ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page253.

12. Soḷasakanipāta 466. 1. Puṇṇātherīgāthāvaṇṇanā soḷasakanipāte udahārī ahaṃ sītetiādikā puṇṇāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ pattā 1- hetu- sampannatāya sañjātasaṃvegā bhikkhunīnaṃ santikaṃ gantvā dhammaṃ sutvā laddhappasādā pabbajitvā parisuddhasīlā tīṇi piṭakāni uggahetvā bahussutā dhammadharā dhammakathikā ca ahosi. Yathā ca vipassissa bhagavato sāsane, evaṃ sikhissa vessabhussa kakusandhassa konāgamanassa kassapassa ca bhagavato sāsane pabbajitvā sīlasampannā bahussutā dhammadharā dhammakathikā ca ahosi. Mānadhātukattā pana kilese samucchindituṃ nāsakkhi. Mānopanissayavasena kammassa ca katattā imasmiṃ buddhuppāde anāthapiṇḍikassa seṭṭhino gharadāsiyā kucchimhi nibbatti, puṇṇātissā nāmaṃ ahosi. Sā sīhanādasuttantadesanāya 2- sotāpannā hutvā pacchā udakasuddhikaṃ brāhmaṇaṃ dametvā seṭṭhinā sambhāvitā hutvā tena bhujissabhāvaṃ pāpitā taṃ pabbajjaṃ anujānāpetvā pabbajitvā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:- "vipassino bhagavato sikhino vessabhussa ca kakusandhassa munino konāgamanatādino. Kassapassa ca buddhassa pabbajitvāna sāsane bhikkhunī sīlasampannā nipakā saṃvutindriyā. @Footnote: 1 cha.Ma. patvā 2 Ma.mū. 12/146/105 3 khu.apa. 33/184/428

--------------------------------------------------------------------------------------------- page254.

Bahussutā dhammadharā dhammatthapaṭipucchikā uggahetā ca dhammānaṃ sotā payirupāsitā. Desentī janamajjhehaṃ ahosiṃ jinasāsane bāhusaccena tenāhaṃ pesalā atimaññisaṃ. Pacchime ca bhave dāni sāvatthiyaṃ puruttame anāthapiṇḍino gehe jātāhaṃ kumbhadāsiyā. Gatā udakahāriyaṃ sotthiyaṃ dijamaddasaṃ sītaṭṭaṃ toyamajjhamhi taṃ disvā idamabraviṃ. Udahārī ahaṃ sīte sadā udakamotariṃ ayyānaṃ daṇḍabhayabhītā vācādosabhayaṭṭitā. Kassa brāhmaṇa tvaṃ bhīto sadā udakamotari vedhamānehi gattehi sītaṃ vedayase bhusaṃ. Jānantī vata maṃ bhoti puṇṇike paripucchasi karontaṃ kusalakammaṃ rundhantaṃ katapāpakaṃ. Yo ca vuḍḍho daharo vā pāpakammaṃ pakubbati udakābhisecanā 1- sopi pāpakammā pamuccati. Uttarantassa akkhāsiṃ dhammatthasaṃhitaṃ padaṃ tañca sutvā susaṃviggo 2- pabbajitvārahā ahu. Pūrentī ūnakasataṃ jātā dāsikule yato tato puṇṇāti nāmaṃ me bhujissaṃ maṃ akaṃsu te. @Footnote: 1 cha.Ma. dakābhisecanā. evamuparipi 2 cha.Ma. sa saṃviggo

--------------------------------------------------------------------------------------------- page255.

Seṭṭhiṃ tatonujānetvā pabbajiṃ anagāriyaṃ nacireneva kālena arahattamapāpuṇiṃ. Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāne tatheva ca ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā. Bhāvanāya mahāpaññā suteneva sutāvinī mānena nīcakulajā na hi kammaṃ vinassati. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [236] "udahārī ahaṃ sīte sadā udakamotariṃ ayyānaṃ daṇḍabhayabhītā vācādosabhayaṭṭitā. [237] Kassa brāhmaṇa tvaṃ bhīto sadā udakamotari vedhamānehi gattehi sītaṃ vedayase bhusaṃ. [238] Jānantī vata maṃ bhoti puṇṇike paripucchasi karontaṃ kusalaṃ kammaṃ rundhantaṃ kammapāpakaṃ. 1- @Footnote: 1 cha.Ma. katapāpakaṃ

--------------------------------------------------------------------------------------------- page256.

[239] Yo ca vuḍḍho daharo vā pāpakammaṃ pakubbati udakābhisecanā sopi pāpakammā pamuccati. [240] Ko nu te idamakkhāsi ajānantassa ajānako `udakābhisecanā 1- nāma pāpakammā pamuccati.' [241] Saggaṃ nūna gamissanti sabbe maṇḍūkakacchapā nāgā ca suṃsumārā 2- ca ye caññe udake caRā. [242] Orabbhikā sūkarikā macchikā migabandhakā corā ca vajjhaghātā ca ye caññe pāpakammino. Udakābhisecanā tepi pāpakammā pamuccare. [243] Sace imā nadiyo te pāpaṃ pubbe kataṃ vahuṃ puññampimā vaheyyuṃ te tena tvaṃ paribāhiro. [244] Yassa brāhmaṇa tvaṃ bhīto sadā udakamotari tameva brahme mākāsi mā te sītaṃ chaviṃ hane. [245] Kummaggapaṭipannaṃ maṃ ariyamaggaṃ samānayi udakābhisecanā bhoti imaṃ sāṭaṃ dadāmi te. [246] Tuyheva sāṭako hotu nāhaṃ icchāmi sāṭakaṃ sace bhāyasi dukkhassa sace te dukkhamappiyaṃ. [247] Mākāsi pāpakaṃ kammaṃ āvi vā yadi vā raho sace ca pāpakaṃ kammaṃ karissasi karosi vā. @Footnote: 1 cha.Ma. dakābhisecanā 2 cha.Ma. susumārā

--------------------------------------------------------------------------------------------- page257.

[248] Na te dukkhā pamutyatthi upeccāpi palāyato sace bhāyasi dukkhassa sace te dukkhamappiyaṃ. [249] Upehi saraṇaṃ buddhaṃ dhammaṃ saṃghañca tādinaṃ samādiyāhi sīlāni taṃ te atthāya hehiti. [250] Upemi saraṇaṃ buddhaṃ dhammaṃ saṃghañca tādinaṃ samādiyāmi sīlāni taṃ me atthāya hehiti. [251] Brahmabandhu pure āsiṃ ajjamhi saccabrāhmaṇo tevijjo vedasampanno sottiyo camhi nhātako"ti imā gāthā abhāsi. Tattha udahārīti ghaṭena udakaṃ vāhikā 1-. Sīte sadā 2- udakamotarinti sītakālepi sabbadā rattindivaṃ udakaṃ otariṃ. Yadā yadā ayyakānaṃ udakena attho, tadā tadā udakaṃ pāvisiṃ, udakamotaritvā udakaṃ upanesinti adhippāyo. Ayyānaṃ daṇḍa- bhayabhītāti ayyakānaṃ daṇḍabhayena bhītā. Vācādosabhayaṭṭitāti vacīdaṇḍabhayena ceva dosabhayena ca aṭṭitā pīḷitā, sītepi udakamotarinti yojanā. Athekadivasaṃ puṇṇā dāsī ghaṭena udakaṃ ānetuṃ udakatitthaṃ gatā tattha addasa aññataraṃ brāhmaṇaṃ udakasuddhikaṃ himapātasamaye mahati sīte vattamāne pātova udakaṃ otaritvā sasīsaṃ nimujjitvā mante jappitvā udakato uṭṭhahitvā alla- vatthaṃ allakesaṃ pavedhantaṃ dantavīṇaṃ vādayamānaṃ. Taṃ disvā karuṇāya sañcoditamānasā tato naṃ diṭṭhigatā vivecetukāmā "kassa brāhmaṇa tvaṃ bhīto"tiādigāthamāha. Tattha kassa brāhmaṇa tvaṃ 3- bhītoti ambho brāhmaṇa 3- kuto nāma bhayahetuto bhīto hutvā. Sadā udakamotarīti sabbakālaṃ sāyaṃ pātaṃ udakaṃ otari. Otaritvā @Footnote: 1 Sī. ghaṭena udakāharaṇaṃ akāsiṃ 2 cha.Ma. tadā 3-3 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page258.

Ca vedhamānehi kampamānehi gattehi sarīrāvayavehi sītaṃ vedayase bhusanti sītadukkhaṃ ativiya dussahaṃ 1- paṭisaṃvedayasi paccanubhosi. Jānantī vata maṃ bhotīti bhoti puṇṇike tvaṃ taṃ upacitaṃ pāpakammaṃ rundhantaṃ nivāraṇasamatthaṃ kusalaṃ kammaṃ iminā udakorohanena karontaṃ maṃ jānantī vata 2- paripucchasi. Nanu ayamattho loke pākaṭo eva, tathāpi mayaṃ tuyhaṃ vadāmāti dassento "yo ca vuḍḍho"ti gāthamāha. Tassattho:- vuḍḍho vā daharo vā majjhimo vā yo koci pāṇātipātādibhedaṃ 3- pāpakammaṃ pakubbati ativiya karoti, sopi bhusaṃ pāpakammanirato 4- udakābhisecanā sinānena tato pāpakammā pamuccati accantameva vimuccatīti. Taṃ sutvā puṇṇikā tassa paṭivacanaṃ dentī "ko nu te"tiādimāha. Tattha ko nu te idamakkhāsi, ajānantassa ajānakoti kammavipākaṃ ajānantassa te sabbena sabbaṃ kammavipākaṃ ajānato ajānako aviddasu bālo udakābhisecanahetu pāpakammato pamuccatīti idaṃ atthajātaṃ ko nu nāma akkhāsi, na so saddheyyavacano, nāpi cetaṃ yuttanti adhippāyo. Idānissa tameva yuttiabhāvaṃ vibhāventī "saggaṃ nūna gamissantī"tiādimāha. Tattha nāgāti bhujagā. 5- Suṃsumārāti kumbhīlā. Ye caññe udake carāti ye caññepi vārigocarā macchamakaranandiyāvattādayo ca, tepi saggaṃ nūna gamissanti devalokaṃ upapajjissanti maññe, udakābhisecanā pāpakammato mutti hoti ceti attho. Orabbhikāti urabbhaghātakā. Sūkarikāti sūkaraghātakā. Macchikāti kevaṭṭā. Migabandhakāti māgavikā. Vajjhaghātāti vajjhaghātakamme niyuttā. @Footnote: 1 Ma. dukkhāvahaṃ 2 Ma. janantī ca 3 cha.Ma. yo koci hiṃsādibhedaṃ @4 Ma. pāpakammanivārato 5 Sī. nakkāti jhasā, cha.Ma. vijjhasā

--------------------------------------------------------------------------------------------- page259.

Puññampimā vaheyyunti imā aciravatiādayo nadiyo yathā tayā pubbe kataṃ pāpaṃ tattha udakābhisecanena sace vaheyyuṃ 1- nīhareyyuṃ, tathā tayā kataṃ puññampi imā nadiyo vaheyyuṃ pavāheyyuṃ. Tena tvaṃ paribāhiro tathā sati tena puñña- kammena tvaṃ paribāhiro virahitova bhaveyyāsīti 2- na cetaṃ yuttanti adhippāyo. Yathā vā udakena udakorohakassa puññapavāhanaṃ na hoti, evaṃ pāpapavāhanampi na hotītiyeva. Kasmā? nhānassa pāpahetūnaṃ appaṭipakkhabhāvato. Yo yaṃ vināseti, so tassa paṭipakkho. Yathā āloko andhakārassa, vijjā ca avijjāya, na evaṃ nhānaṃ pāpassa. Tasmā niṭṭhamettha gantabbaṃ "na udakābhisecanā pāpakammā 3- parimuttī"ti. Tenāha bhagavā:- "na udakena sucī hoti bahvettha nhāyatī jano yamhi saccañca dhammo ca so sucī so ca brāhmaṇo"ti. 4- Idāni yadi pāpaṃ pavāhetukāmosi, sabbena sabbaṃ pāpaṃ mā karohīti dassetuṃ "yassa brāhmaṇā"ti gāthamāha. Tattha tameva brahme mākāsīti yato pāpato tvaṃ bhīto, tameva pāpaṃ brahme brāhmaṇa tvaṃ mā akāsi. Udakorohanaṃ pana īdise sītakāle kevalaṃ sarīrameva bādhati nāma. 5- Tenāha "mā te sītaṃ chaviṃ hane"ti, īdise sītakāle udakābhisecanena jātaṃ sītaṃ tava sarīracchaviṃ mā haneyya mā bādhesīti attho. Kummaggapaṭipannaṃ manti "udakābhisecanena suddhi hotī"ti imaṃ kummaggaṃ micchāgāhaṃ paṭipannaṃ paggayha ṭhitaṃ maṃ. Ariyamaggaṃ samānayīti "sabbapāpassa akaraṇaṃ, @Footnote: 1 cha.Ma. vahuṃ 2 cha.Ma. bhaveyyāti 3 cha.Ma. pāpato @4 khu.u. 25/9/100 5 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page260.

Kusalassa upasampadā"ti 1- imaṃ buddhādīhi ariyehi gatamaggaṃ samānayi sammadeva upanesi, tasmā bhoti imaṃ sāṭakaṃ tuṭṭhidānaṃ ācariyabhāgaṃ tuyhaṃ dadāmi, taṃ paṭiggaṇhāti attho. Sā taṃ paṭikkhipitvā dhammaṃ kathetvā saraṇesu sīlesu ca patiṭṭhāpetuṃ "tuyheva sāṭako hotu, nāhaṃ icchāmi sāṭakan"ti vatvā "sace bhāyasi dukkhassā"tiādimāha. Tassattho:- yadi tuvaṃ sakalāpāyike sugatiyañca 2- aphāsukatādobhaggatādibhedā dukkhā bhāyasi. Yadi te taṃ appiyaṃ aniṭṭhaṃ 3-. Āvi vā paresaṃ pākaṭabhāvena appaṭicchannaṃ katvā kāyena vācāya pāṇātipātādivasena vā yadi vā raho apākaṭabhāvena paṭicchannaṃ katvā manodvāreyeva abhijjhādivasena vā aṇumattampi pāpakaṃ lāmakaṃ kammaṃ mākāsi mā kari. Atha pana taṃ pāpakammaṃ āyatiṃ karissasi. Etarahi karosi vā, "nirayādīsu catūsu apāyesu manussesu ca tassa phalabhūtaṃ dukkhaṃ ito etto vā palāyante mayi nānubandhissatī"ti adhippāyena upeccapi sañcicca palāyatopi te tato pāpato mutti mokkhā nāma 4- natthi, gatikālādipaccayantarasamavāye sati vipaccate evāti attho. "upaccā"ti vā pāṭho, upatitvāti attho. Evaṃ pāpassa akaraṇena dukkhābhāvaṃ dassetvā idāni puññassa karaṇenapi taṃ dassetuṃ "sace bhāyasī"tiādi vuttaṃ. Tattha tādinanti diṭṭhādīsu tādibhāvappattaṃ. Yathā vā purimakā sammāsambuddhā passitabbā, tathā passitabbato tādiṃ 5-, taṃ sambuddhaṃ 6- saraṇaṃ upehīti yojanā. Dhammasaṃghesupi eseva nayo. Tādīnaṃ varabuddhānaṃ dhammaṃ aṭṭhannaṃ ariyapuggalānaṃ saṃghaṃ samūhanti yojanā. Tanti saraṇagamanaṃ sīlānaṃ samādānañca. Hehitīti bhavissati. So brāhmaṇo saraṇesu sīlesu ca patiṭṭhāya aparabhāge satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā ghaṭento vāyamanto nacirasseva tevijjo hutvā attano paṭipattiṃ paccavekkhitvā udānento "brahmabandhū"ti gāthamāha. @Footnote: 1 dī.mahā. 10/90/43, khu.dha. 25/183/49 2 Sī. jātiyā ca 3 cha.Ma. na iṭṭhaṃ @4 cha.Ma. ayaṃ saddo na dissati 5 Sī. tādinaṃ, cha.Ma. tādi 6 cha.Ma. buddhaṃ

--------------------------------------------------------------------------------------------- page261.

Tassattho:- ahaṃ pubbe brāhmaṇakule uppatti mattena brahmabandhu nāmāsiṃ. Tathā irubbedādīnaṃ ajjhenādimattena tevijjo vedasampanno sottiyo nhātako ca nāmāsiṃ. Idāni sabbaso vāhitapāpatāya saccabrāhmaṇo paramatthabrāhmaṇo, vijjatyādhigamena tevijjo, maggañāṇasaṅkhātena vedena samannāgatattā vedasampanno, nittharasabbapāpatāya nhātako ca amhīti. Ettha ca brāhmaṇena vuttagāthāpi attanā vuttagāthāpi pacchā theriyā paccekaṃ bhāsitāti sabbā theriyā gāthā eva jātāti. Puṇṇātherīgāthāvaṇṇanā niṭṭhitā. Soḷasakanipātavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 34 page 253-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5429&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5429&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=466              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9605              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]