ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    418. 17. Dhammātherīgāthāvaṇṇanā
      piṇḍapātaṃ caritvānātiādikā dhammāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā sambhatapuññasambhārā imasmiṃ buddhuppāde sāvatthiyaṃ kulaghare
nibbattitvā vayappattā paṭirūpasāmikassa gehaṃ gantvā 1- satthu sāsane
paṭiladdhasaddhā pabbajitukāmā hutvā sāmikena ananuññātā pacchā sāmike kālakate
pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ bhikkhāya caritvā vihāraṃ āgacchantī
paripatitvā tameva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ
patvā:-
       [17] "piṇḍapātaṃ caritvāna        daṇḍamādāya 2- dubbalā
             vedhamānehi gattehi       tattheva nipatiṃ chamā
             disvā ādīnavaṃ kāye      atha cittaṃ vimucci me"ti
udānavasena imaṃ gāthaṃ abhāsi.
      Tattha piṇḍapātaṃ caritvāna, daṇḍamādāya dubbalāti piṇḍapātatthāya yaṭṭhiṃ
upatthambhena nagare caritvā bhikkhāya āhiṇḍetvā. Chamāti chamāyaṃ bhūmiyaṃ, pādānaṃ
avasena 3- bhūmiyaṃ nipatinti attho. Disvā ādīnavaṃ kāyeti asubhānicca-
dukkhānattādīhi nānappakārehi sarīre dosaṃ paññācakkhunā disvā. Atha cittaṃ
vimucci meti ādīnavānupassanāya parato pavattehi nibbidānupassanādīhi
vikkhambhanavasena mama cittaṃ kilesehi vimuccitvā puna maggaphalehi yathākkamaṃ
samucchedavasena ceva paṭipassaddhivasena ca sabbaso vimucci vimuttaṃ, na dānissā
vimocetabbaṃ atthīti. Idameva cassā aññābyākaraṇaṃ ahosīti.
                     Dhammātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. gatā  2 cha.Ma.,i. daṇḍamolubbha  3 Ma. avahanena



             The Pali Atthakatha in Roman Book 34 page 29. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=618              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=618              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=418              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8964              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9033              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9033              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]