ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page38.

423. 4. Aḍḍhakāsītherīgāthāvaṇṇanā yāva kāsijanapadotiādikā aḍḍhakāsiyā theriyā gāthā. Ayaṃ kira kassapassa dasabalassa kāle kulagehe nibbattitvā viññutaṃ patvā bhikkhunīnaṃ santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā bhikkhunisīle ṭhitaṃ aññataraṃ paṭisambhidappattaṃ khīṇāsavaṃ theriṃ gaṇikavādena akkositvā tato cutā niraye pacitvā imasmiṃ buddhuppāde kāsikaraṭṭhe uḷāravibhave seṭṭhikule nibbattitvā vuḍḍhippattā pubbe katassa vacīduccaritassa nissandena ṭhānato paribhaṭṭhā gaṇikā ahosi. Sāpi 1- nāmena aḍḍhakāsī nāma, tassā pabbajjā ca dūtena upasampadā ca khandhake āgatāyeva. Vuttañhetaṃ 2-:- tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti, sā ca sāvatthiṃ gantukāmā hoti "bhagavato santike upasampajjissāmī"ti. Assosuṃ kho dhuttā "aḍḍhakāsī kira gaṇikā sāvatthiṃ gantukāmā"ti. Te magge pariyuṭṭhiṃsu. Assosi kho aḍḍhakāsī gaṇikā "dhuttā kira magge pariyuṭṭhitā"ti. Sā 1- bhagavato santike dūtaṃ pāhesi "ahaṃ hi upasampajjitukāmā, kathaṃ nu kho mayā paṭipajjitabban"ti. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammikathaṃ katvā bhikkhū āmantesi "anujānāmi bhikkhave dūtenapi upasampādetun"ti. Evaṃ laddhūpasampadā pana vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:- "imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 vi.cūḷa. 7/430/263 3 khu.apa. 33/168/426

--------------------------------------------------------------------------------------------- page39.

Tadāhaṃ pabbajitvāna tassa buddhassa sāsane saṃvutā pātimokkhamhi indriyesu ca pañcasu. Mattaññunī ca asane yuttā jāgariyepi ca vasantī yuttayogāhaṃ bhikkhuniṃ vigatāsavaṃ. Akkosiṃ duṭṭhacittāhaṃ gaṇiketi bhaṇiṃ 1- tadā teneva pāpakammena 2- nirayamhi apaccisaṃ. Tena kammāvasesena ajāyiṃ gaṇikākule bahusova parādhīnā pacchimāya ca jātiyā. 3- Kāsiseṭṭhikule jātā brahmacariyaphalenahaṃ 4- accharā viya devesu ahosiṃ rūpasampadā. Disvāna dassanīyaṃ maṃ giribbajapuruttame gaṇikatte nivesesuṃ akkosanaphalena me. 5- Sāhaṃ sutvāna saddhammaṃ buddhaseṭṭhena bhāsitaṃ 6- pubbavāsanasampannā pabbajiṃ anagāriyaṃ. Tadupasampadatthāya gacchantī jinasantikaṃ magge dhutte ṭhite sutvā 7- labhiṃ dūtopasampadaṃ. Sabbakammaṃ parikkhīṇaṃ puññapāpaṃ tatheva ca sabbasaṃsāramuttiṇṇā gaṇikattañca khepitaṃ. Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. @Footnote: 1 sakiṃ (syā) 2 cha.Ma. tena pāpena kammena 3 cha.Ma. jātiyaṃ 4 cha.Ma. brahmacārībalenahaṃ @5 cha.Ma. akkosanabalena me 6 cha.Ma. desitaṃ 7 ka. disvā

--------------------------------------------------------------------------------------------- page40.

Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāne tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā udānavasena:- [25] "yāva kāsijanapado suṅko me tattako ahu taṃ katvā negamo agghaṃ aḍḍhenagghaṃ ṭhapesi maṃ. [26] Atha nibbindahaṃ rūpe nibbindañca virajjahaṃ mā puna jātisaṃsāraṃ sandhāveyyaṃ punappunaṃ tisso vijjā sacchikatā kataṃ buddhassa sāsanan"ti imā gāthā abhāsi. Tattha yāva kāsijanapado, suṅko me tattako ahūti kāsijanapadesu bhavo 1- suṅko kāsijanapado, so yāva yattako, tattako mayhaṃ suṅko ahu ahosi. Kittako pana soti? sahassamatto. Kāsiraṭṭhe kira tadā suṅkavasena ekadivasaṃ rañño uppajjanako āyo ahosi sahassamatto, imāyapi purisānaṃ hatthato ekadivasaṃ laddhadhanaṃ tattakaṃ. Tena vuttaṃ "yāva kāsijanapado, suṅko me tattako ahū"ti. Sā pana kāsisuṅkaparimāṇatāya kāsīti samaññaṃ labhi. 2- Tattha yebhuyyena manussā sahassaṃ dātuṃ asakkontā tato upaḍḍhaṃ datvā divasabhāgameva ramitvā gacchanti, tesaṃ vasenāyaṃ aḍḍhakāsīti paññāyittha. Tena vuttaṃ "taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ @Footnote: 1 Ma. gato 2 ka. labhati

--------------------------------------------------------------------------------------------- page41.

Ṭhapesi man"ti. Taṃ pañcasatadhanaṃ agghaṃ katvā negamo nigamavāsijano itthiratanabhāvena anagghampi samānaṃ aḍḍhena agghaṃ nimittaṃ aḍḍhakāsīti samaññāvasena maṃ ṭhapesi, tathā maṃ voharīti 1- attho. Atha nibbindahaṃ rūpeti evaṃ rūpūpajīvinī hutvā ṭhitā, atha pacchā sāsanaṃ nissāya rūpe ahaṃ nibbindiṃ "itipi rūpaṃ aniccaṃ, itipidaṃ 2- rūpaṃ dukkhaṃ, asubhan"ti passantī tattha ukkaṇṭhiṃ. Nibbindañca virajjahanti nibbindantī cāhaṃ tato paraṃ virāgaṃ āpajjiṃ. Nibbindaggahaṇena cettha taruṇavipassanaṃ dasseti, virāgaggahaṇena balavavipassanaṃ. "nibbindanto virajjati virāgā vimuccatī"ti vuttaṃ hoti. 3- Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunanti iminā nibbindanavirajjanākāre nidasseti, tisso vijjātiādinā tesaṃ matthakappattiṃ, 4- taṃ vuttanayameva. Aḍḍhakāsītherīgāthāvaṇṇanā niṭṭhitā. -----------------------


             The Pali Atthakatha in Roman Book 34 page 38-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=807&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=807&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=423              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8999              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9061              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9061              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]