ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    3 Serivavāṇijajātakaṃ
     idha ce hi naṃ virādhesīti idaṃ dhammadesanaṃ bhagavā sāvatthiyaṃ viharanto
ekaṃ ossaṭṭhaviriyameva bhikkhuṃ ārabbha kathesi. Tañhi purimanayeneva
bhikkhūhi ānītaṃ disvā satthā āha bhikkhu tvaṃ evarūpe maggaphaladāyake
sāsane pabbajitvā viriyaṃ ossajjanto satasahassagghanikāya
kāñcanapātiyā parihīno serivabāṇijo viya ciraṃ socissasīti.
Bhikkhū tassatthassa āvibhāvanatthaṃ bhagavantaṃ yāciṃsu. Bhagavā bhavantarena
paṭicchannakāraṇaṃ pākaṭaṃ akāsi.
     Atīte ito pañcame kappe bodhisatto serivaraṭṭhe serivo
nāma kacchaputtabāṇijo ahosi. So serivanāmakena ekena
lolakacchaputtabāṇijena saddhiṃ vohāratthāya gacchanto nīlabāhaṃ nāma nadiṃ
uttaritvā ariṭṭhapuraṃ nāma nagaraṃ pavisanto nagaravīthiyo bhājetvā
attano pattavīthiyaṃ bhaṇḍaṃ vikkiṇanto vicari. Itaropi attano

--------------------------------------------------------------------------------------------- page172.

Pattavīthiṃyeva gaṇhi. Tasmiṃ ca nagare ekaseṭṭhikulaṃ parijiṇṇaṃ ahosi. Sabbe puttabhātikā ca dhanaṃ ca parikkhayaṃ agamaṃsu. Ekā dārikā ayyikāya saddhiṃ avasesā ahosi. Tā dvepi paresaṃ bhatiṃ katvā jīvanti. Gehe pana tāsaṃ mahāseṭṭhinā paribhuttapubbā suvaṇṇapāti bhājanantare nikkhittā dīgharattaṃ anavalañjiyamānā malaggahitā ahosi. Tā tassā suvaṇṇapātibhāvampi na jānanti. So lolabāṇijo tasmiṃ samaye maṇḍike gaṇhatha maṇḍike gaṇhathāti vicaranto taṃ gharadvāraṃ pāpuṇi. Sā kumārikā taṃ disvā ayyikaṃ āha amma mayhaṃ ekaṃ pilandhanaṃ gaṇhāti. Amma mayaṃ duggatā kiṃ datvā gaṇhissāmāti. Ayaṃ no pāti atthi no ca amhākaṃ upakārā imaṃ datvā gaṇhāti. Sā bāṇijaṃ pakkosāpetvā āsane nisīdāpetvā taṃ pātiṃ datvā ayya imaṃ gahetvā tava bhaginiyā kiñcideva dehīti āha. Bāṇijo pātiṃ hatthena gahetvāva suvaṇṇapāti bhavissatīti parivattetvā pātipiṭṭhiyaṃ sūciyā lekhaṃ kaḍḍhitvā suvaṇṇabhāvaṃ ñatvā imesaṃ kiñci adatvā imaṃ pātiṃ harissāmīti ayaṃ kiṃ agghati aḍḍhamāsakopissā mūlaṃ na hotīti bhūmiyaṃ khipitvā uṭṭhāyāsanā pakkāmi. Tena pavisitvā nikkhantavīthiṃ itaro pavisituṃ labhatīti bodhisatto taṃ vīthiṃ pavisitvā maṇḍike gaṇhathāti tameva gharadvāraṃ pāpuṇi. Puna sā kumārikā tatheva ayyikaṃ āha. Atha naṃ ayyikā amma imaṃ āgatabāṇijo taṃ pātiṃ bhūmiyaṃ khipitvā gato idāni kiṃ

--------------------------------------------------------------------------------------------- page173.

Datvā gaṇhissāmīti āha. Amma so bāṇijo pharusavāco ayaṃ pana piyadassano mudusallāpo appeva nāma gaṇheyyāti. Tenahi pakkosāhīti. Sā taṃ pakkosi. Athassa gehaṃ pavisitvā nisinnassa taṃ pātiṃ adaṃsu. So tassā suvaṇṇapātibhāvaṃ ñatvā amma ayaṃ pāti satasahassaṃ agghati pātiagghanakaṃ bhaṇḍaṃ mayhaṃ hatthe natthīti āha. Ayya paṭhamaṃ āgatabāṇijo ayaṃ aḍḍhamāsakaṃpi na agghatīti bhūmiyaṃ khipitvā gato ayaṃ pana tava puññena suvaṇṇapāti jātā bhavissati mayaṃ imaṃ tuyhaṃ dema kiñcideva no datvā imaṃ gahetvā yāhīti. Bodhisatto tasmiṃ khaṇe hatthagatāni pañca kahāpaṇasatāni pañcasatagghanikaṃ bhaṇḍaṃ ca sabbaṃ datvā mayhaṃ imaṃ tulañca pasibbakañca aṭṭha ca kahāpaṇe dethāti ettakaṃ yācitvā taṃ ādāya pakkāmi. So sīghameva nadītīraṃ gantvā nāvikassa aṭṭha kahāpaṇe datvā nāvaṃ abhiruyhi. Bālabāṇijopi puna gehaṃ gantvā āharatha taṃ pātiṃ tumhākaṃ kiñcideva dassāmīti āha. Sā taṃ paribhāsitvā tvaṃ amhākaṃ satasahassagghanikaṃ suvaṇṇapātiṃ aḍḍhamāsakagghanikaṃpi akāsi tuyhaṃ pana sāmikasadiso eko dhammikabāṇijo amhākaṃ sahassaṃ datvā taṃ ādāya gatoti āha. Taṃ sutvā satasahassagghanikāya hi suvaṇṇapātiyā parihīnomhi mahājānikaro vata me ayanti sañjātabalavasoko satiṃ paccupaṭṭhapetuṃ asakkonto visaññī hutvā attano hatthagate kahāpaṇe ceva bhaṇḍakañca gharadvāreyeva vikiritvā nivāsanapārupanaṃ

--------------------------------------------------------------------------------------------- page174.

Pahāya tulādaṇḍaṃ muggaraṃ katvā ādāya bodhisattassa anupadaṃ pakkanto taṃ nadītīraṃ gantvā bodhisattaṃ gacchantaṃ disvā ambho nāvika nāvaṃ nivattehīti āha. Bodhisatto mā nivattayīti paṭisedheti. Itarassāpi bodhisattaṃ gacchantaṃ passantasseva balavasoko udapādi hadayaṃ uṇhaṃ ahosi mukhato lohitaṃ uggacchi. Vāpīkaddamo viya hadayaṃ phali. So bodhisatte āghātaṃ bandhitvā tattheva jīvitakkhayaṃ pāpuṇi. Idaṃ paṭhamaṃ devadattassa bodhisatte āghātabandhanaṃ. Bodhisatto dānādīni puññāni katvā yathākammaṃ agamāsi. Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddhova hutvā imaṃ gāthamāha idha ce naṃ virādhesi saddhammassa niyāmakaṃ ciraṃ tvaṃ anutappesi serivāyaṃva bāṇijoti. Tattha idha ce naṃ virādhesi saddhammassa niyāmakanti imasmiṃ sāsane evaṃ saddhammassa niyāmakasaṅkhātaṃ sotāpattimaggaṃ virādhesi ce yadi virādhesi viriyaṃ ossajjanto nādhigacchasi na paṭilabhasīti attho . Ciraṃ tvaṃ anutappesīti evaṃ sante tvaṃ dīghamaddhānaṃ socanto paridevanto sadā anutappessasi. Athavā ossaṭṭhaviriyatāya ariyamaggassa virādhitattā dīgharattaṃ nirayādīsu uppanno nānappakārāni dukkhāni anubhavanto anutappessasi kilamissasīti ayamettha attho. Kathaṃ. Serivāyaṃva bāṇijoti serivāti evaṃnāmako ayaṃ vāṇijo yathā. Idaṃ vuttaṃ hoti yathā pubbe serivā nāma bāṇijo

--------------------------------------------------------------------------------------------- page175.

Satasahassagghanikaṃ suvaṇṇapātiṃ labhitvā tassā gahaṇatthāya viriyaṃ akatvā tato parihīno anutappi evameva tvaṃpi imasmiṃ sāsane paṭiyattasuvaṇṇapātisadisaṃ ariyamaggaṃ ossaṭṭhaviriyatāya anadhigacchanto tato parihīno dīgharattaṃ anutappessasi sace pana viriyaṃ na ossajjissasi paṇḍitavāṇijo suvaṇṇapātiṃ paṭilabhati viya mama sāsane navavidhaṃpi lokuttaradhammaṃ paṭilabhissasīti. Evamassa satthā arahattena kūṭaṃ gaṇhanto imaṃ dhammadesanaṃ dassetvā cattāri saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu aggaphale arahatte patiṭṭhāsi. Satthāpi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā bālavāṇijo devadatto ahosi paṇḍitavāṇijo ahameva ahosīti desanaṃ niṭṭhāpesi. Serivavāṇijajātakaṃ tatiyaṃ. ------------------


             The Pali Atthakatha in Roman Book 35 page 171-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3587&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3587&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=19              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=19              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=19              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]