ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      2 Vaṇṇupathajātakaṃ
     akilāsunoti idaṃ dhammadesanaṃ bhagavā sāvatthiyaṃ viharanto kathesi.
Kaṃ pana ārabbhāti. Ekaṃ ossaṭṭhaviriyaṃ bhikkhuṃ.
     Tathāgate kira sāvatthiyaṃ viharante eko sāvatthivāsiko kulaputto
jetavanaṃ gantvā satthu santike dhammadesanaṃ sutvā pasannacitto
kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā pabbajitvā upasampadāya
pañcavasso hutvā dve mātikā uggaṇhitvā vipassanācāraṃ
Sikkhitvā satthu santike attano cittaruciyakammaṭṭhānaṃ gahetvā ekaṃ
araññaṃ pavisitvā vassaṃ upavasitvā temāsaṃ vāyamanto obhāsamattaṃ
vā nimittamattaṃ vā uppādetuṃ nāsakkhi. Athassa etadahosi satthārā
cattāro puggalā kathitā tesu mayā padaparamena bhavitabbaṃ natthi maññe
mayhaṃ imasmiṃ attabhāve maggo vā phalaṃ vā ahaṃ kiṃ karissāmi
araññavāsena satthu santikaṃ gantvā ativiya rūpasobhaggappattaṃ buddharūpaṃ
olokento madhuradhammadesanaṃ suṇanto viharissāmīti. Puna
jetavanameva paccāgamāsi. Atha naṃ sandiṭṭhasambhattā bhikkhū
āhaṃsu āvuso tvaṃ satthu santike kammaṭṭhānaṃ gahetvā
samaṇadhammaṃ karissāmīti gato idāni pana āgantvā saṅgaṇikāya
abhiramamāno carasi kiṃ nu kho te pabbajitakiccaṃ matthakaṃ pattaṃ
appaṭisandhiko jātosīti. Āvuso ahaṃ maggaṃ vā phalaṃ
vā alabhitvā abhabbapuggalena mayā bhavitabbanti viriyaṃ
ossajjitvā āgatomhīti. Akāraṇante āvuso kataṃ daḷhaviriyassa
satthu sāsane pabbajitvā viriyaṃ ossajjantena ehi tathāgatassa
taṃ dassessāmāti. Te taṃ ādāya satthu santikaṃ agamaṃsu.
Satthā taṃ disvāva evamāha bhikkhave tumhe etaṃ bhikkhuṃ anicchamānaṃ
ādāya āgatattha kiṃ kataṃ imināti. Bhante ayaṃ bhikkhu evarūpe
pana niyyānikasāsane pabbajitvā samaṇadhammaṃ kātuṃ asakkonto viriyaṃ
ossajjitvā āgatoti. Atha naṃ satthā āha saccaṃ kira bhikkhu
viriyante ossaṭṭhanti. Saccaṃ bhagavāti. Kiṃ pana tvaṃ bhikkhu
Evarūpe niyyānikasāsane pabbajitvā appicchoti vā santuṭṭhoti
vā pavivittoti vā asaṃsaṭṭhoti vā āraddhaviriyoti vā evaṃ attānaṃ
ajānāpetvā ossaṭṭhaviriyo bhikkhūti jānāpesi nanu tvaṃ pubbe
viriyavā ahosi tayā ekena kataṃ viriyaṃ nissāya marukantāre
pañcasu sakaṭasatesu gacchantesu manussā ca goṇā ca pānīyaṃ
labhitvā sukhitā jātā idāni kasmā viriyaṃ ossajjasīti. So
bhikkhu ettakena upatthambhito ahosi. Taṃ pana kathaṃ sutvā bhikkhū
bhagavantaṃ yāciṃsu bhante idāni iminā bhikkhunā viriyassa ossaṭṭhabhāvo
amhākañceva pākaṭo pubbe pana etassa bhikkhussa kataviriyaṃ nissāya
marukantāre goṇamanussānaṃ pānīyaṃ labhitvā sukhitabhāvo amhākaṃ
paṭicchanno tumhākaṃ sabbaññutañāṇappattānaṃyeva pākaṭo amhākaṃpetaṃ
kāraṇaṃ kathethāti. Tenahi bhikkhave suṇāthāti bhagavā tesaṃ bhikkhūnaṃ
satuppādaṃ janetvā bhavantarena paṭicchannakāraṇaṃ pākaṭaṃ akāsi.
     Atīte kāsikaraṭṭhe bārāṇasiyaṃ brahmadatte rajjaṃ kārente
bodhisatto satthavāhakule paṭisandhiṃ gaṇhi. So vayappatto
pañcahi sakaṭasatehi baṇijjaṃ karonto vicarati. So ekaṃ saṭṭhiyojanikaṃ
marukantāraṃ paṭipajji. Tasmiṃ pana kantāre sukhumā bālukā muṭṭhinā
gahitā hatthe na tiṭṭhanti suriyuggamanato paṭṭhāya aṅgārarāsi
viya uṇhā honti na sakkā atikkamituṃ tasmā taṃ paṭipajjanto
dāruudakatelataṇḍulādīni sakaṭehi ādāya rattimeva gantvā
Aruṇuggamane sakaṭāni parivattakāni katvā matthake maṇḍapaṃ kāretvā
kālasseva āhārakiccaṃ niṭṭhāpetvā chāyāya nisinnā divasaṃ khepetvā
aṭṭhaṅgate suriye sāyamāsaṃ bhuñjitvā bhūmiyā sītalāya jātāya
sakaṭāni yojetvā gacchanti. Samuddagamanasadisameva gamanaṃ tattha
hoti. Thalaniyāmako nāma laddhuṃ vaṭṭatīti so tārakasaññāya
satthagamanayogaṃ kāreti. Sopi satthavāho tasmiṃ kāle iminā
niyāmeneva taṃ kantāraṃ gacchanto ekūnasaṭṭhiyojanāni gantvā idāni
ekaratteneva marukantārā nikkhamanaṃ bhavissatīti sāyamāsaṃ bhuñjitvā
sabbaṃ dārūdakaṃ khepetvā sakaṭāni yojetvā pāyāsi. Niyāmako
purimasakaṭe āsanaṃ santharāpetvā ākāse tārakaṃ olokento
ito pājetha etto pājethāti vadamāno nipajji. So dīghamaddhānaṃ
aniddāyanabhāvena kilamanto niddaṃ okkami goṇe nivattitvā
āgamanamaggameva gaṇhante na aññāsi. Goṇā sabbarattiṃ
agamaṃsu. Niyāmako aruṇuggamanavelāya pabuddho nakkhattaṃ oloketvā
sakaṭāni nivattetha sakaṭāni nivattethāti āha. Sakaṭāni nivattetvā
paṭipāṭiyā karontānaññeva ca aruṇo uggato. Manussā hiyyo
amhākaṃ nivutthakhandhāvāraṭṭhānamevetaṃ dārūdakaṃpi no khīṇaṃ idāni
naṭṭhamhāti sakaṭāni mocetvā parivattakena ṭhapetvā matthake
maṇḍapaṃ katvā attano sakaṭassa heṭṭhā anusocantā nipajjiṃsu.
Bodhisatto mayi viriyaṃ ossajjante sabbe te vinassantīti pāto
sītalavelāyameva āhiṇḍanto ekaṃ dabbatiṇagacchaṃ disvā imāni
Tiṇāni heṭṭhā udakasītalena uṭṭhitāni bhavissantīti cintetvā
kuddālaṃ gāhāpetvā taṃ padesaṃ khaṇāpesi. Te saṭṭhihatthaṭṭhānaṃ
khaṇiṃsu. Ettakaṃ ṭhānaṃ khaṇitvā paharantānaṃ kuddālo heṭṭhā
pāsāṇe paṭihaññi. Pahaṭamatte sabbe viriyaṃ ossajjiṃsu.
Bodhisattopi imassa pāsāṇassa heṭṭhā udakena bhavitabbanti
otaritvā pāsāṇe ṭhito onamitvā sotaṃ odahitvā saddaṃ
āvajjento heṭṭhā udakassa pana saddaṃ sutvā uttaritvā cūḷupaṭṭhākaṃ
āha tāta tayā viriye ossaṭṭhe vinassissāma tvaṃ viriyaṃ
anossajjitvā imaṃ ayakūṭaṃ gahetvā āvāṭaṃ otaritvā etasmiṃ
pāsāṇe pahāraṃ dehīti. So tassa vacanaṃ sampaṭicchitvā sabbesu
viriyaṃ ossajjitvā ṭhitesupi viriyaṃ anossajjanto otaritvā
pāsāṇe pahāraṃ deti. Pāsāṇo dvidhā bhinditvā heṭṭhā
patitvā sotaṃ sannirumhitvā aṭṭhāsi. Tālakhandhappamāṇā udakavaṭṭi
uggañchi. Sabbe pānīyaṃ pivitvā nhāyiṃsu. Atirekāni akkhayugādīni
phāletvā yāgubhattaṃ pacitvā bhuñjitvā goṇe ca bhojetvā suriye ca
aṭṭhaṅgate udakāvāṭasamīpe dhajaṃ bandhitvā icchiticchitaṭṭhānaṃ agamaṃsu.
Te tattha bhaṇḍaṃ vikkiṇitvā dviguṇatiguṇaṃ lābhaṃ labhitvā attano
vasanaṭṭhānaññeva agamaṃsu. Te tattha yāvatāyukaṃ ṭhatvā yathākammaṃ
gatā. Bodhisattopi dānādīni puññāni katvā yathākammameva gato.
     Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddhova imaṃ
gāthaṃ kathesi
                Akilāsuno vaṇṇupathe khaṇantā
                udaṅgaṇe tattha papaṃ avinduṃ
                evaṃ muni viriyabalūpapanno
               akilāsu vinde hadayassa santinti.
     Tattha akilāsunoti nikkosajjā āraddhaviriyā. Vaṇṇupatheti
vaṇṇaṃ vuccati bālukā bālukamaggeti attho. Khaṇantāti bhūmiṃ
khaṇamānā. Udaṅgaṇeti ettha udāti nipāto aṅgaṇeti attho.
Manussānaṃ sañcaraṇaṭṭhāne anāvaṭe bhūmibhāgeti attho. Tatthāti
tasmiṃ vaṇṇapathe. Papaṃ avindunti udakaṃ labhiṃsu. Udakañhi
pivanabhāvena papāti vuccati paviṭṭhaṃ vā āpaṃ papaṃ mahodakanti
attho. Evanti opammapaṭipādanaṃ. Munīti monaṃ vuccati ñāṇaṃ
kāyamoneyyādīsu vā aññataraṃ tena samannāgatattā puggalo
munīti vuccati. So panesa āgāriyamuni anāgāriyamuni sekhamuni
asekhamuni paccekamuni munimunīti anekavidho. Tattha āgāriyamunīti
gihi āgataphalo viññātasāsano. Anāgāriyamunīti tathārūpova
pabbajito. Sekhamunīti sattasekhā. Asekhamunīti khīṇāsavo.
Paccekamunīti paccekabuddho. Munimunīti sammāsambuddho. Imasmiṃ
panatthe sabbasaṅgāhikavasena moneyyasaṅkhātāya paññāya samannāgato
munīti veditabbo. Viriyabalūpapannoti viriyena ceva kāyabalañāṇabalena
ca samannāgato. Akilāsūti nikkosajjo
         Kāmaṃ taco nahārū ca     aṭṭhi ca avasissatu
         upasussatu me sarīre     sabbantaṃ maṃsalohitanti
evaṃ vuttena caturaṅgasamannāgatena viriyena samannāgatattā analaso
akilāsu. Vinde hadayassa santinti cittassapi hadayarūpassapi
sītalabhāvakaraṇena santinti saṅkhayaṃ gataṃ jhānavipassanābhiññā-
arahattamaggañāṇasaṅkhātaṃ ariyadhammaṃ vindati paṭilabhatīti attho. Bhagavatā
hi dukkhaṃ bhikkhave kusīto viharati vokiṇṇo pāpakehi akusalehi
dhammehi mahantañca sadatthaṃ parihāpeti āraddhaviriyo ca kho bhikkhave
sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi mahantañca
sadatthaṃ paripūreti na bhikkhave hīnena atthassa patti hotīti evaṃ
anekehi suttehi kusitassa dukkhavihāro āraddhaviriyassa ca sukhavihāro
saṃvaṇṇito. Idāni āraddhaviriyassa akatābhinivesassa vipassakassa
viriyabalena adhigantabbaṃ tameva sukhavihāraṃ dassento evaṃ muni
viriyabalūpapanno akilāsu vinde hadayassa santinti āha. Idaṃ
vuttaṃ hoti yathā te bāṇijā akilāsuno vaṇṇapathe khaṇantā
udakaṃ labhiṃsu evaṃ imasmiṃ hi sāsane akilāsu hutvā vāyamamāno
paṇḍito bhikkhu paṭhamajjhānādibhedaṃ hadayassa santiṃ labhatīti. So
tvaṃ bhikkhu pubbe udakamaggassa atthāya viriyaṃ katvā idāni evarūpe
maggaphalatthāya niyyānike sāsane kasmā viriyaṃ ossajjasīti.
     Evaṃ imaṃ dhammadesanaṃ dassetvā cattāri saccāni pakāsesi.
Saccapariyosāne ossaṭṭhaviriyo bhikkhu aggaphale arahatte patiṭṭhāsi.
Satthāpi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā
dassesi tasmiṃ samaye viriyaṃ anossajjitvā pāsāṇaṃ bhinditvā
mahājanassa udakadāyako cūḷupaṭṭhāko ayaṃ ossaṭṭhaviriyo bhikkhu
ahosi avasesā parisā idāni buddhaparisā jātā satthavāhajeṭṭhako
pana ahameva ahosīti imaṃ dhammadesanaṃ niṭṭhāpesi.
                    Vaṇṇupathajātakaṃ dutiyaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 35 page 164-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3449              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3449              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=13              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=11              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=11              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]