ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     6 Devadhammajātakaṃ
     hiriottappasampannāti idaṃ bhagavā jetavane viharanto aññataraṃ
bahubhaṇḍaṃ bhikkhuṃ ārabbha kathesi.
     Sāvatthivāsī kireko kuṭumbiko bhariyāya kālakatāya pabbaji.
So pabbajanto attano pariveṇañca aggisālañca bhaṇḍagabbhañca
kāretvā bhaṇḍagabbhaṃ sappitaṇḍulādīnaṃ pūretvā pabbaji

--------------------------------------------------------------------------------------------- page194.

Pabbajitvā ca pana attano dāse pakkosāpetvā yathārucitaṃ āhāraṃ pacāpetvā bhuñjati bahuparikkhāro ca ahosi. Rattiṃ aññaṃ nivāsanapārupanaṃ hoti divā aññaṃ. Vihārapaccante vasati. Tassekadivasaṃ cīvarapaccattharaṇādīni nīharitvā pariveṇe pattharitvā sukkhāpentassa sambahulā jānapadā bhikkhū senāsanacārikaṃ āhiṇḍantā pariveṇaṃ gantvā cīvarādīni disvā kassimānīti pucchiṃsu. So mayhaṃ āvusoti āha. Āvuso idampi cīvaraṃ idampi nivāsanaṃ idampi paccattharaṇaṃ sabbaṃ tuyhamevāti. Āma mayhamevāti. Āvuso nanu bhagavatā tīṇi cīvarāni anuññātāni tvaṃ evaṃ appicchassa buddhassa sāsane pabbajitvā evaṃ bahuparikkhāro jāto ehi tvaṃ dasabalassa santikaṃ nessāmāti taṃ ādāya satthu santikaṃ agamaṃsu. Satthā taṃ disvāva kiṃ nu bhikkhave anicchamānakaṃyeva bhikkhuṃ gaṇhitvā āgatatthāti āha. Bhante ayaṃ bhikkhu bahubhaṇḍo bahuparikkhāroti. Saccaṃ kira tvaṃ bhikkhu bahubhaṇḍosīti. Saccaṃ bhagavāti. Kasmā pana tvaṃ bhikkhu bahubhaṇḍo jāto nanu ahaṃ appicchatāya santuṭṭhitāya pavivekassa viriyārambhassa vaṇṇaṃ vadāmīti. So satthu vacanaṃ sutvā kupito iminādāni nīhārena carissāmīti pārupanaṃ chaḍḍetvā parisamajjhe ekacīvaro aṭṭhāsi. Atha naṃ satthā upatthambhayamāno nanu tvaṃ bhikkhu pubbe hirottappagavesakodakarakkhasakālepi hirottappaṃ gavesamāno dvādasa saṃvaccharāni vihāsi atha kasmā idāni evaṃ garuke buddhasāsane pabbajitvā catupparisamajjhe pārupanaṃ chaḍḍetvā hirottappaṃ

--------------------------------------------------------------------------------------------- page195.

Pahāya ṭhitosīti. So satthu vacanaṃ sutvā hirottappaṃ paccupaṭṭhapetvā taṃ cīvaraṃ pārupitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Bhikkhū tassatthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi. Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatto rājā ahosi. Tadā bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Sā dasamāsesu paripuṇṇesu puttaṃ vijāyi. Tassa nāmagahaṇadivase mahissāsakumāroti nāmaṃ akaṃsu. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle aññopi putto jāto. Tassa candakumāroti nāmaṃ akaṃsu. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle bodhisattassa mātā kālamakāsi. Rājā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sā rañño piyā ahosi manāpā. Sāpi saṃvāsamanvāya ekaṃ puttaṃ vijāyi. Suriyakumārotissa nāmaṃ akaṃsu. Rājā puttaṃ disvā tuṭṭhacitto bhadde puttassa te varaṃ dammīti āha. Devī taṃ varaṃ icchitakāle gahetabbaṃ katvā ṭhapesi. Sā putte vayappatte rājānaṃ āha deva nanu mayhaṃ puttassa jātakāle varo dinno puttassa me rajjaṃ dehīti. Rājā mayhaṃ dve puttā aggikkhandhā viya jalamānā vicaranti na sakkā tava puttassa rajjaṃ dātunti paṭikkhipitvā taṃ punappunaṃ yācamānameva disvā ayaṃ mayhaṃ puttānaṃ pāpakampi cinteyyāti putte pakkosāpetvā āha tātā ahaṃ suriyakumārassa jātakāle varaṃ adāsiṃ idānissa mātā

--------------------------------------------------------------------------------------------- page196.

Rajjaṃ yācati ahaṃ tassa na dātukāmo mātugāmo nāma pāpo tumhākaṃ pāpakaṃpi cinteyya tumhe araññaṃ pavisitvā mamaccayena kulasantake nagare rajjaṃ kāreyyāthāti roditvā kanditvā sīse cumbitvā uyyojesi. Te pitaraṃ vanditvā pāsādā orohante rājaṅgaṇe kīḷamāno suriyakumāro disvā taṃ kāraṇaṃ ñatvā ahampi bhātikehi saddhiṃ gamissāmīti tehi saddhiṃyeva nikkhami. Te himavantaṃ pavisiṃsu. Bodhisatto maggā okkamma rukkhamūle nisīditvā suriyakumāraṃ āmantesi tāta suriya etaṃ saraṃ gantvā nhātvā ca pivitvā ca paduminipaṇṇehi amhākampi pānīyaṃ ānehīti. Tampana saraṃ vessavaṇassa santikā ekena dakarakkhasena laddhaṃ hoti. Vessavaṇo taṃ āha ṭhapetvā devadhammajānanakeyeva aññe imaṃ saraṃ otaranti te khādituṃ labhasi anotiṇṇe na labhasīti. Tato paṭṭhāya so rakkhaso ye taṃ saraṃ otaranti te devadhamme pucchitvā ye na jānanti te khādati. Atha kho suriyakumāro taṃ saraṃ gantvā avīmaṃsitvāva otarati. Atha naṃ so rakkhaso gahetvā devadhamme jānāsīti pucchi. So āma jānāmi devadhammo nāma candimasuriyāti āha. Atha naṃ tvaṃ devadhamme na jānāsīti udakaṃ pavesetvā attano vasanaṭṭhāne ṭhapesi. Bodhisattopi taṃ cirāyantaṃ disvā candakumāraṃ pesesi. Rakkhasopi taṃ gahetvā devadhamme jānāsīti pucchi. Āma jānāmi devadhammo nāma catasso disāti.

--------------------------------------------------------------------------------------------- page197.

Rakkhaso na tvaṃ devadhamme jānāsīti tampi gahetvā tattheva ṭhapesi. Bodhisatto tasmiṃ cirāyante ekena antarāyena bhavitabbanti sayampi tattha gantvā dvinnampi otaraṇapadavalañjaṃ disvā rakkhasapariggahitena iminā sarena bhavitabbanti khaggaṃ sannayhitvā dhanuṃ gahetvā aṭṭhāsi. Dakarakkhaso bodhisattaṃ udakaṃ anotarantaṃ disvā vanakammikapuriso viya hutvā bodhisattaṃ āha bho purisa tvaṃ maggakilanto kasmā imaṃ saraṃ otaritvā nhātvā pivitvā bhisamūlāni khāditvā pupphāni pilandhitvā yathāsukhaṃ na gacchasīti. Bodhisatto taṃ disvā eso yakkho bhavissatīti ñatvā tayā me bhātikā gahitāti āha. Āma mayāti. Kiṃkāraṇāti. Ahaṃ imaṃ saraṃ otiṇṇake labhāmīti. Kiṃ pana sabbeva labhasīti. Ye devadhamme jānanti te ṭhapetvā avasese labhāmīti. So atthi pana te devadhammehi atthoti āha. Āma atthīti. Yadi evaṃ ahaṃ te devadhamme kathessāmīti. Tenahi kathehi ahaṃ devadhamme suṇissāmīti . Bodhisatto ahaṃ devadhamme katheyyaṃ kiliṭṭhagatto panamhīti āha. Yakkho bodhisattaṃ nhāpetvā pānīyaṃ pāyetvā pupphāni pilandhāpetvā gandhehi vilimpāpetvā alaṅkatamaṇḍapamajjhe pallaṅkaṃ attharitvā adāsi. Bodhisatto āsane nisīditvā yakkhaṃ pādamūle nisīdāpetvā tenahi ohitasoto sakkaccaṃ devadhamme suṇāhīti vatvā imaṃ gāthamāha hiriottappasampannā sukkadhammasamāhitā santo sappurisā loke devadhammāti vuccareti.

--------------------------------------------------------------------------------------------- page198.

Tattha hiriottappasampannāti hiriyā ca ottappena ca samannāgatā. Tesu kāyaduccaritādīhi hiriyatīti hiri. Lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti ottappaṃ. Pāpato ubbegassetaṃ adhivacanaṃ. Tattha ajjhattasamuṭṭhānā hiri bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hiri lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hiri bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hiri vajjabhirukabhayadassāvilakkhaṇaṃ ottappaṃ. Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti jātiṃ paccavekkhitvā vayaṃ paccavekkhitvā sūrabhāvaṃ paccavekkhitvā bāhusaccaṃ paccavekkhitvā. Kathaṃ. Pāpakaraṇannāmetaṃ na jātisampannānaṃ kammaṃ hīnajaccānaṃ kevaṭṭādīnaṃ kattabbakammaṃ tādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yuttanti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā pāpakaraṇannāmetaṃ daharehi kattabbaṃ kammaṃ tādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yuttanti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathāpi pāpakaraṇannāmetaṃ dubbalajātikānaṃ kammaṃ tādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yuttanti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā pāpakaraṇannāmetaṃ andhabālānaṃ kammaṃ na paṇḍitānaṃ tādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yuttanti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto

--------------------------------------------------------------------------------------------- page199.

Hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti samuṭṭhāpetvā ca pana attanā citte hiriṃ pavesetvā pāpaṃ na karoti. Evaṃ hiri ajjhattasamuṭṭhānā nāma hoti. Kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma. Sace tvaṃ pāpakammaṃ karissasi catūsu parisāsu garahappatto bhavissasīti garahissanti taṃ viññū asuciṃ nāgariko yathā vivajjito sīlavantehi kathaṃ bhikkhu karissasīti paccavekkhanto bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti. Evaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti. Kathaṃ hiri attādhipateyyā nāma. Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā tādisassa saddhāpabbajitassa bahussutassa dhutavādassa na yuttaṃ pāpakammaṃ kātunti pāpaṃ na karoti. Evaṃ hiri attādhipateyyā nāma hoti. Tenāha bhagavā so attānaṃyeva adhipatiṃ katvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhamattānaṃ pariharatīti. Kathaṃ ottappaṃ lokādhipateyyaṃ nāma. Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti yathāha mahā kho panāyaṃ lokasannivāso mahantasmiṃ kho pana lokasannivāse vasanti samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno te dūratopi passanti āsannepi passanti cetasāpi cittaṃ pajānanti tepi maṃ evaṃ jānissanti passatha bho imaṃ kulaputtaṃ saddhāya agārasmā

--------------------------------------------------------------------------------------------- page200.

Anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehīti santi devā iddhimanto dibbacakkhukā paracittaviduno tepi dūratopi passanti āsannepi passanti cetasāpi cittaṃ pajānanti tepi maṃ jānissanti passatha bho imaṃ kulaputtaṃ saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehīti. So lokaṃyeva adhipatiṃ karitvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharatīti. Evaṃ ottappaṃ lokādhipateyyaṃ nāma hoti. Lajjāsabhāvasaṇṭhitā hiri bhayasabhāvasaṇṭhitaṃ ottappanti ettha pana lajjāti lajjanākāro tena sabhāvena saṇṭhitā hiri. Bhayanti apāyabhayaṃ tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi yathā nāma kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya uccārapassāvaṃ na kareyya ācamasesike uccārapassāvapīḷito evameva ajjhattaṃ lajjidhammaṃ okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti. Tatridaṃ opammaṃ yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito eko uṇho āditto tattha paṇḍito sītalassa gūthamakkhitattā jigucchanto na gaṇhāti itaraṃ dahanabhayena. Tattha sītalassa gūthamakkhitassa jigucchāya agaṇhanaṃ viya ajjhattaṃ lajjidhammaṃ okkamitvā pāpassa akaraṇaṃ uṇhassa dahanabhayena agaṇhanaṃ viya

--------------------------------------------------------------------------------------------- page201.

Apāyabhayena pāpassa akaraṇaṃ veditabbaṃ. Sappatissavalakkhaṇā hiri vajjabhīrukabhayadassāvilakkhaṇaṃ ottappanti idaṃpi dvayaṃ pāpaparivajjaneyeva pākaṭaṃ hoti. Ekacco hi jātimahattapaccavekkhaṇā satthumahattapaccavekkhaṇā dāyajjamahattapacca- vekkhaṇā sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti catūhi kāraṇehi vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Tattha jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā kathetabbāni. Tesaṃ vitthāro aṅguttaraṭṭhakathāyaṃ vutto. Sukkadhammasamāhitāti idameva hirottappaṃ ādiṃ katvā kātabbā kusalā dhammā sukkadhammā nāma te sabbasaṅgāhikanayena catubhūmika- lokiyalokuttarā dhammā tehi samāhitā samannāgatāti attho. Santo sappurisā loketi kāyakammādīnaṃ santatāya santo. Kataññūkataveditāya sobhanā purisāti sappurisā. Loketi pana saṅkhāraloko sattaloko okāsaloko khandhaloko āyatanaloko dhātulokoti anekavidho. Tattha eko loko sabbe sattā āhāraṭṭhitikā .pe. Aṭṭhārasalokā aṭṭhārasadhātuyoti ettha saṅkhāraloko vutto. Khandhalokādayo tadantogadhāyeva. Ayaṃ loko paraloko devaloko manussalokoti ādīsu pana sattaloko vutto.

--------------------------------------------------------------------------------------------- page202.

Yāvatā candimasuriyā disābhanti virocanā tāvatā sahassadhā loko ettha te vattatī vasoti ettha okāsaloko vutto. Tesu idha sattaloko adhippeto. Sattalokasmiṃ hiyeva evarūpā sappurisā te devadhammāti vuccareti. Tattha devāti sammatidevā upapattidevā visuddhidevāti tividhā. Tesu mahāsammatakālato paṭṭhāya lokena devāti sammatattā rājarājakumārādayo sammatidevā nāma. Devaloke upapannā upapattidevā nāma. Khīṇāsavā visuddhidevā nāma. Vuttaṃpi cetaṃ sammatidevā nāma rājāno deviyo rājakumārā ca upapattidevā nāma bhummadeve upādāya taduttariṃ devā visuddhidevā nāma buddhapaccekabuddha- khīṇāsavāti. Imesaṃ devānaṃ dhammā devadhammāti. Vuccareti vuccanti. Hirottappamūlakā hi kusalā dhammā kusalasampadāya devaloke nibbattiyā ca visuddhibhāvassa ca kāraṇaṭṭhena tividhānaṃ cetesaṃ devānaṃ dhammāti devadhammā tehi devadhammehi samannāgatā puggalāpi devadhammā. Tasmā puggalādhiṭṭhānāya desanāya te dhamme dassento santo sappurisā loke devadhammāti vuccareti āha. Yakkho idaṃ dhammadesanaṃ sutvā pasanno bodhisattaṃ āha paṇḍita ahaṃ tumhākaṃ pasanno ekaṃ bhātaraṃ demi kataraṃ ānemīti. Kaniṭṭhaṃ ānehīti. Paṇḍita tvaṃ kevalaṃ devadhamme jānāsiyeva na pana tesu vattesīti. Kiṃkāraṇāti. Yaṃkāraṇā jeṭṭhakaṃ ṭhapetvā kaniṭṭhaṃ āharāpento jeṭṭhāpacāyikakammaṃ na karosīti.

--------------------------------------------------------------------------------------------- page203.

Devadhammevāhaṃ yakkha jānāmi tesu pavattāmi mayaṃ hi idaṃ araññaṃ etaṃ nissāya paviṭṭhā etassa hi atthāya amhākaṃ pitaraṃ etassa mātā rajjaṃ yāci amhākaṃ pana pitā taṃ varaṃ adatvā amhākaṃ anurakkhaṇatthāya araññe vāsaṃ anujāni so kumāro anuvattitvā amhehi saddhiṃ āgato taṃ araññe yakkho khādīti vuttepi na koci saddahissati tenāhaṃ garahabhayabhīto tameva ānāpemīti. Sādhu sādhu paṇḍita tvaṃ devadhamme jānāsi tesu ca vattesīti pasannacitto yakkho bodhisattassa sādhukāraṃ datvā dvepi bhātaro ānetvā adāsi. Atha naṃ bodhisatto āha samma tvaṃ pubbe attanā katena pāpakammena paresaṃ maṃsalohitabhakkho yakkho hutvā nibbatto idāni punapi pāpameva karosi pāpakammaṃ hi nirayādīhi muccituṃ na dassati tasmā ito paṭṭhāya pāpaṃ pahāya kusalaṃ karohīti. Asakkhi ca pana naṃ dametuṃ. So taṃ yakkhaṃ dametvā tena saṃvidahitārakkho tattheva vasanto ekadivasaṃ nakkhattaṃ oloketvā pitu kālakatabhāvaṃ ñatvā yakkhaṃ ādāya bārāṇasiṃ gantvā rajjaṃ gahetvā candakumārassa uparajjaṃ suriyakumārassa senāpatiṭṭhānaṃ datvā yakkhassa ramaṇīye ṭhāne āvāsaṃ kāretvā yathā so aggapūjaṃ aggapupphaṃ aggagandhaṃ aggaphalaṃ aggabhattañca labhati tathā akāsi. So dhammena rajjaṃ kāretvā yathākammaṃ gato. Satthā idaṃ dhammadesanaṃ āharitvā dassetvā saccāni pakāsesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.

--------------------------------------------------------------------------------------------- page204.

Sammāsambuddhopi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā udakarakkhaso bahubhaṇḍakabhikkhu ahosi suriyakumāro ānando candakumāro sārīputto jeṭṭhabhātā mahissāsakumāro pana ahameva ahosīti. Devadhammajātakaṃ chaṭṭhaṃ. --------------------


             The Pali Atthakatha in Roman Book 35 page 193-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4048&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4048&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=35              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=39              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=39              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]