ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 34 : PALI ROMAN Theri.A. (paramatthadi.)

                          12. Solasakanipata
                    466. 1. Punnatherigathavannana
      solasakanipate udahari aham sitetiadika punnaya theriya gatha.
      Ayampi purimabuddhesu katadhikara tattha tattha bhave vivattupanissayam kusalam
upacinanti vipassissa bhagavato kale kulagehe nibbattitva vinnutam patta 1- hetu-
sampannataya sanjatasamvega bhikkhuninam santikam gantva dhammam sutva laddhappasada
pabbajitva parisuddhasila tini pitakani uggahetva bahussuta dhammadhara dhammakathika
ca ahosi. Yatha ca vipassissa bhagavato sasane, evam sikhissa vessabhussa kakusandhassa
konagamanassa kassapassa ca bhagavato sasane pabbajitva silasampanna bahussuta
dhammadhara dhammakathika ca ahosi. Manadhatukatta pana kilese samucchinditum nasakkhi.
Manopanissayavasena kammassa ca katatta imasmim buddhuppade anathapindikassa
setthino gharadasiya kucchimhi nibbatti, punnatissa namam ahosi. Sa
sihanadasuttantadesanaya 2- sotapanna hutva paccha udakasuddhikam brahmanam dametva
setthina sambhavita hutva tena bhujissabhavam papita tam pabbajjam anujanapetva
pabbajitva vipassanaya kammam karonti nacirasseva saha patisambhidahi arahattam papuni.
Tena vuttam apadane 3-:-
            "vipassino bhagavato            sikhino vessabhussa ca
             kakusandhassa munino            konagamanatadino.
             Kassapassa ca buddhassa          pabbajitvana sasane
             bhikkhuni silasampanna           nipaka samvutindriya.
@Footnote: 1 cha.Ma. patva  2 Ma.mu. 12/146/105  3 khu.apa. 33/184/428
             Bahussuta dhammadhara           dhammatthapatipucchika
             uggaheta ca dhammanam         sota payirupasita.
             Desenti janamajjheham          ahosim jinasasane
             bahusaccena tenaham          pesala atimannisam.
             Pacchime ca bhave dani         savatthiyam puruttame
             anathapindino gehe          jataham kumbhadasiya.
             Gata udakahariyam             sotthiyam dijamaddasam
             sitattam toyamajjhamhi           tam disva idamabravim.
             Udahari aham site            sada udakamotarim
             ayyanam dandabhayabhita          vacadosabhayattita.
             Kassa brahmana tvam bhito       sada udakamotari
             vedhamanehi gattehi          sitam vedayase bhusam.
             Jananti vata mam bhoti          punnike paripucchasi
             karontam kusalakammam            rundhantam katapapakam.
             Yo ca vuddho daharo  va      papakammam pakubbati
             udakabhisecana 1- sopi       papakamma pamuccati.
             Uttarantassa akkhasim          dhammatthasamhitam padam
             tanca sutva susamviggo 2-      pabbajitvaraha ahu.
             Purenti unakasatam             jata dasikule yato
             tato punnati namam me        bhujissam mam akamsu te.
@Footnote: 1 cha.Ma. dakabhisecana. evamuparipi  2 cha.Ma. sa samviggo
             Setthim tatonujanetva        pabbajim anagariyam
             nacireneva kalena           arahattamapapunim.
             Iddhisu ca vasi homi           dibbaya sotadhatuya
             cetopariyananassa            vasi homi mahamune.
             Pubbenivasam janami          dibbacakkhu visodhitam
             sabbasavaparikkhina            natthi dani punabbhavo.
             Atthadhammaniruttisu             patibhane tatheva ca
             nanam me vimalam suddham          buddhasetthassa vahasa.
             Bhavanaya mahapanna          suteneva sutavini
             manena nicakulaja            na hi kammam vinassati.
             Kilesa jhapita mayham .pe. Katam buddhassa sasanan"ti.
      Arahattam pana patva attano patipattim paccavekkhitva udanavasena:-
      [236] "udahari aham site            sada udakamotarim
             ayyanam dandabhayabhita          vacadosabhayattita.
      [237]  Kassa brahmana tvam bhito       sada udakamotari
             vedhamanehi gattehi          sitam vedayase bhusam.
      [238]  Jananti vata mam bhoti          punnike paripucchasi
             karontam kusalam kammam           rundhantam kammapapakam. 1-
@Footnote: 1 cha.Ma. katapapakam
      [239]  Yo ca vuddho daharo va       papakammam pakubbati
             udakabhisecana sopi          papakamma pamuccati.
      [240]  Ko nu te idamakkhasi         ajanantassa ajanako
            `udakabhisecana 1- nama       papakamma pamuccati.'
      [241]  Saggam nuna gamissanti           sabbe mandukakacchapa
             naga ca sumsumara 2- ca      ye canne udake caRa.
      [242]  Orabbhika sukarika           macchika migabandhaka
             cora ca vajjhaghata ca        ye canne papakammino.
             Udakabhisecana tepi          papakamma pamuccare.
      [243]  Sace ima nadiyo te         papam pubbe katam vahum
             punnampima vaheyyum te        tena tvam paribahiro.
      [244]  Yassa brahmana tvam bhito       sada udakamotari
             tameva brahme makasi        ma te sitam chavim hane.
      [245]  Kummaggapatipannam mam            ariyamaggam samanayi
             udakabhisecana bhoti          imam satam dadami te.
      [246]  Tuyheva satako hotu         naham icchami satakam
             sace bhayasi dukkhassa          sace te dukkhamappiyam.
      [247]  Makasi papakam kammam          avi va yadi va raho
             sace ca papakam kammam          karissasi karosi va.
@Footnote: 1 cha.Ma. dakabhisecana  2 cha.Ma. susumara
      [248]  Na te dukkha pamutyatthi        upeccapi palayato
             sace bhayasi dukkhassa          sace te dukkhamappiyam.
      [249]  Upehi saranam buddham            dhammam samghanca tadinam
             samadiyahi silani            tam te atthaya hehiti.
      [250]  Upemi saranam buddham            dhammam samghanca tadinam
             samadiyami silani            tam me atthaya hehiti.
      [251]  Brahmabandhu pure asim         ajjamhi saccabrahmano
             tevijjo vedasampanno       sottiyo camhi nhatako"ti
ima gatha abhasi.
      Tattha udahariti ghatena udakam vahika 1-. Site sada 2- udakamotarinti sitakalepi
sabbada rattindivam udakam otarim. Yada yada ayyakanam udakena attho, tada
tada udakam pavisim, udakamotaritva udakam upanesinti adhippayo. Ayyanam danda-
bhayabhitati ayyakanam dandabhayena bhita. Vacadosabhayattitati vacidandabhayena ceva
dosabhayena ca attita pilita, sitepi udakamotarinti yojana.
      Athekadivasam punna dasi ghatena udakam anetum udakatittham gata tattha
addasa annataram brahmanam udakasuddhikam himapatasamaye mahati site vattamane patova
udakam otaritva sasisam nimujjitva mante jappitva udakato utthahitva alla-
vattham allakesam pavedhantam dantavinam vadayamanam. Tam disva karunaya sancoditamanasa
tato nam ditthigata vivecetukama "kassa brahmana tvam bhito"tiadigathamaha.
Tattha kassa brahmana tvam 3- bhitoti ambho brahmana 3- kuto nama bhayahetuto
bhito hutva. Sada udakamotariti sabbakalam sayam patam udakam otari. Otaritva
@Footnote: 1 Si. ghatena udakaharanam akasim  2 cha.Ma. tada  3-3 cha.Ma. ime patha na dissanti
Ca vedhamanehi kampamanehi gattehi sariravayavehi sitam vedayase bhusanti sitadukkham
ativiya dussaham 1- patisamvedayasi paccanubhosi.
      Jananti vata mam bhotiti bhoti punnike tvam tam upacitam papakammam rundhantam
nivaranasamattham kusalam kammam imina udakorohanena karontam mam jananti vata 2-
paripucchasi.
      Nanu ayamattho loke pakato eva, tathapi mayam tuyham vadamati dassento
"yo ca vuddho"ti gathamaha. Tassattho:- vuddho va daharo va majjhimo
va yo koci panatipatadibhedam 3- papakammam pakubbati ativiya karoti, sopi bhusam
papakammanirato 4- udakabhisecana sinanena tato papakamma pamuccati accantameva
vimuccatiti.
      Tam sutva punnika tassa pativacanam denti "ko nu te"tiadimaha. Tattha
ko nu te idamakkhasi, ajanantassa ajanakoti kammavipakam ajanantassa te
sabbena sabbam kammavipakam ajanato ajanako aviddasu balo udakabhisecanahetu
papakammato pamuccatiti idam atthajatam ko nu nama akkhasi, na so saddheyyavacano,
napi cetam yuttanti adhippayo.
      Idanissa tameva yuttiabhavam vibhaventi "saggam nuna gamissanti"tiadimaha.
Tattha nagati bhujaga. 5- Sumsumarati kumbhila. Ye canne udake carati ye cannepi
varigocara macchamakaranandiyavattadayo ca, tepi saggam nuna gamissanti devalokam
upapajjissanti manne, udakabhisecana papakammato mutti hoti ceti attho.
      Orabbhikati urabbhaghataka. Sukarikati sukaraghataka. Macchikati kevatta.
Migabandhakati magavika. Vajjhaghatati vajjhaghatakamme niyutta.
@Footnote: 1 Ma. dukkhavaham  2 Ma. jananti ca  3 cha.Ma. yo koci himsadibhedam
@4 Ma. papakammanivarato  5  Si. nakkati jhasa, cha.Ma. vijjhasa
      Punnampima vaheyyunti ima aciravatiadayo nadiyo yatha taya pubbe
katam papam tattha udakabhisecanena sace vaheyyum 1- nihareyyum, tatha taya katam punnampi
ima nadiyo vaheyyum pavaheyyum. Tena tvam paribahiro tatha sati tena punna-
kammena tvam paribahiro virahitova bhaveyyasiti 2- na cetam yuttanti adhippayo. Yatha
va udakena udakorohakassa punnapavahanam na hoti, evam papapavahanampi na
hotitiyeva. Kasma? nhanassa papahetunam appatipakkhabhavato. Yo yam vinaseti,
so tassa patipakkho. Yatha aloko andhakarassa, vijja ca avijjaya, na evam
nhanam papassa. Tasma nitthamettha gantabbam "na udakabhisecana papakamma 3-
parimutti"ti. Tenaha bhagava:-
                   "na udakena suci hoti
                    bahvettha nhayati jano
                    yamhi saccanca dhammo ca
                    so suci so ca brahmano"ti. 4-
      Idani yadi papam pavahetukamosi, sabbena sabbam papam ma karohiti
dassetum "yassa brahmana"ti gathamaha. Tattha tameva brahme makasiti yato
papato tvam bhito, tameva papam brahme brahmana tvam ma akasi. Udakorohanam
pana idise sitakale kevalam sarirameva badhati nama. 5- Tenaha "ma te sitam
chavim hane"ti, idise sitakale udakabhisecanena jatam sitam tava sariracchavim ma
haneyya ma badhesiti attho.
      Kummaggapatipannam manti "udakabhisecanena suddhi hoti"ti imam kummaggam
micchagaham patipannam paggayha thitam mam. Ariyamaggam samanayiti "sabbapapassa akaranam,
@Footnote: 1 cha.Ma. vahum  2 cha.Ma. bhaveyyati  3 cha.Ma. papato
@4 khu.u. 25/9/100  5 cha.Ma. ayam saddo na dissati
Kusalassa upasampada"ti 1- imam buddhadihi ariyehi gatamaggam samanayi sammadeva
upanesi, tasma bhoti imam satakam tutthidanam acariyabhagam tuyham dadami, tam
patigganhati attho.
      Sa tam patikkhipitva dhammam kathetva saranesu silesu ca patitthapetum "tuyheva
satako hotu, naham icchami satakan"ti vatva "sace bhayasi dukkhassa"tiadimaha.
Tassattho:- yadi tuvam sakalapayike sugatiyanca 2- aphasukatadobhaggatadibheda dukkha
bhayasi. Yadi te tam appiyam anittham 3-. Avi va paresam pakatabhavena appaticchannam
katva kayena vacaya panatipatadivasena va yadi va raho apakatabhavena
paticchannam katva manodvareyeva abhijjhadivasena va anumattampi papakam lamakam
kammam makasi ma kari. Atha pana tam papakammam ayatim karissasi. Etarahi karosi
va, "nirayadisu catusu apayesu manussesu ca tassa phalabhutam dukkham ito etto
va palayante mayi nanubandhissati"ti adhippayena upeccapi sancicca palayatopi
te tato papato mutti mokkha nama 4- natthi, gatikaladipaccayantarasamavaye sati
vipaccate evati attho. "upacca"ti va patho, upatitvati attho. Evam papassa
akaranena dukkhabhavam dassetva idani punnassa karanenapi tam dassetum "sace
bhayasi"tiadi vuttam. Tattha tadinanti ditthadisu tadibhavappattam. Yatha va purimaka
sammasambuddha passitabba, tatha passitabbato tadim 5-, tam sambuddham 6- saranam
upehiti yojana. Dhammasamghesupi eseva nayo. Tadinam varabuddhanam dhammam atthannam
ariyapuggalanam samgham samuhanti yojana. Tanti saranagamanam silanam samadananca. Hehititi
bhavissati.
      So brahmano saranesu silesu ca patitthaya aparabhage satthu santike
dhammam sutva patiladdhasaddho pabbajitva ghatento vayamanto nacirasseva tevijjo
hutva attano patipattim paccavekkhitva udanento "brahmabandhu"ti gathamaha.
@Footnote: 1 di.maha. 10/90/43, khu.dha. 25/183/49  2 Si. jatiya ca  3 cha.Ma. na ittham
@4 cha.Ma. ayam saddo na dissati  5 Si. tadinam, cha.Ma. tadi  6 cha.Ma. buddham
      Tassattho:- aham pubbe brahmanakule uppatti mattena brahmabandhu namasim.
Tatha irubbedadinam ajjhenadimattena tevijjo vedasampanno sottiyo nhatako
ca namasim. Idani sabbaso vahitapapataya saccabrahmano paramatthabrahmano,
vijjatyadhigamena tevijjo, maggananasankhatena vedena samannagatatta vedasampanno,
nittharasabbapapataya nhatako ca amhiti. Ettha ca brahmanena vuttagathapi
attana vuttagathapi paccha theriya paccekam bhasitati sabba theriya gatha
eva jatati.
                     Punnatherigathavannana nitthita.
                      Solasakanipatavannana nitthita.
                         ---------------



             The Pali Atthakatha in Roman Book 34 page 253-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5429&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5429&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=466              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9605              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]