ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                    3 Serivavanijajatakam
     idha ce hi nam viradhesiti idam dhammadesanam bhagava savatthiyam viharanto
ekam ossatthaviriyameva bhikkhum arabbha kathesi. Tanhi purimanayeneva
bhikkhuhi anitam disva sattha aha bhikkhu tvam evarupe maggaphaladayake
sasane pabbajitva viriyam ossajjanto satasahassagghanikaya
kancanapatiya parihino serivabanijo viya ciram socissasiti.
Bhikkhu tassatthassa avibhavanattham bhagavantam yacimsu. Bhagava bhavantarena
paticchannakaranam pakatam akasi.
     Atite ito pancame kappe bodhisatto serivaratthe serivo
nama kacchaputtabanijo ahosi. So serivanamakena ekena
lolakacchaputtabanijena saddhim voharatthaya gacchanto nilabaham nama nadim
uttaritva aritthapuram nama nagaram pavisanto nagaravithiyo bhajetva
attano pattavithiyam bhandam vikkinanto vicari. Itaropi attano
Pattavithimyeva ganhi. Tasmim ca nagare ekasetthikulam parijinnam ahosi.
Sabbe puttabhatika ca dhanam ca parikkhayam agamamsu. Eka darika
ayyikaya saddhim avasesa ahosi. Ta dvepi paresam bhatim katva
jivanti. Gehe pana tasam mahasetthina paribhuttapubba suvannapati
bhajanantare nikkhitta digharattam anavalanjiyamana malaggahita ahosi.
Ta tassa suvannapatibhavampi na jananti. So lolabanijo tasmim
samaye mandike ganhatha mandike ganhathati vicaranto tam gharadvaram
papuni. Sa kumarika tam disva ayyikam aha amma mayham ekam pilandhanam
ganhati. Amma mayam duggata kim datva ganhissamati. Ayam no pati
atthi no ca amhakam upakara imam datva ganhati. Sa banijam
pakkosapetva asane nisidapetva tam patim datva ayya imam
gahetva tava bhaginiya kincideva dehiti aha. Banijo patim hatthena
gahetvava suvannapati bhavissatiti parivattetva patipitthiyam suciya
lekham kaddhitva suvannabhavam natva imesam kinci adatva imam
patim harissamiti ayam kim agghati addhamasakopissa mulam na
hotiti bhumiyam khipitva utthayasana pakkami. Tena
pavisitva nikkhantavithim itaro pavisitum labhatiti bodhisatto tam
vithim pavisitva mandike ganhathati tameva gharadvaram papuni.
Puna sa kumarika tatheva ayyikam aha. Atha nam ayyika amma
imam agatabanijo tam patim bhumiyam khipitva gato idani kim
Datva ganhissamiti aha. Amma so banijo pharusavaco ayam
pana piyadassano mudusallapo appeva nama ganheyyati. Tenahi
pakkosahiti. Sa tam pakkosi. Athassa geham pavisitva nisinnassa
tam patim adamsu. So tassa suvannapatibhavam natva amma
ayam pati satasahassam agghati patiagghanakam bhandam mayham hatthe
natthiti aha. Ayya pathamam agatabanijo ayam addhamasakampi na
agghatiti bhumiyam khipitva gato ayam pana tava punnena suvannapati
jata bhavissati mayam imam tuyham dema kincideva no datva
imam gahetva yahiti. Bodhisatto tasmim khane hatthagatani panca
kahapanasatani pancasatagghanikam bhandam ca sabbam datva mayham
imam tulanca pasibbakanca attha ca kahapane dethati ettakam
yacitva tam adaya pakkami. So sighameva naditiram gantva
navikassa attha kahapane datva navam abhiruyhi. Balabanijopi
puna geham gantva aharatha tam patim tumhakam kincideva dassamiti
aha. Sa tam paribhasitva tvam amhakam satasahassagghanikam
suvannapatim addhamasakagghanikampi akasi tuyham pana samikasadiso
eko dhammikabanijo amhakam sahassam datva tam adaya gatoti
aha. Tam sutva satasahassagghanikaya hi suvannapatiya
parihinomhi mahajanikaro vata me ayanti sanjatabalavasoko satim
paccupatthapetum asakkonto visanni hutva attano hatthagate
kahapane ceva bhandakanca gharadvareyeva vikiritva nivasanaparupanam
Pahaya tuladandam muggaram katva adaya bodhisattassa anupadam
pakkanto tam naditiram gantva bodhisattam gacchantam disva ambho
navika navam nivattehiti aha. Bodhisatto ma nivattayiti patisedheti.
Itarassapi bodhisattam gacchantam passantasseva balavasoko udapadi
hadayam unham ahosi mukhato lohitam uggacchi. Vapikaddamo viya
hadayam phali. So bodhisatte aghatam bandhitva tattheva jivitakkhayam
papuni. Idam pathamam devadattassa bodhisatte aghatabandhanam.
Bodhisatto danadini punnani katva yathakammam agamasi.
     Sammasambuddho imam dhammadesanam kathetva abhisambuddhova hutva
imam gathamaha
        idha ce nam viradhesi        saddhammassa niyamakam
        ciram tvam anutappesi         serivayamva banijoti.
     Tattha idha ce nam viradhesi saddhammassa niyamakanti imasmim
sasane evam saddhammassa niyamakasankhatam sotapattimaggam viradhesi
ce yadi viradhesi viriyam ossajjanto nadhigacchasi na patilabhasiti
attho . Ciram tvam anutappesiti evam sante tvam dighamaddhanam socanto
paridevanto sada anutappessasi. Athava ossatthaviriyataya
ariyamaggassa viradhitatta digharattam nirayadisu uppanno nanappakarani
dukkhani anubhavanto anutappessasi kilamissasiti ayamettha attho.
Katham. Serivayamva banijoti serivati evamnamako ayam vanijo
yatha. Idam vuttam hoti yatha pubbe seriva nama banijo
Satasahassagghanikam suvannapatim labhitva tassa gahanatthaya viriyam
akatva tato parihino anutappi evameva tvampi imasmim sasane
patiyattasuvannapatisadisam ariyamaggam ossatthaviriyataya anadhigacchanto
tato parihino digharattam anutappessasi sace pana viriyam na ossajjissasi
panditavanijo suvannapatim patilabhati viya mama sasane navavidhampi
lokuttaradhammam patilabhissasiti.
     Evamassa sattha arahattena kutam ganhanto imam dhammadesanam
dassetva cattari saccani pakasesi. Saccapariyosane ossatthaviriyo
bhikkhu aggaphale arahatte patitthasi. Satthapi dve vatthuni kathetva
anusandhim ghatetva jatakam samodhanesi tada balavanijo devadatto
ahosi panditavanijo ahameva ahositi desanam nitthapesi.
                  Serivavanijajatakam tatiyam.
                  ------------------



             The Pali Atthakatha in Roman Book 35 page 171-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3587&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3587&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=19              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=19              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=19              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]