ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page262.

13. Vīsatinipāta 467. 1. Ambapālītherīgāthāvaṇṇanā vīsatinipāte kāḷakā bhamaravaṇṇasādisātiādikā ambapāliyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato sāsane pabbajitvā upasampannā hutvā bhikkhunisikkhāpadaṃ samādāya viharantī ekadivasaṃ sambahulāhi bhikkhunīhi saddhiṃ cetiyaṃ vanditvā padakkhiṇaṃ karontī puretaraṃ gacchantiyā khīṇāsavattheriyā khipantiyā sahasā kheḷapiṇḍaṃ cetiyaṅgaṇe patitaṃ khīṇāsavattheriyā apassitvā gatāya 1- ayaṃ pacchato gacchantī taṃ kheḷapiṇḍaṃ disvā "kā nāma gaṇikā imasmiṃ ṭhāne kheḷapiṇḍaṃ pātesī"ti akkosi. Sā bhikkhunikāle sīlaṃ rakkhantī gabbhavāsaṃ jigucchitvā opapātikattabhāve cittaṃ ṭhapesi. Tena pacchimattabhāve 2- vesāliyaṃ rājauyyāne ambarukkhamūle opapātikā hutvā nibbatti. Taṃ disvā uyyānapālo nagaraṃ upanesi. Ambarukkhamūle nibbattatāya sā ambapālītveva voharīyittha. Atha naṃ abhirūpadassanīyaṃ pāsādikaṃ vilāsakantatādiguṇa- visesasamuditaṃ disvā sambahulā rājakumārā attano attano pariggahaṃ kātukāmā aññamaññaṃ kalahaṃ akaṃsu. Tesaṃ kalahavūpasamanatthaṃ 3- tassā kammasañcoditā vohārikā "sabbesaṃ hotū"ti gaṇikāṭṭhāne ṭhapesuṃ. Sā satthari paṭiladdhasaddhā attano uyyāne vihāraṃ katvā buddhappamukhassa bhikkhusaṃghassa niyyādetvā pacchā attano puttassa vimalakoṇḍaññattherassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karontī attano sarīrassa jarājiṇṇabhāvaṃ nissāya saṃvegajātā saṅkhārānaṃ aniccataṃ eva vibhāventī:- @Footnote: 1 Sī. khīṇāsavattherī apassitvā gatā 2 cha.Ma. carimattabhāve 3 cha.Ma. kalahavūpasamatthaṃ

--------------------------------------------------------------------------------------------- page263.

[252] "kāḷakā bhamaravaṇṇasādisā vellitaggā mama muddhajā ahuṃ te jarāya sāṇavākasādisā saccavādivacanaṃ anaññathā. [253] Vāsitova surabhī karaṇḍako pupphapūra mama uttamaṅgabhūto 1- taṃ jarāyatha salomagandhikaṃ saccavādivacanaṃ anaññathā. [254] Kānanaṃva sahitaṃ suropitaṃ kocchasūcivicitaggasobhitaṃ taṃ jarāya viralaṃ tahiṃ tahiṃ saccavādivacanaṃ anaññathā. [255] Kaṇhakhandhakaṃ suvaṇṇamaṇḍitaṃ sobhate suveṇīhilaṅkataṃ taṃ jarāya khalitaṃ siraṃ kataṃ saccavādivacanaṃ anaññathā. [256] Cittakārasukatāva lekhikā sobhate 2- su bhamukā pure mama tā jarāya valīhi palambitā 3- saccavādivacanaṃ anaññathā. @Footnote: 1 cha.Ma. uttamaṅgajo 2 cha.Ma. sobhare. evamuparipi 3 cha.Ma. valibhippalambitā

--------------------------------------------------------------------------------------------- page264.

[257] Bhassarā surucirā yathā maṇī nettahesumabhinīlamāyatā te jarāyabhihatā na sobhate saccavādivacanaṃ anaññathā. [258] Saṇhatuṅgasadisī ca nāsikā sobhate su abhiyobbanaṃ pati sā jarāya upakūlitā viya saccavādivacanaṃ anaññathā. [259] Kaṅkaṇaṃva sukataṃ suniṭṭhitaṃ sobhate su mama kaṇṇapāḷiyo tā jarāya valibhippalambitā saccavādivacanaṃ anaññathā. [260] Pattalīmakulavaṇṇasādisā sobhate su dantā pure mama te jarāya khaṇḍitā cāsitā saccavādivacanaṃ anaññathā. [261] Kānanamhi vanasaṇḍacārinī kokilāva madhuraṃ nikūjihaṃ taṃ jarāya khalitaṃ tahiṃ tahiṃ saccavādivacanaṃ anaññathā. [262] Saṇhakamburiva suppamajjitā sobhate su gīvā pure mama

--------------------------------------------------------------------------------------------- page265.

Sā jarāya bhaggā vināmitā saccavādivacanaṃ anaññathā. [263] Vaṭṭapalighasadisopamā ubho sobhate su bāhā pure mama tā jarāya yathā pāṭalibbalitā saccavādivacanaṃ anaññathā. [264] Saṇhamuddikasuvaṇṇamaṇḍitā sobhate su hatthā pure mama te jarāya yathā mūlamūlikā saccavādivacanaṃ anaññathā. [265] Pīnavaṭṭasahituggatā ubho sobhate su thanakā pure mama thevikīva lambanti nodakā saccavādivacanaṃ anaññathā. [266] Kañcanassa phalakaṃva sammaṭṭhaṃ sobhate su kāyo pure mama so valīhi sukhumāhi otato saccavādivacanaṃ anaññathā. [267] Nāgabhogasadisopamā ubho sobhate su ūrū pure mama te jarāya yathā veḷunāḷiyo saccavādivacanaṃ anaññathā.

--------------------------------------------------------------------------------------------- page266.

[268] Saṇhanūpurasuvaṇṇamaṇḍitā sobhate su jaṅghā pure mama tā jarāya tiladaṇḍakāriva saccavādivacanaṃ anaññathā. [269] Tūlapuṇṇasadisopamā ubho sobhate su pādā pure mama te jarāya phuṭitā valīmatā saccavādivacanaṃ anaññathā. [270] Ediso ahu ayaṃ samussayo jajjaro bahudukhānamālayo sopalepapatito jarāgharo saccavādivacanaṃ anaññathā"ti imā gāthāyo abhāsi. Tattha kāḷakāti kāḷakavaṇṇā. Bhamaravaṇṇasādisāti kāḷakā hontāpi bhamarasadisavaṇṇā, siniddhanīlāti attho. Vellitaggāti kuñcitaggā, mūlato paṭṭhāya yāva aggā kuñcitā vellitāti attho. Muddhajāti kesā. Jarāyāti jarāhetu jarāya upahatasobhā. Sāṇavākasādisāti sāṇasadisā vākasadisā ca, sāṇavākasadisā ceva makacivākasadisā cātipi attho. Saccavādivacanaṃ anaññathāti saccavādino avitathavādino sammāsambuddhassa "sabbaṃ rūpaṃ aniccaṃ jarābhibhūtan"tiādivacanaṃ anaññathā yathābhūtameva, na tattha vitathaṃ atthīti. Vāsitova surabhī karaṇḍakoti pupphagandhavāsacuṇṇādīhi vāsito vāsaṃ gāhāpito pasādhanasamuggo viya sugandhi. Pupphapūra mama uttamaṅgabhūtoti campakasumanamallikādi- pupphehi pūrito pubbe mama kesakalāpo nimmaloti attho. Tanti uttamaṅgajaṃ. Atha

--------------------------------------------------------------------------------------------- page267.

Pacchā etarahi salomagandhikaṃ pākatikalomagandhameva jātaṃ. Atha vā salomagandhikanti meṇḍakalomehi 1- samānagandhaṃ. "eḷakalomagandhikan"tipi 2- vadanti. Kānanaṃva sahitaṃ suropitanti suṭṭhu ropitaṃ sahitaṃ ghanasannivesaṃ uddhameva uṭṭhitaṃ ujukadīghasākhaṃ upavanaṃ viya. Kocchasūvicitaggasobhitanti pubbe kocchena suvaṇṇasūciyā ca kesajaṭāvijaṭanena vicitaggaṃ hutvā sobhitaṃ, ghanabhāvena vā kocchasadisaṃ hutvā paṇadantasūcīhi 3- vicitaggatāya sobhitaṃ. Tanti uttamaṅgajaṃ. Viralaṃ tahiṃ tahinti tattha tattha viralaṃ vilūnakesaṃ. Kaṇhakhandhakaṃ suvaṇṇamaṇḍitanti suvaṇṇavajirādīhi vibhūsitaṃ kaṇhakesapuñjakaṃ. Ye pana "saṇhakaṇḍakasuvaṇṇamaṇḍitan"ti vadanti 4-, tesaṃ saṇhāhi suvaṇṇasūcīhi jaṭāvijaṭanena maṇḍitanti attho. Sobhate suveṇīhilaṅkatanti sundarehi rājarukkha- mālāsadisehi 5- kesaveṇīhi alaṅkataṃ hutvā pubbe virājate. Taṃ jarāya khalitaṃ siraṃ katanti taṃ tathā sobhitaṃ siraṃ idāni jarāya khalitaṃ khaṇḍitākhaṇḍitaṃ 6- vilūnakesaṃ kataṃ. Cittakārasukatāva lekhikāti cittakārena sippinā nīlāya vaṇṇadhātuyā suṭṭhu katā lekhā viya. Sobhate su bhamukā pure mamāti sundarā bhamukā pubbe mama sobhanaṃ gatā. Valīhi palambitāti nalāṭante uppannāhi valīhi palambantā ṭhitā. Bhassarāti bhāsurā 7-. Surucirāti suṭṭhu ruciRā. Yathā maṇīti maṇimuddikā viya. Nettahesunti sunettā ahesuṃ. Abhinīlamāyatāti abhinīlā hutvā āyatā. Teti nettā. Jarāyabhihatāti jarāya abhihatā. Saṇhatuṅgasadisī cāti saṇhā tuṅgā sesamukhāvayavānaṃ anurūpā ca. Sobhateti vaṭṭetvā ṭhapitaharitālavaṭṭi viya mama nāsikā sobhate. Su abhiyobbanaṃ patīti @Footnote: 1 Sī. matthakalomehi 2 cha.Ma....lomagandhantipi 3 Sī.,i. phaladantasūcīhi @4 cha.Ma. paṭhanti 5 i. rājarukkhaphala... 6 Ma. khallātikaṃ 7 Sī.,i. pabhassarā

--------------------------------------------------------------------------------------------- page268.

Sundare abhinavayobbanakāle sā nāsikā idāni jarāya nivāritasobhatāya pariseditā 1- viya varattā viya ca jātā. Kaṅkaṇaṃva sukataṃ suniṭṭhitanti suparikammakataṃ suvaṇṇakaṅkaṇaṃ viya vaṭṭulabhāvaṃ sandhāya vadati. Sobhateti sobhante. "sobhante"ti vā pāṭho. Suiti nipātamattaṃ. Kaṇṇapāḷiyoti kaṇṇagandhā 2-. Valibhippalambitāti tahiṃ tahiṃ uppannavalīhi valitā hutvā vaṭṭaniyā 3- paṇāmitavatthakhandhā bhassantā 4- olambanti. Pattalīmakulavaṇṇasādisāti kadalimakulasadisavaṇṇasaṇṭhānā. Khaṇḍitāti bhedanapatanehi khaṇḍitā khaṇḍabhāvaṃ gatā. Asitāti vaṇṇabhedena asitabhāvaṃ gatā. Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihanti vanasaṇḍe gocaracaraṇena 5- vanasaṇḍacārinī kānane anusaṅgītanivāsinī kokilā viya madhurālāpaṃ nikūjihaṃ. Tanti taṃ nikūjitaṃ ālāpaṃ. Khalitaṃ tahiṃ tahinti khaṇḍadantādibhāvena tattha tattha pakkhalitaṃ jātaṃ. Saṇhakamburiva suppamajjitāti suṭṭhu pamajjitā saṇhā suvaṇṇasaṅkhā viya. Sā jarāya bhaggā vināmitāti maṃsaparikkhayena vibhūtasarājālatāya 6- bhaggā hutvā vinatā. Vaṭṭapalighasadisopamāti vaṭṭena palighadaṇḍena samasamā. Tāti tā ubhopi bāhāyo. Yathā pāṭalibbalitāti jajjarabhāvena palitapāṭalisākhāsadisā. Saṇhamuddikasuvaṇṇamaṇḍitāti suvaṇṇamayāhi maṭṭhabhāsurāhi 7- muddikāhi vibhūsitā. Yathā mūlamūlikāti mūlakakaṇḍasadisā 8-. @Footnote: 1 Ma. paṭisedhikā 2 Sī. kaṇṇapattā, Ma. kaṇṇabandhā 3 Sī. vaddhaniyā @4 Sī. āsattā, cha.Ma. paṇāmitavatthakhandhā viya bhassantā 5 Sī. gocaraṃ caratīti @6 cha.Ma. vibhūtasirājālatāya 7 Sī. maṭṭabhāsurāhi 8 Sī. mūlakakhaṇḍasadisā

--------------------------------------------------------------------------------------------- page269.

Pīnavaṭṭasahituggatāti pīnā vaṭṭā aññamaññaṃ sahitāva hutvā uggatā uddhamukhā. Sobhate su thanakā pure mamāti mama ubhopi thanā yathāvuttarūpā hutvā suvaṇṇakalasiyo viya sobhiṃsu. Puthutte hi idaṃ ekavacanaṃ, atītatthe ca vattamānavacanaṃ. Thevikīva lambanti nodakāti te ubhopi me thanā anudakā 1- galitajalā veṇudaṇḍake ṭhapitaudakabhastā viya lambanti. Kañcanassa phalakaṃva sammaṭṭhanti jātahiṅgulakena 2- makkhitvā ciraparimajjitaṃ sovaṇṇaphalakaṃ viya sobhate. So valīhi sukhumāhi otatoti so mama kāyo idāni sukhumāhi valīhi tahiṃ tahiṃ vitato valittacaṃ āpanno. Nāgabhogasadisopamāti hatthināgassa hatthena samūpamā 3-. Hattho hi idha bhuñjati etenāti bhogoti vutto. Teti ūruyo. Yathā veḷunāḷiyoti idāni veḷupabbasadisā ahesuṃ. Saṇhanūpurasuvaṇṇamaṇḍitāti siniddhamaṭṭhehi 4- suvaṇṇanūpurehi vibhūsitā. Jaṅghāti aṭṭhijaṅghāyo. Tāti tā jaṅghāyo. Tiladaṇḍakārivāti appamaṃsalohitattā kisabhāvena lūnāvasiṭṭhavisukkhatiladaṇḍakā viya ahesuṃ. Rakāro padasandhikaro. Tūlapuṇṇasadisopamāti mudusiniddhabhāvena simbalitūlapuṇṇapali 5- guṇṭhitaupāhana- sadisā. Te mama pādā idāni phuṭitā phalitā bhijjitā 6- valīmatā valimanto jātā. Edisoti evarūPo. Ahu ahosi yathāvuttappakāro. Ayaṃ samussayoti ayaṃ mama kāyo. Jajjaroti sithilābandho. Bahudukhānamālayoti jarādihetukānaṃ bahūnaṃ dukkhānaṃ ālayabhūto. Sopalepapatitoti so ayaṃ samussayo apalepapatito abhisaṅkhārālepaparikkhayena patito pātābhimukhoti attho. Sopi alepapatitoti vā padavibhāgo, so eva attho. @Footnote: 1 cha.Ma. nodakā 2 cha.Ma. jātihiṅgulakena 3 cha.Ma. samasamā @4 Sī. siniddhamaṭṭehi 5 Sī....tūlapuṇṇapaḷi... 6 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page270.

Jarāgharoti jiṇṇagharasadiso. Jarāya vā gharabhūto ahosi. Tasmā saccavādino dhammānaṃ yathābhūtaṃ sabhāvaṃ sammadeva ñatvā kathanato avitathavādino sammāsambuddhassa mama satthu vacanaṃ anaññathā. Evamayaṃ therī attano attabhāve aniccatāya sallakkhaṇamukhena sabbesupi tebhūmakadhammesu aniccataṃ upadhāretvā tadanusārena tattha dukkhalakkhaṇaṃ anattalakkhaṇañca āropetvā vipassanaṃ ussukkāpentī maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "yo raṃsiphusitāveḷo phusso nāma mahāmuni tassāhaṃ bhaginī āsiṃ ajāyiṃ khattiye kule. Tassa dhammaṃ suṇitvāhaṃ vippasannena cetasā mahādānaṃ daditvāna patthayiṃ rūpasampadaṃ. Ekatiṃse ito kappe sikhī lokagganāyako uppanno lokapajjoto tilokasaraṇo jino. Tadāruṇapure ramme brahmaññakulasambhavā vimuttacittaṃ kupitā bhikkhuniṃ abhisāpayiṃ. Vesikāva anācārā jinasāsanadūsikā evaṃ akkosayitvāna tena pāpena kammunā. Dāruṇaṃ nirayaṃ gantvā mahādukkhasamappitā tato cutā manussesu upapannā tapassinī. @Footnote: 1 khu.apa. 33/204/431

--------------------------------------------------------------------------------------------- page271.

Dasajātisahassāni gaṇikattaṃ akārayiṃ tamhā pāpā na muccissaṃ bhutvā duṭṭhavisaṃ yathā. Brahmavesamasevissaṃ 1- kassape jinasāsane tena kammavipākena ajāyiṃ tidase pure. Pacchime bhave sampatte ahosiṃ opapātikā ambasākhantare jātā ambapālīti tenahaṃ. Parivutā pāṇakoṭīhi pabbajiṃ jinasāsane pattāhaṃ acalaṃ ṭhānaṃ dhītā buddhassa orasā. Iddhīsu ca vasī homi sotadhātuvisuddhiyā cetopariyañāṇassa vasī homi mahāmuni. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāne tatheva ca ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 cha.Ma. brahmacariyamasevisaṃ

--------------------------------------------------------------------------------------------- page272.

Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena tā eva gāthā paccudāhāsīti. Ambapālītherīgāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 34 page 262-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5613&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5613&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=467              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9609              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9643              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9643              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]