃ dinnabhāvaṃ sakalanagare jānāpehīti. Rājā nagare bheriṃ carāpesi "padumavatiyā dubbhikā 3- pañcasatā itthiyo etissāva dāsiyo katvā dinnā"ti. Sā "tāsaṃ sakalanāgarena dāsibhāvo sallakkhito"ti ñatvā "ahaṃ mama dāsiyo bhujissā kātuṃ labhāmi devā"ti rājānaṃ pucchi. Tava icchā devīti. "evaṃ sante tameva bhericārikaṃ pakkosāpetvā `padumavatideviyā attano dāsiyo katvā dinnā pañcasatā itthiyo sabbāva bhujissā katā'ti puna bheriṃ carāpethā"ti āha. Sā tāsaṃ bhujissabhāve kate ekūnāni pañcaputtasatāni tāsaṃyeva hatthe posanatthāya datvā sayaṃ mahāpadumakumāraṃyeva gaṇhi. Athāparabhāge tesaṃ kumārānaṃ kīḷanavaye sampatte rājā uyyāne nānāvidhaṃ kīḷanaṭṭhānaṃ kāresi. Te attano soḷasavassuddesikakāle sabbe ekatova hutvā uyyāne padumasañchannāya maṅgalapokkharaṇiyā kīḷantā navapadumāni pupphitāni porāṇapadumāni ca vaṇṭato patantāni disvā "imassa tāva anupādinnakassa evarūpā jarā pāpuṇāti, kimaṅgaṃ pana amhākaṃ sarīrassa. Idampi hi evaṃgatikameva @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. dassentī 3 Sī. dūbhitā

--------------------------------------------------------------------------------------------- page240.

Bhavissatī"ti ārammaṇaṃ gahetvā sabbeva paccekabodhiñāṇaṃ nibbattetvā uṭṭhāyuṭṭhāya padumakaṇṇikāsu pallaṅkena nisīdiṃsu. Atha tehi saddhiṃ gatarājapurisā bahugataṃ divasaṃ ñatvā "ayyaputtā tumhākaṃ velaṃ jānāthā"ti āhaṃsu. Te tuṇhī ahesuṃ. Purisā gantvā rañño ārocesuṃ "kumārā deva padumakaṇṇikāsu nisinnā, amhesu kathentesupi vacībhedaṃ na karontī"ti. Yathāruciyā nesaṃ nisīdituṃ dethāti. Te sabbarattiṃ gahitārakkhā padumakaṇṇikāsu nisinnaniyāmeneva aruṇaṃ uṭṭhāpesuṃ. Purisā punadivase upasaṅkamitvā "devā velaṃ jānāthā"ti āhaṃsu. Na mayaṃ devā, paccekabuddhā nāma mayaṃ amhāti. Ayyā tumhe bhāriyaṃ kathaṃ kathetha, paccekabuddhā nāma tumhāsadisā neva honti, dvaṅgula- kesamassudharā kāye paṭimukkaaṭṭhaparikkhāradharā hontīti. 1- Te dakkhiṇahatthena sīsaṃ parāmasiṃsu, tāvadeva gihiliṅgaṃ antaradhāyi. Aṭṭhaparikkhārā kāye paṭimukkā ca ahesuṃ. Tato passantasseva mahājanassa ākāsena nandamūlakapabbhāraṃ agamaṃsu. Sāpi kho padumavatī devī "ahaṃ bahuputtā hutvā niputtā jātā"ti hadayasokaṃ patvā teneva sokena kālaṃ katvā rājagahanagare dvāragāmake sahatthena kammaṃ katvā jīvanaṭṭhāne nibbatti. Athāparabhāge kulagharaṃ gatā ekadivasaṃ sāmikassa khettaṃ yāguṃ haramānā tesaṃ attano puttānaṃ antare aṭṭha paccekabuddhe bhikkhācāra- velāya ākāsena āgacchante 2- disvā sīghaṃ sīghaṃ gantvā sāmikassa ārocesi "passa ayya paccekabuddhe, ete 3- nimantetvā bhojessāmā"ti. So āha "samaṇa- sakuṇā nāmete aññatthāpi 4- evaṃ caranti, na ete paccekabuddhā"ti te tesaṃ kathentānaṃyeva avidūre ṭhāne otariṃsu. Sā itthī taṃdivasaṃ attano bhattakhajjabhojanaṃ 5- tesaṃ datvā "sve aṭṭhapi janā mayhaṃ bhikkhaṃ gaṇhathā"ti āha. Sādhu upāsike, tava sakkāro ettakova hotu, āsanāni ca aṭṭheva hontu, aññe pana bahūpi @Footnote: 1 cha.Ma....aṭṭhaparikkhārā 2 cha.Ma. gacchante 3 Sī. eteti @4 Sī. aññadāpi 5 Sī. attanā labhanakaṃ khajjabhojjaṃ

--------------------------------------------------------------------------------------------- page241.

Paccekabuddhe disvā tava cittaṃ pasādeyyāsīti. 1- Sā punadivase aṭṭha āsanānipi paññāpetvā aṭṭhannaṃ sakkārasammānaṃ paṭiyādetvā nisīdi. Nimantitapaccekabuddhā sesānaṃ saññaṃ adaṃsu "mārisā ajja aññattha agantvā sabbeva tumhākaṃ mātu saṅgahaṃ karothā"ti. Te tesaṃ vacanaṃ sutvā sabbeva ekato ākāsena āgantvā mātugharadvāre pāturahesuṃ. Sāpi paṭhamaṃ laddhasaññatāya bahūpi disvā na kampittha. Sabbepi te gehaṃ pavesetvā āsanesu nisīdāpesi. Tesu paṭipāṭiyā nisīdantesu navamo aññāni aṭṭha āsanāni māpetvā sayaṃ dhurāsane 2- nisīdati, yāva āsanāni vaḍḍhanti, tāva gehaṃ vaḍḍhati. Evaṃ tesu sabbesupi nisinnesu sā itthī aṭṭhannaṃ paccekabuddhānaṃ paṭiyāditaṃ sakkāraṃ pañcasatānampi yāvadatthaṃ datvā aṭṭha nīluppalahatthake āharitvā nimantitapaccekabuddhānaṃyeva pādamūle ṭhapetvā āha "mayhaṃ bhante nibbattanibbattaṭṭhāne sarīravaṇṇo imesaṃ nīluppalānaṃ antogabbhavaṇṇo viya hotū"ti patthanaṃ akāsi. Paccekabuddhā mātu anumodanaṃ katvā gandhamādanaṃyeva agamaṃsu. Sāpi yāvajīvaṃ kusalaṃ katvā tato cutā devaloke nibbattitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule paṭisandhiṃ gaṇhi. Nīluppalagabbhasamānavaṇṇatāya cassā uppalavaṇṇātveva nāmaṃ akaṃsu. Athassā vayappattakāle sakalajambudīpe rājā no ca seṭṭhino ca seṭṭhissa santikaṃ 3- dūtaṃ pahiṇiṃsu "dhītaraṃ amhākaṃ detū"ti. Apahiṇanto nāma nāhosi. Tato seṭṭhi cintesi "ahaṃ sabbesaṃ manaṃ gahetuṃ na sakkhissāmi, upāyaṃ panekaṃ karissāmī"ti dhītaraṃ pakkosāpetvā "pabbajituṃ amma sakkhissasī"ti āha. Tassā pacchimabhavikattā pituvacanaṃ sīse āsittaṃ satapākatelaṃ viya ahosi. Tasmā pitaraṃ "pabbajissāmi tātā"ti āha. So tassā sakkāraṃ katvā bhikkhunupassayaṃ netvā pabbājesi. Tassā acirapabbajitāya eva uposathāgāre @Footnote: 1 Sī. sandhāreyyāsīti, cha.Ma. pasīdeyyāsīti 2 Sī. dūrāsane 3 Sī. santike

--------------------------------------------------------------------------------------------- page242.

Kālavāro pāpuṇi. Sā padīpaṃ jāletvā uposathāgāraṃ sammajjitvā dīpasikhāya nimittaṃ gaṇhitvā ṭhitāva punappunaṃ olokayamānā tejokasiṇārammaṇaṃ jhānaṃ nibbattetvā tadeva pādakaṃ katvā arahattaṃ pāpuṇi. Arahattaphalena saddhiṃyeva ca abhiññāpaṭisambhidāpi ijjhiṃsu. Visesato pana iddhivikubbane ciṇṇavasī ahosi. Tena vuttaṃ apadāne 1-:- "padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. Tadāhaṃ haṃsavatiyaṃ jātā seṭṭhikule ahuṃ nānāratanapajjote mahāsukhasamappitā. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ tato jātappasādāhaṃ upemi saraṇaṃ jinaṃ. Bhagavā iddhimantīnaṃ aggaṃ vaṇṇesi nāyako bhikkhuniṃ lajjiniṃ tādiṃ samādhijhānakovidaṃ. Tadā muditacittāhaṃ taṃ ṭhānaṃ abhikaṅkhinī nimantetvā dasabalaṃ sasaṃghaṃ lokanāyakaṃ. Bhojayitvāna sattāhaṃ datvā ca satthu cīvaraṃ sattamālaṃ gahetvāna uppalādevagandhikaṃ. Satthu pāde ṭhapetvāna ñāṇamhi abhipūjayiṃ nipacca sirasā pāde idaṃ vacanamabraviṃ. @Footnote: 1 khu.apa. 33/384/339 aññamaññavisadisaṃ

--------------------------------------------------------------------------------------------- page243.

Yādisā vaṇṇitā vīra ito aṭṭhamake muni tādisāhaṃ bhavissāmi yadi sijjhati nāyaka. Tadā avoca maṃ satthā vissaṭṭhā hohi dārike anāgatamhi addhāne lacchase taṃ manorathaṃ. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādā orasā dhammanimmitā nāmenuppalavaṇṇāti rūpena ca yasassinī. Abhiññāsu vasippattā satthusāsanakārikā sabbāsavaparikkhīṇā hessasī satthusāvikā. Tadāhaṃ muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ sasaṃghaṃ lokanāyakaṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Tato cutāhaṃ manuje upapannā sayambhuno uppalehi paṭicchannaṃ piṇḍapātamadāsahaṃ. Ekanavutito kappe vipassī nāma nāyako uppajji cārudassano sabbadhammesu cakkhumā. Seṭṭhidhītā tadā hutvā bārāṇasipuruttame nimantetvāna sambuddhaṃ sasaṃghaṃ lokanāyakaṃ.

--------------------------------------------------------------------------------------------- page244.

Mahādānaṃ daditvāna uppalehi vināyakaṃ pūjayitvā cetasāva vaṇṇasobhaṃ apatthayiṃ. Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. Tassāsiṃ dutiyā dhītā samaṇaguttasavhayā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. Anujāni na no tāto agāreva tadā mayaṃ vīsavassasahassāni vicarimha atanditā. Komāribrahmacariyaṃ rājakaññā sukhedhitā buddhopaṭṭhānaniratā muditā sattadhītaro. Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. Ahaṃ khemā ca sappaññā paṭācārā ca kuṇḍalā kisāgotamī dhammadinnā visākhā hoti sattamī. Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Tato cutā manussesu upapannā mahākule pītaṃ maṭṭhaṃ varaṃ dussaṃ adaṃ arahato ahaṃ.

--------------------------------------------------------------------------------------------- page245.

Tato cutāriṭṭhapure jātā vippakule ahaṃ dhītā tiriṭivacchassa ummādantī manohaRā. Tato cutā janapade kule aññatare ahaṃ pasūtā nātiphītamhi sāliṃ gopemahaṃ tadā. Disvā paccekasambuddhaṃ pañcalājasatānihaṃ datvā padumacchannāni pañca puttasatānihaṃ. Patthayiṃ tepi patthesuṃ madhuṃ datvā sayambhuno tato cutā araññehaṃ ajāyiṃ padumodare. Kāsirañño mahesīhaṃ hutvā sakkatapūjitā ajaniṃ rājaputtānaṃ anūnaṃ satapañcakaṃ. Yadā te yobbanapattā kīḷantā jalakīḷitaṃ disvā opattapadumaṃ āsuṃ paccekanāyakā. Sāhaṃ tehi vinābhūtā sutavīrehi sokinī cutā isigilipasse gāmakamhi ajāyihaṃ. Yadā buddhā sutamatī puttānaṃ bhattunopi ca yāguṃ ādāya gacchantī aṭṭha paccekanāyake. Bhikkhāya gāmaṃ gacchante disvā putte anussariṃ khīradhārā viniggacchi tadā me puttapemasā. Tato tesaṃ adaṃ yāguṃ pasannā sehi pāṇihi tato cutāhaṃ tidasaṃ nandanaṃ upapajjahaṃ.

--------------------------------------------------------------------------------------------- page246.

Anubhotvā sukhaṃ dukkhaṃ saṃsaritvā bhavābhave tavatthāya mahāvīra pariccattañca jīvitaṃ. Dhītā tuyhaṃ mahāvīra paññavanta jutindhara bahuñca dukkaraṃ kammaṃ kataṃ me atidukkaraṃ. Rāhulo ceva ahaṃ ca nekajātisate bahū ekasmiṃ sambhave jātā samānacchandamānasā. Nibbatti ekato hoti jātiyāpi ca ekato pacchime bhavasampatte ubhopi nānāsambhavā. Purimānaṃ jinaggānaṃ saṅgamaṃ te nidassitaṃ adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmuni. Yaṃ mayā pūritaṃ kammaṃ kusalaṃ sara me munī 1- tavatthāya mahāvīra puññaṃ upacitaṃ mayā. Abhabbaṭṭhāne vajjetvā vārayanti anācāraṃ tavatthāya mahāvīra pariccattañca jīvitaṃ. 2- Evaṃ bahuvidhaṃ dukkhaṃ sampatti ca bahubbidhā pacchime bhavasampatte jātā sāvatthiyaṃ pure. Mahādhane seṭṭhikule sukhite sajjite tathā nānāratanapajjote sabbakāmasamiddhine. Sakkatā pūjitā ceva mānitāpacitā tathā 3- rūpasobhaggasampannā kulesu abhisammatā. 3- @Footnote: 1 cha.Ma. muni 2 cha.Ma. cattaṃ me jīvitaṃ bahuṃ 3-3 cha.Ma. rūpasīrimanuppattā kulesu @abhisakkatā

--------------------------------------------------------------------------------------------- page247.

Atīva patthitā cāsiṃ rūpasobhasirīhi ca patthitā seṭṭhiputtehi anekehi satehi ca. 1- Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte catusaccaṃ apāpuṇiṃ. Iddhiyā abhinimmitvā caturassaṃ rathaṃ ahaṃ buddhassa pāde vandissaṃ lokanāthassa tādino. Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāne tatheva ca ñāṇaṃ me vimalaṃ suddhaṃ pabhāvena mahesino. Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ khaṇena upanāmenti sahassāni samantato. Jino tamhi guṇe tuṭṭho etadagge ṭhapesi maṃ aggā iddhimatīnanti parisāsu vināyako. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. Yassatthāya pabbajitā agārasmānagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. @Footnote: 1 cha.Ma. satehipi

--------------------------------------------------------------------------------------------- page248.

Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Ayaṃ pana therī yadā bhagavā sāvatthinagaradvāre yamakapāṭihāriyaṃ kātuṃ gaṇḍambarukkhamūle 1- upagacchi, tadā satthāraṃ upasaṅkamitvā vanditvā evamāha "ahaṃ bhante pāṭihāriyaṃ karissāmi, yadi bhagavā anujānātī"ti sīhanādaṃ nadi. Satthā taṃ kāraṇaṃ aṭṭhuppattiṃ katvā jetavane vihāre ariyagaṇamajjhe nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapetvā 2- imaṃ theriṃ iddhimantīnaṃ aggaṭṭhāne ṭhapesi. Sā jhānasukhena ca phalasukhena ca nibbānasukhena ca vītināmentī ekadivasaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesañca paccavekkhamānā gaṅgātīriyattherassa mātuyā dhītāya saddhiṃ sapattiṃ saṃvāsaṃ 3- uddissa saṃvegajātāya vuttagāthā 4- paccanubhāsantī:- [224] "ubho mātā ca dhītā ca mayaṃ āsuṃ sapattiyo tassā me ahu saṃvego abbhuto lomahaṃsano. [225] Dhiratthu kāmā asucī duggandhā bahukaṇṭakā yattha mātā ca dhītā ca sabhariyā mayaṃ ahuṃ. [226] Kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato sā pabbajiṃ rājagahe agārasmānagāriyan"ti imā tisso gāthā abhāsi. Tattha ubho mātā ca dhītā ca, mayaṃ āsuṃ sapattiyoti mātā ca dhītā cāti ubho mayaṃ aññamaññaṃ sapattiyo ahumha. Sāvatthiyaṃ kira aññatarassa vāṇijassa bhariyāya paccūsavelāyaṃ kucchiyaṃ gabbho saṇṭhāsi, sā taṃ na aññāsi. Vāṇijo vibhātāya rattiyā sakaṭesu bhaṇḍaṃ @Footnote: 1 cha.Ma. kaṇḍambarukkhamūlaṃ. evamuparipi 2 cha.Ma. ṭhapento 3 cha.Ma. sapattivāsaṃ @4 Ma. yathāvuttā

--------------------------------------------------------------------------------------------- page249.

Āropetvā rājagahaṃ uddissa gato. Tassā gacchante kāle gabbho vaḍḍhetvā 1- paripākaṃ agamāsi. Atha naṃ sassu evamāha "mama putto cirappavuttho tvañca gabbhinī, pāpakaṃ tayā katan"ti. Sā "tava puttato aññaṃ purisaṃ na jānāmī"ti āha. Taṃ sutvāpi sassu asaddahantī taṃ gharato nikkaḍḍhi. Sā sāmikaṃ gavesantī anukkamena rājagahaṃ sampattā. Tāvadeva cassā kammajavātesu calantesu maggasamīpe aññataraṃ sālaṃ paviṭṭhāya gabbhavuṭṭhānaṃ ahosi. Sā suvaṇṇabimbasadisaṃ puttaṃ vijāyitvā anāthasālāyaṃ sayāpetvā udakakiccatthaṃ 2- bahi nikkhantā. Atha aññataro aputtako satthavāho tena maggena gacchanto "assāmikāya dārako, mama putto bhavissatī"ti taṃ dhātiyā hatthe adāsi. Athassa mātā udakakiccaṃ katvā udakaṃ gahetvā paṭinivattitvā puttaṃ apassantī sokābhibhūtā paridevitvā rājagahaṃ appavisitvāva maggaṃ paṭipajji. Taṃ aññataro corajeṭṭhako antarāmagge disvā paṭibaddhacitto attano pajāpatiṃ akāsi. Sā tassa gehe vasantī ekadhītaraṃ vijāyi. Atha sā ekadivasaṃ dhītaraṃ gahetvā ṭhitā sāmikena bhaṇḍitvā dhītaraṃ mañcake khipi. Dārikāya sīsaṃ thokaṃ bhindi. Tato sāpi sāmikaṃ bhāyitvā rājagahameva paccāgantvā serivicārena 3- vicarati. Tassā putto paṭhamayobbane ṭhito "mātā"ti ajānanto attano pajāpatiṃ akāsi. Aparabhāge taṃ corajeṭṭhakadhītaraṃ bhaginibhāvaṃ ajānanto vivāhaṃ katvā attano gehaṃ ānesi. Evaṃ so attano mātaraṃ bhaginiñca pajāpatī katvā vāsesi. Tena tā ubhopi sapattivāsaṃ vasiṃsu. Athekadivasaṃ mātā dhītu kesavaṭṭiṃ mocetvā ūkaṃ olokentī sīse vaṇaṃ disvā "appevanāma ayaṃ mama dhītā bhaveyyā"ti pucchitvā saṃvegajātā hutvā rājagahe bhikkhunīnaṃ upassayaṃ gantvā pabbajitvā katapubbakiccā vivekavāsaṃ vasantī attano ca pubbapaṭipattiṃ paccavekkhitvā "ubho mātā"tiādikā gāthā abhāsi. Tā pana tāya vuttagāthāva kāmesu ādīnavadassanavasena paccanubhāsantī ayaṃ therī "ubho mātā ca dhītā @Footnote: 1 Sī. avaḍḍhitova 2 Sī. udakakiccaṃ kātuṃ 3 Sī. serīvihāreneva

--------------------------------------------------------------------------------------------- page250.

Cā"tiādimāha. Tena vuttaṃ "sā jhānasukhena ca phalasukhena ca nibbānasukhena ca vītināmentī imā tisso gāthā abhāsī"ti. Tattha asucīti kilesāsucipaggharaṇena asucī. Duggandhāti visagandhavāyanena pūtigandhā. Bahukaṇṭakāti visūyikappavattiyā sucaritavinivijjhanatthena bahuvidhakilesakaṇṭakā. Tathā hi te sattisūlūpamā kāmāti vuttā. Yatthāti yesu kāmesu paribhuñjitabbesu. Sabhariyāti samānabhariyā, sapattiyoti attho. [227-8] "pubbenivāsan"tiādikā dve gāthā attano adhigatavisesaṃ paccavekkhitvā pitisomanassajātāya theriyā vuttā. Tattha cetopariccañāṇanti cetopariyañāṇaṃ, sacchikataṃ, pattanti vā sambandho. [229] "iddhiyā abhinimmitvā caturassaṃ rathaṃ ahaṃ buddhassa pāde vanditvā lokanāthassa tādino"ti ayaṃ gāthā yadā bhagavā yamakapāṭihāriyaṃ kātuṃ gaṇḍambarukkhamūlaṃ upasaṅkami, tadā ayaṃ therī evarūpaṃ rathaṃ nimminitvā tena saddhiṃ satthu santikaṃ gantvā "bhagavā ahaṃ pāṭihāriyaṃ karissāmi titthiyamadanimmathanāya, 1- anujānāthā"ti vatvā satthu santike aṭṭhāsi, taṃ sandhāya vuttā. Tattha iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahanti catūhi assehi yojitaṃ rathaṃ iddhiyā abhinimminitvā buddhassa bhagavato pāde vanditvā ekamantaṃ aṭṭhāsinti adhippāyo. [230] Supupphitaggaṃ upagamma pādapaṃ ekā tuvaṃ tiṭṭhasi sālamūle na cāpi tuyhaṃ 2- dutiyatthi koci na tvaṃ bāle bhāyasi dhuttakānanti. 3- @Footnote: 1 Sī....nimmadanāya 2 cha.Ma. te 3 cha.Ma. iti-saddo na dissati

--------------------------------------------------------------------------------------------- page251.

Tattha supupphitagganti suṭṭhu pupphitaaggaṃ, aggato paṭṭhāya sabbaphāliphullanti attho. Pādapanti rukkhaṃ, idha pana sālarukkho adhippeto. Ekā tuvanti ekikā tvaṃ idha tiṭṭhasi. Na cāpi tuyhaṃ dutiyatthi kocīti tava sahāyako bhūto ārakkhako kocipi natthi, rūpasampattiyā vā tuyhaṃ dutiyo kocipi natthi, asadisarūpā ekikāva imasmiṃ janavivitte ṭhāne tiṭṭhasi. Na tvaṃ bāle bhāyasi dhuttakānanti taruṇike tvaṃ dhuttapurisānaṃ kathaṃ na bhāyasi, sakiñcanakārino 1- dhuttāti adhippāyo. Imaṃ kira gāthaṃ māro ekadivasaṃ theriṃ pupphite sālavane divāvihāraṃ nisinnaṃ disvā upasaṅkamitvā vivekato vicchedetukāmo vīmaṃsanto āha. Atha naṃ therī santajjentī attano ānubhāvavasena:- [231] "sataṃ sahassānipi dhuttakānaṃ samāgatā edisakā bhaveyyuṃ lomaṃ na iñje napi sampavedhe kiṃ me tuvaṃ māra karissaseko. [232] Esā antaradhāyāmi kucchiṃ vā pavisāmi te bhamukantare tiṭṭhāmi tiṭṭhantiṃ maṃ na dakkhasi. [233] Cittamhi vasībhūtāhaṃ iddhipādā subhāvitā chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. [234] Sattisūlūpamā kāmā khandhāsaṃ adhikuṭṭanā yaṃ tvaṃ kāmaratiṃ brūsi aratī dāni sā mama. [235] Sabbattha vihatā nandī tamokkhandho padālito evaṃ jānāhi pāpima nihato tvamasi antakā"ti imā gāthā abhāsi. @Footnote: 1 Sī. kiñcanakārino hi

--------------------------------------------------------------------------------------------- page252.

Tattha sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyunti yādisako tvaṃ edisakā evarūpā anekasatasahassamattāpi dhuttakā samāgatā yadi bhaveyyuṃ. Lomaṃ na iñje napi sampavedheti lomamattampi na iñjeyya na sampavedheyya. Kiṃ me tuvaṃ māra karissasekoti māra tvaṃ ekakova mayhaṃ kiṃ karissasi. Idāni mārassa attano kiñcipi kātuṃ asamatthataṃyeva vibhāventī "esā antaradhāyāmī"ti gāthamāha. Tassattho:- māra esāhaṃ tava purato ṭhitāva antaradhāyāmi adassanaṃ gacchāmi, ajānantasseva te kucchiṃ vā pavisāmi, bhamukantare vā tiṭṭhāmi. Evaṃ tiṭṭhantiṃ ca maṃ tvaṃ na passasi. Kasmāti ce? cittamhi vasībhūtāhaṃ, iddhipādā subhāvitāti, ahaṃ camhi 1- māra Mayhaṃ cittaṃ vasībhāvappattaṃ, cattāropi iddhipādā mayā suṭṭhu bhāvitā bahulīkatā, tasmā ahaṃ yathāvuttāya iddhivisayatāya 2- pahomīti. Sesaṃ sabbaṃ heṭṭhā vuttanayattā uttānameva. Uppalavaṇṇātherīgāthāvaṇṇanā niṭṭhitā. Dvādasakanipātavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Ma. ahañhi 2 Ma. iddhivasītāya


             The Pali Atthakatha in Roman Book 34 page 233-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4990&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4990&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=465              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9536              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9570              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9570              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]