ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    424. 5. Cittātherīgāthāvaṇṇanā
      kiñcāpi khomhi kisikātiādikā cittāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī ito catunavutikappe candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti, sā
ekadivasaṃ ekaṃ paccekasambuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānasā naḷapupphehi
pūjaṃ katvā vanditvā añjaliṃ paggahetvā padakkhiṇaṃ katvā pakkāmi. Sā tena
puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe gahapatimahāsāla-
kule nibbattitvā viññutaṃ patvā satthu rājagahappavesane paṭiladdhasaddhā pacchā
@Footnote: 1 ka. voharatīti  2 Ma.,i. iti  3 cha.Ma. hi vuttaṃ  4 Sī....ādinā sadatthaṃ katheti

--------------------------------------------------------------------------------------------- page42.

Mahāpajāpatigotamiyā santike pabbajitvā mahallikākāle gijjhakūṭaṃ pabbataṃ abhiruhitvā samaṇadhammaṃ karontī vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "candabhāgānadītīre ahosiṃ kinnarī tadā addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. Pasannacittā sumanā vedajātā katañjalī naḷamālaṃ gahetvāna sayambhuṃ abhipūjayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā kinnarīdehaṃ agacchiṃ tidasaṃ gaṇaṃ. 2- Chattiṃsadevarājūnaṃ mahesittamakārayiṃ dasannaṃ cakkavattīnaṃ mahesittamakārayiṃ. 3- Saṃvejetvāna me cittaṃ 3- pabbajiṃ anagāriyaṃ kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā. Sabbāsavaparikkhīṇā natthi dāni punabbhavo catunnavutito kappe yaṃ pupphamabhipūjayiṃ. Duggatiṃ nābhijānāmi buddhapūjāyidaṃ 4- phalaṃ kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Sā pana arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā:- [27] "kiñcāpi khomhi kisikā gilānā bāḷhadubbalā daṇḍamolubbha gacchāmi pabbataṃ abhirūhiya. @Footnote: 1 khu.apa. 33/37/286 2 cha.Ma. gatiṃ 3-3 vedayitvāna kusalaṃ (syā) @4 cha.Ma. pupphapūjāyidaṃ

--------------------------------------------------------------------------------------------- page43.

[28] Saṅghāṭiṃ nikkhipitvāna pattakañca nikujjiya sele khambhesiṃ attānaṃ tamokkhandhaṃ padāliyā"ti imā dve gāthā abhāsi. Tattha kiñcāpi khomhi kisikāti yadipi ahaṃ jarā jiṇṇā appamaṃsalohitabhāvena kisasarīrā amhi. Gilānā bāḷhadubbalāti dhātvādivikārena 1- gilānā, teneva gelaññena ativiya dubbalā. Daṇḍamolubbha gacchāmīti yattha katthaci gacchantī kattarayaṭṭhiṃ ālambitvāva 2- gacchāmi. Pabbataṃ abhirūhiyāti evaṃ bhūtāpi vivekakāmatāya gijjhakūṭaṃ pabbataṃ abhiruhitvā. Saṅghāṭiṃ nikkhipitvānāti santaruttarā eva hutvā yathā saṃhataṃ aṃse ṭhapitaṃ saṅghāṭiṃ hatthapāse ṭhapetvā. Pattakañca nikujjiyāti mayhaṃ valañjanamattikāpattaṃ adhomukhaṃ katvā ekamante ṭhapetvā. Sele khambhesiṃ attānaṃ, tamokkhandhaṃ padāliyāti pabbate nisinnā iminā dīghena addhunā apadālitapubbaṃ mohakkhandhaṃ padāletvā, teneva ca mohakkhandhapadālanena attānaṃ attabhāvaṃ khambhesiṃ, mama santānaṃ āyatiṃ anupattidhammatāpādanena vikhambhesinti attho. Cittātherīgāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 34 page 41-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=885&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=885&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=424              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9067              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9067              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]