ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    4 Cullakaseṭṭhijātakaṃ
     appakenapi medhāvīti idaṃ dhammadesanaṃ bhagavā rājagahaṃ upanissāya
jīvakambavane viharanto cullapanthakattheraṃ ārabbha kathesi. Tassa
ambavane cullapanthakassa tāva uppatti ca pabbajjā ca kathetabbā.
Ayaṃ anupabbikathā.
     Rājagahe kira mahādhanaseṭṭhikulassa dhītā attano dāseneva
saddhiṃ santhavaṃ katvā aññepi me imaṃ kammaṃ jāneyyunti bhītā
Evamāha amhehi imasmiṃ ṭhāne vasituṃ na sakkā sace me
mātāpitaro imaṃ dosaṃ jānissanti khaṇḍākhaṇḍikaṃ karissanti videsaṃ
gantvā vasissāmāti hatthasāraṃ gahetvā aggadvārena nikkhamitvā
yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmāti
ubhopi agamaṃsu. Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsamanvāya
tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhaparipākamāgamma sāmikena
saddhiṃ mantetvā gabbho me paripākaṃ gato ñātibandhuvirahite
ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnaṃpi amhākaṃ dukkhameva kulagehameva
gacchāmāti. Sodāni sacāhaṃ gamissāmi jīvitaṃ me natthīti ajja
gacchāma sve gacchāmāti divase atikkāmeti. Sā cintesi ayaṃ
bālo attano dosassa mahantatāya gantuṃ na ussahati mātāpitaro
nāma putte ekantahitā ayaṃ gacchatu vā mā vā mayā gantuṃ
vaṭṭatīti. Sā tasmiṃ gehā nikkhante gehaparikkhāraṃ paṭisāmetvā
attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ
paṭipajji. Atha so puriso gharaṃ āgato taṃ adisvā pavissake
pucchitvā kulagharaṃ gatāti sutvā vegena anubandhitvā antarāmagge
sampāpuṇi. Tassāpi tattheva gabbhavuṭṭhānaṃ ahosi. So kiṃ
idaṃ bhaddeti pucchi. Sāpi eko putto jātoti. Idāni
kiṃ karissāmāti. Yassatthāya mayaṃ kulagharaṃ gaccheyyāma taṃ
kammaṃ antarāva nipphannaṃ tattha gantvā kiṃ karissāma nivattāmāti
dvepi ekacittā hutvā nivattiṃsu. Tassa ca dārakassa panthe
Jātattā panthakotveva nāmaṃ kariṃsu. Tassā nacirasseva aparo
gabbho patiṭṭhahi. Sabbaṃ purimanayeneva vitthāretabbaṃ. Tassāpi
dārakassa panthe jātattā paṭhamaṃ jātassa mahāpanthakoti nāmaṃ
katvā itarassa cullapanthakoti nāmaṃ kariṃsu. Te dvepi dārake
gahetvā attano vasanaṭṭhānameva āgatā. Tesaṃ tattha vasantānaṃ
mahāpanthakadārako aññe jane cullapitāti ayyakoti ayyikāti
vadante sutvā mātaraṃ pucchi amma aññe dārakā ayyakoti
vadanti ayyikāti vadanti amhākaṃ ñātakā natthīti. Āma tāta
tumhākaṃ ettha ñātakā natthi rājagahanagare pana vo mahādhanaseṭṭhī
nāma ayyako tattha tumhākaṃ bahū ñātakāti. Kasmā tattha na
gacchāma ammāti. Sā attano āgamanakāraṇaṃ puttassa akathetvā
puttesu punappunaṃ kathentesu sāmikaṃ āha ime maṃ dārakā ativiya
kilamenti kinno mātāpitaro disvā maṃsaṃ khādissanti ehi
dārakānaṃ ayyakakulaṃ dassessāmāti. Ahaṃ sammukhā gantuṃ na
sakkhissāmi tampana nessāmīti āha. Sādhu yenakenaci nayena
dārakānaṃ ayyakakulameva daṭṭhuṃ vaṭṭatīti. Te dvepi janā dārake
ādāya anupubbena rājagahaṃ patvā nagaradvāre ekissā sālāya
nivāsaṃ katvā dārakamātā dve dārake gahetvā āgatabhāvaṃ
mātāpitūnaṃ ārocāpesi. Te taṃ sāsanaṃ sutvā saṃsāre vicarantānaṃ
amhākaṃ na putto na dhītā nāma natthi te amhākaṃ mahāparādhikā
Na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ ettakannāma dhanaṃ gahetvā
dvepi janā phāsukaṭṭhānaṃ gantvā jīvantu dārake pana idheva
pesentūti. Seṭṭhidhītā mātāpitūhi pesitaṃ dhanaṃ gahetvā dārake
āgatadūtānaṃyeva hatthe datvā pesesi. Dārakā ayyakakule
vaḍḍhanti.
     Tesu cullapanthako atidaharo mahāpanthako pana ayyakena saddhiṃ
dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa niccaṃ satthu sammukhā
dhammaṃ suṇantassa pabbajjāya cittaṃ nami. So ayyakaṃ āha sace
tumhe sampaṭicchatha ahaṃ pabbajeyyanti. Kiṃ vadesi tāta tvaṃ
mayhaṃ piyo sakalalokassāpi pabbajitato taveva pabbajjā bhaddakā
sace sakkosi pabbaja tātāti sampaṭicchitvā satthu santikaṃ
gato. Satthā kiṃ mahāseṭṭhi ayaṃ dārako te laddhoti. Āma
bhante ayaṃ dārako mayhaṃ nattā tumhākaṃ santike pabbajāmīti vadatīti
āha. Satthā aññataraṃ piṇḍapātikabhikkhuṃ imaṃ dārakaṃ pabbājehīti
āṇāpesi. Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā
pabbājesi. So bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso
upasampadaṃ labhitvā upasampanno yonisomanasikārena kammaṭṭhānaṃ
karonto arahattaṃ pāpuṇi.
     So jhānasukhena ca maggasukhena ca vītināmento cintesi sakkā
nu kho imaṃ sukhaṃ cullapanthakassa dātunti. Tato ayyakaseṭṭhissa
santikaṃ gantvā mahāseṭṭhi sace tumhe sampaṭicchatha ahaṃ
Cullapanthakaṃ pabbājessāmīti āha. Pabbājetha bhanteti. Thero
cullapanthakadārakaṃ pabbājetvā dasasu sīlesu patiṭṭhāpesi.
Cullapanthakasāmaṇero pabbajitvāva dandho ahosi. Yathāha
               paddamaṃ yathā kokanadaṃ sugandhaṃ
               pāto siyā phullamavītagandhaṃ
               aṅgīrasaṃ passa virocamānaṃ
               tapantamādiccamivantalikkheti
imaṃ ekagāthaṃ catūhi māsehi gaṇhituṃ nāsakkhi. So kira
kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa
dandhabhikkhuno uddesagahaṇakāle parihāsakeḷiṃ akāsi. So bhikkhu tena
parihāsena lajjito neva uddesaṃ gaṇhi na sajjhāyamakāsi. Tena
kammenāyaṃ pabbajitvāva dandho jāto. Gahitagahitapadaṃ uparuparipadaṃ
gaṇhantassa nassati. Tassa imameva gāthaṃ gahetuṃ vāyamantassa
cattāro māsā atikkantā. Atha naṃ mahāpanthako cullapanthaka
tvaṃ imasmiṃ sāsane abhabbo catūhi māsehi ekaṃ gāthaṃ gahetuṃ na
sakkosi pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi nikkhama
itoti vihārā nikkaḍḍhi. Cullapanthako buddhasāsane sinehena
gihibhāvaṃ na paṭṭheti.
     Tasmiṃ kāle mahāpanthako bhattuddesako ahosi. Jīvako
komārabhacco bahugandhamālaṃ ādāya attano ambavanaṃ gantvā
satthāraṃ pūjetvā dhammaṃ sutvā uṭṭhāyāsanā dasabalaṃ vanditvā
Mahāpanthakaṃ upasaṅkamitvā kittakā bhante satthu santike bhikkhūti
pucchi. Pañcamattāni bhikkhusatānīti. Sve bhante buddhappamukhāni
pañcabhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathāti.
Upāsaka cullapanthako nāma dandho aviruḷhadhammo taṃ ṭhapetvā
sesānaṃ nimantanaṃ paṭicchāmīti thero āha. Taṃ sutvā cullapanthako
cintesi mayhaṃ bhātikatthero ettakānaṃ bhikkhūnaṃ nimantanaṃ sampaṭicchanto
maṃ bāhiraṃ katvā sampaṭicchati nissaṃsayaṃ mayhaṃ bhātikassa mayi cittaṃ
bhinnaṃ bhavissati kiṃ idāni mayhaṃ iminā sāsanena gihī hutvā
dānādīni puññāni karonto jīvissāmīti. So punadivase
pātova gihī bhavissāmīti pāyāsi. Satthā paccūsakāle lokaṃ
volokento imaṃ kāraṇaṃ disvāyeva paṭhamataraṃ gantvā cullapanthakassa
gamanamagge dvārakoṭṭhake caṅkamanto aṭṭhāsi. Cullapanthako gharaṃ
gacchanto satthāraṃ disvā upasaṅkamitvā vandi. Atha naṃ satthā kahaṃ
pana cullapanthaka imāya velāya gacchasīti āha. Bhātā maṃ bhante
nikkaḍḍhati tenāhaṃ gihī bhavissāmīti gacchāmīti. Cullapanthaka tava
pabbajjā nāma mama santike bhātarā nikkaḍḍhito kasmā mama santikaṃ
nāgacchasi ehi kinte gihibhāvena mama santike bhavissasīti
cullapanthakaṃ ādāya gantvā gandhakuṭippamukhe naṃ nisīdāpetvā
cullapanthaka puratthābhimukho hutvā imaṃ pilotikaṃ rajoharaṇaṃ rajoharaṇanti
parimajjanto idheva hohīti iddhiyā abhisaṅkhataṃ parisuddhapilotikaṃ
datvā kāle ārocite bhikkhusaṅghaparivuto jīvakassa nivesanaṃ
Gantvā paññattāsane nisīdi. Cullapanthakopi suriyaṃ olokento
taṃ pilotikakhaṇḍaṃ rajoharaṇaṃ rajoharaṇanti parimajjanto nisīdi. Tassa taṃ
parimajjantassa kiliṭṭhaṃ ahosi. Tato cintesi idaṃ pilotikakhaṇḍaṃ ativiya
parisuddhaṃ idaṃ pana attabhāvaṃ nissāya purimapakatiṃ pajahitvā evaṃ kiliṭṭhaṃ
jātaṃ aniccā vata saṅkhārāti khayavayaṃ paṭṭhapento vipassanaṃ vaḍḍheti.
Satthā cullapanthakassa cittaṃ vipassanaṃ āruḷhanti ñatvā cullapanthaka tvaṃ
etaṃ pilotikakhaṇḍameva saṅkiliṭṭhaṃ rajarañjitaṃ jātanti mā saññaṃ kari
abbhantare pana te rāgarajādayo atthi te harāhīti vatvā obhāsaṃ
vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā gāthā
abhāsi
             rāgo rajo na ca pana reṇu vuccati
             rāgassetaṃ adhivacanaṃ rajoti
             etaṃ rajaṃ vippajahitva bhikkhavo
             viharanti te vigatarajassa sāsane.
             Doso rajo na ca pana reṇu vuccati
             dosassetaṃ adhivacanaṃ rajoti
             etaṃ rajaṃ vippajahitva bhikkhavo
             viharanti te vigatarajassa sāsane.
             Moho rajo na ca pana reṇu vuccati
             mohassetaṃ adhivacanaṃ rajoti
             Etaṃ rajaṃ vippajahitva bhikkhavo
             viharanti te vigatarajassa sāsaneti.
Gāthāpariyosāne cullapanthako saha paṭisambhidāhi arahattaṃ pāpuṇi.
Paṭisambhidāhiyevassa tīṇi piṭakāni āgamiṃsu. So kira pubbe rājā
hutvā nagarapadakkhiṇaṃ karonto nalāṭato sede muñcante parisuddhena
sāṭakena nalāṭantaṃ puñchi. Sāṭako kiliṭṭho ahosi. So imaṃ
sarīraṃ nissāya evarūpo parisuddho sāṭako pakatiṃ jahitvā kiliṭṭho
jāto aniccā vata saṅkhārāti aniccasaññaṃ paṭilabhi. Tenassa
kāraṇena rajoharaṇameva paccayo jāto.
     Jīvakopi kho komārabhacco dasabalassa dakkhiṇodakaṃ upanāmesi.
Satthā nanu jīvaka vihāre bhikkhu atthīti hatthena pattaṃ pidahi.
Mahāpanthako nanu bhante vihāre bhikkhu natthīti āha. Satthā
atthi jīvakāti āha. Jīvako tenahi bhaṇe gaccha vihāre pana
bhikkhūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā jānāhīti purisaṃ pesesi.
Tasmiṃ khaṇe cullapanthako mayhaṃ bhātiko vihāre bhikkhu natthīti
bhaṇti vihāre bhikkhūnaṃ atthibhāvamassa pakāsessāmīti sakalaambavanaṃ
bhikkhūnaṃyeva pūreti ekacce bhikkhū cīvarakammaṃ karonti ekacce
rajanakammaṃ karonti ekacce sajjhāyaṃ karonti evaṃ aññamaññasadisaṃ
bhikkhusahassaṃ māpesi. So puriso vihāre bahū bhikkhū disvā
nivattitvā ayya sakalaambavanaṃ bhikkhūhi paripuṇṇanti jīvakassa
ārocesi. Theropi kho tattheva
       Sahassakkhattumattānaṃ      nimminitvāna panthako
       nisīdi ambavane ramme   yāva kālappavedanāti.
Atha satthā taṃ purisaṃ āha vihāraṃ gantvā satthā cullapanthakaṃ
nāma pakkosatīti vadehīti. Tena gantvā tathā vutte ahaṃ
cullapanthako ahaṃ cullapanthakoti mukhasahassaṃ uṭṭhahi. Puriso gantvā
sabbepi kira bhante cullapanthakāyeva nāmāti āha. Tenahi
gantvā yo paṭhamaṃ ahaṃ cullapanthakoti vadati taṃ hatthe gaṇha avasesā
antaradhāyissantīti. So tathā akāsi. Tāvadeva sahassamattā
bhikkhū antaradhāyiṃsu. Thero tena saddhiṃ agamāsi. Satthā
bhattakiccapariyosāne jīvakaṃ āmantesi jīvaka cullapanthakassa pattaṃ
gaṇha ayaṃ te anumodanaṃ karissatīti. Jīvako tathā akāsi.
Thero sīhanādaṃ nadanto taruṇasīho viya tīhi piṭkehi saṅkhobhetvā
anumodanaṃ akāsi. Satthā uṭṭhāyāsanā bhikkhusaṅghaparivāro vihāraṃ
gantvā bhikkhūhi vatte dassite uṭṭhāyāsanā gandhakuṭippamukhe ṭhatvā
bhikkhusaṅghassa sugatovādaṃ datvā kammaṭṭhānaṃ kathetvā bhikkhusaṅghaṃ
uyyojetvā surabhigandhavāsitaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena
sīhaseyyaṃ upagato.
     Atha sāyaṇhasamaye dhammasabhāyaṃ bhikkhū ito cito ca samosaritvā
rattakambalasāṇiṃ parikkhipantā viya nisīditvā satthu guṇakathaṃ ārabhiṃsu
āvuso mahāpanthako cullapanthakassa ajjhāsayaṃ ajānanto catūhi
māsehi ekaṃ gāthaṃ gaṇhāpetuṃ na sakkoti dandho ayanti vihārā
Nikkaḍḍhi sammāsambudadho pana attano anuttaradhammarājatāya
ekasmiṃyevassa antarābhatte saha paṭisambhidāhi arahattaṃ adāsi
tīṇi piṭakāni saha paṭisambhidāhiyeva āgatāni aho buddhabalaṃ nāma
mahantanti. Atha bhagavā dhammasabhāyaṃ imaṃ kathāpavuttiṃ ñatvā
ajja mayā gantuṃ vaṭṭatīti buddhaseyyāya uṭṭhāya surattadupaṭṭaṃ
nivāsetvā vijjulataṃ viya kāyabandhanaṃ bandhitvā rattakambalasadisaṃ
sugatamahācīvaraṃ pārupitvā surabhigandhakuṭito nikkhamitvā
mattavaravāraṇasīhavikkantavilāsena anantāya buddhalīḷhāya dhammasabhaṃ
gantvā alaṅkatamaṇḍapamajjhe paññattapavarabuddhāsanaṃ abhiruyha
chabbaṇṇabuddharasmiyo vissajjento aṇṇavakucchiṃ saṅkhobhayamāno
yugandharamatthake bālasuriyo viya āsanamajjhe nisīdi. Sammāsambuddhe pana
āgatamatte bhikkhusaṅgho kathaṃ pacchinditvā tuṇhī ahosi. Satthā mudukena
mettacittena parisaṃ oloketvā ayaṃ parisā ativiya sobhati ekassapi
hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo
vā natthi sabbepime buddhagāravena sagāravā buddhatejena tajjitā
mayi āyukappaṃpi akathetvā nisinne paṭhamaṃ kathaṃ samuṭṭhāpetvā
na kathessanti kathāsamuṭṭhāpanavattannāma mayā jānitabbaṃ ahameva
paṭhamaṃ kathessāmīti madhurena brahmassarena bhikkhū āmantetvā kāya
nuttha bhikkhave etarahi sannisinnā kā ca pana vo antarā kathā
vippakatāti āha. Bhante na mayaṃ imasmiṃ ṭhāne nisinnā aññaṃ
tiracchānakathaṃ kathema tumhākaṃyeva pana guṇe vaṇṇayamānā nisinnamhā
Āvuso mahāpanthako cullapanthakassa ajjhāsayaṃ ajānanto catūhi māsehi
ekagāthaṃ gaṇhāpetuṃ na sakkoti dandho ayanti vihārā nikkaḍḍhi
sammāsambuddho pana attano anuttaradhammarājatāya ekasmiṃyevassa
antarābhatte saha paṭisambhidāhi arahattaṃ adāsi aho buddhānaṃ
balaṃ nāma mahantanti. Satthā bhikkhūnaṃ kathaṃ sutvā bhikkhave
cullapanthako maṃ nissāya idāni tāva dhammesu ca dhammamahattaṃ
patto pubbe pana maṃ nissāya bhogesupi bhogamahattaṃ pāpuṇīti
āha. Bhikkhū tassatthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu. Bhagavā
bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.
     Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatte rajjaṃ kārente
bodhisatto seṭṭhikule nibbattitvā vayappatto seṭṭhiṭṭhānaṃ labhitvā
cullakaseṭṭhī nāma ahosi. So paṇḍito byatto sabbanimittāni
jānāti. So ekadivasaṃ rājupaṭṭhānaṃ gacchanto antaravīthiyaṃ matamūsikaṃ
disvā taṃkhaṇe nakkhattaṃ samānetvā idamāha sakkā cakkhumatā
kulaputtena imaṃ unduraṃ gahetvā dārābharaṇañca kātuṃ kammante ca
payojetunti. Aññataro duggatakulaputto cūḷantevāsiko nāma taṃ
seṭṭhissa vacanaṃ sutvā nāyaṃ ajānitvā kathessatīti mūsikaṃ gahetvā
ekasmiṃ āpaṇe viḷālassatthāya vikkiṇitvā kākaṇikaṃ labhitvā
tāya kākaṇikāya phāṇitaṃ gahetvā ekena ghaṭena pānīyaṃ gaṇhi.
So araññato āgacchante mālākāre disvā thokaṃ thokaṃ phāṇitakhaṇḍaṃ
Datvā uluṅkena pānīyaṃ adāsi. Te tassa ekekaṃ pupphamuṭṭhiṃ
adaṃsu. So tena pupphamūlena punadivasepi phāṇitañca pānīyaghaṭañca
gahetvā pupphārāmameva gato. Tassa taṃ divasaṃ mālākārā
aḍḍhaocitake pupphagacche datvā agamaṃsu. So nacirasseva iminā
upāyena aṭṭha kahāpaṇe labhi. Puna ekasmiṃ vātavuṭṭhidivase
rājuyyāne bahū sukkhadaṇḍakā sākhā ca palāsañca vātena patitaṃ
hoti. Uyyānapālo chaḍḍetuṃ upāyaṃ na passati. So tattha
gantvā sace imāni dārupaṇṇāni mayhaṃ dassasi ahaṃ te iminā
sabbāni nīharissāmīti uyyānapālaṃ āha. So gaṇha ayyāti
sampaṭicchi. Cūḷantevāsiko dārakānaṃ keḷimaṇḍalaṃ gantvā phāṇitaṃ
datvā muhuttena sabbāni dārupaṇṇāni nīharāpetvā uyyānadvāre
rāsiṃ kāresi. Tadā rājakumbhakāro rājakulālabhājanānaṃ pacanatthāya
dārūni pariyesamāno uyyānadvāre tāni disvā tassa hatthato
kiṇitvā gaṇhi. Taṃ divasaṃ cūḷantevāsiko dāruvikkayena soḷasa
kahāpaṇe cāṭiādīni ca pañca bhājanāni labhi. So catuvīsatiyā
kahāpaṇesu jātesu atthi ayaṃ upāyo mayhanti nagaradvārato
avidūraṭṭhāne ekaṃ pānīyacāṭiṃ ṭhapetvā pañcasate tiṇahārake
pānīyena upaṭṭhahi. Tepi āhaṃsu tvaṃ samma amhākaṃ bahupakāro
kinte karomāti. So mayhaṃ kicce uppanne karissathāti vatvā
ito cito ca vicaranto thalapathakammikena ca jalapathakammikena ca saddhiṃ
mittasanthavaṃ akāsi. Tassa thalapathakammiko sve imaṃ nagaraṃ
Assabāṇijako pañca assasatāni gahetvā āgamissatīti ācikkhi. So
tassa vacanaṃ sutvā tiṇahārake āha ajja mayhaṃ ekekaṃ tiṇakalāpaṃ detha
mayā ca tiṇe avikkiṇite attano tiṇaṃ mā vikkiṇitthāti. Te sādhūti
sampaṭicchitvā pañca tiṇakalāpasatāni āharitvā tassa gharadvāre
pātayiṃsu. Assabāṇijo sakalanagare assānaṃ āhāraṃ alabhitvā
tassa sahassaṃ datvā taṃ tiṇaṃ gaṇhi. Tato katipāhaccayenassa
jalapathakammikasahāyako ārocesi paṭṭanaṃ mahānāvā āgatāti.
So atthi ayaṃ upāyoti aṭṭhahi kahāpaṇehi sabbaparivārasampannaṃ
tāvakālikarathaṃ gahetvā mahantena yasena nāvāya paṭṭanaṃ gantvā
ekaṃ aṅgulimuddikaṃ nāvikassa saccakāraṃ datvā avidūre ṭhāne
sāṇiṃ parikkhipāpetvā nisinno purise āṇāpesi bāhirabāṇijesu
āgatesu tatiyena parihārena ārocethāti. Nāvā āgatāti
sutvā bārāṇasito satamattā bāṇijā bhaṇḍaṃ gaṇhāmāti āgamiṃsu.
Bhaṇḍaṃ tumhe na labhissatha asukaṭṭhāne nāma mahābāṇijena
saccakāro dinnoti. Te taṃ sutvā tassa santikaṃ āgatā.
Pādamūlikā purisā purimasaññāvasena tatiyena parihārena
tesaṃ āgatabhāvaṃ ārocesuṃ. Te satamattā bāṇijā ekekaṃ
sahassaṃ datvā tena saddhiṃ nāvāya pattikā hutvā puna ekekaṃ
sahassaṃ datvā pattiṃ vissajjāpetvā bhaṇḍaṃ attano santakaṃ
akaṃsu. Cūḷantevāsiko dve satasahassāni gaṇhitvā bārāṇasiṃ
āgantvā kataññunā bhavituṃ vaṭṭatīti ekaṃ satasahassaṃ gāhāpetvā
Cullakaseṭṭhissa samīpaṃ gato. Atha naṃ seṭṭhī kinte tāta katvā
idaṃ dhanaṃ laddhanti pucchi. So tumhehi kathitaupāye ṭhatvā
catumāsabbhantareyeva laddhanti matamūsikaṃ ādiṃ katvā sabbaṃ pavuttiṃ
kathesi. Cullakamahāseṭṭhī tassa vacanaṃ sutvā idāni evarūpaṃ dārakaṃ
mama santakaṃ kātuṃ vaṭṭatīti vayappattaṃ attano dhītaraṃ datvā sakalakuṭumbassa
sāmikaṃ akāsi. So seṭṭhino accayena tasmiṃ nagare seṭṭhiṭṭhānaṃ
labhi. Bodhisattopi yathākammaṃ agamāsi.
     Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddhova hutvā
imaṃ gāthaṃ kathesi
        appakenapi medhāvī        pābhaṭena vicakkhaṇo
        samuṭṭhāpeti attānaṃ       aṇuṃ aggiṃva sandhamanti.
     Tattha appakenapīti thokenāpi parittenāpi. Medhāvīti paññavā.
Pābhaṭenāti bhaṇḍamūlena. Vicakkhaṇoti vohārakusalo. Samuṭṭhāpeti
attānanti mahantaṃ dhanayasaṃ uppādetvā tattha attānaṃ saṇṭhapeti
patiṭṭhāpeti. Yathā kiṃ. Aṇuṃ aggiṃva sandhamanti yathā paṇḍito
puriso parittakaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā
mukhavātena dhamanto samuṭṭhāpeti vaḍḍheti mahantaṃ aggikkhandhaṃ karoti
evameva paṇḍito thokaṃpi pābhaṭaṃ labhitvā nānāupāyehi payojetvā
dhanañca yasañca uppādesi vaḍḍheti vaḍḍhetvā ca pana tattha
attānaṃ patiṭṭhāpeti tāyaeva vā pana dhanayasamahantatāya attānaṃ
samuṭṭhāpeti abhiññātaṃ pākaṭaṃ karotīti attho.
     Iti bhagavā na bhikkhave cullapanthako maṃ nissāya idāni dhammesu
dhammamahattaṃ patto pubbe pana bhogesupi bhogamahattaṃ pāpuṇīti evaṃ
imaṃ dhammadesanaṃ dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā cūḷantevāsiko cullapanthako ahosi
cullakamahāseṭṭhī pana ahameva ahosīti.
                  Cullakaseṭṭhijātakaṃ catutthaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 35 page 175-189. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3675              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3675              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=25              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=24              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=24              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]