ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     7 Kaṭṭhahārijātakaṃ
     putto tyāhaṃ mahārājāti idaṃ satthā jetavane viharanto
vāsabhakhattiyaṃ ārabbha kathesi.
     Vāsabhakhattiyāya vatthu dvādasanipāte bhaddasālajātake
āvibhavissati. Sā kira mahānāmassa sakkassa dhītā nāgamaṇḍāya
nāma dāsiyā kucchismiṃ jātā kosalarājassa aggamahesī ahosi.
Sā rañño puttaṃ vijāyi. Rājā panassā pacchā dāsibhāvaṃ ñatvā
ṭhānā parihāpesi puttassa viḍūḍabhassāpi ṭhānā parihāpesiyeva
ubhopi attano nivesaneyeva vasanti. Satthā taṃ kāraṇaṃ ñatvā
pubbaṇhasamaye pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā
paññattāsane nisīditvā mahārāja kahaṃ vāsabhakhattiyāti āha.
Rājā taṃ kāraṇaṃ ārocesi. Mahārāja vāsabhakhattiyā kassa
dhītāti. Mahānāmassa bhanteti. Āgacchamānā kassa āgatāti.
Mayhaṃ bhanteti. Mahārāja esā rañño dhītā rañño ca āgatā

--------------------------------------------------------------------------------------------- page205.

Rājānaññeva paṭicca puttaṃ labhi so putto kiṃkāraṇā pitu santakassa rajjassa sāmiko na hoti pubbe rājāno muhuttikāya kaṭṭhahārikāya kucchismiṃ puttaṃ labhitvā puttassa rajjaṃ adaṃsūti. Rājā tassatthassāvibhāvatthāya bhagavantaṃ yāci. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi. Atīte bārāṇasiyaṃ brahmadatto rājā mahantena yasena uyyānaṃ gantvā tattha pupphaphalalobhena vicaranto uyyānavanasaṇḍe gāyitvā dārūni uddharamānaṃ ekaṃ itthiṃ disvā paṭibaddhacitto saṃvāsaṃ kappesi. Taṃ khaṇaññeva bodhisatto tassā kucchiyaṃ paṭisandhiṃ gaṇhi. Tāvadeva tassā vajirapūritā viya garukā kucchi ahosi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā gabbho me deva patiṭṭhitoti āha. Rājā aṅgulimuddikaṃ datvā sace dhītā hoti idaṃ vissajjetvā poseyyāsi sace putto hoti muddikāya saddhiṃ mama santikaṃ āneyyāsīti vatvā pakkāmi. Sāpi paripakkagabbhā bodhisattaṃ vijāyi. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle kīḷāmaṇḍale kīḷantassa evaṃ vattāro honti nippitikenamhā pahaṭāti. Taṃ sutvā bodhisatto mātu santikaṃ gantvā amma ko mayhaṃ pitāti pucchi. Tāta tvaṃ bārāṇasirañño puttoti. Amma atthi pana koci sakkhīti. Tāta rājā idaṃ muddikaṃ datvā sace dhītā hoti vissajjetvā poseyyāsi sace putto hoti imāya muddikāya saddhiṃ āneyyāsīti vatvā gatoti. Amma evaṃ sante

--------------------------------------------------------------------------------------------- page206.

Kasmā maṃ pitu santikaṃ na nesīti. Sā puttassa ajjhāsayaṃ ñatvā rājadvāraṃ gantvā rañño ārocāpesi raññā ca pakkosāpitā pavisitvā rājānaṃ vanditvā ayaṃ te deva puttoti āha. Rājā jānantopi parisamajjhe lajjāya na mayhaṃ puttoti āha. Ayante deva muddikā idaṃ sañjānāsīti. Ayaṃpi mayhaṃ muddikā na hotīti. Deva idāni ṭhapetvā saccakiriyaṃ añño mama sakkhī natthi sacāyaṃ dārako tumhe paṭicca jāto khitto ākāse tiṭṭhatu no ce bhūmiyaṃ patitvā maratūti bodhisattassa pāde gahetvā ākāse khipi. Bodhisatto ākāse pallaṅkaṃ ābhujitvā nisinno madhurassarena pitu dhammaṃ kathento idaṃ gāthamāha putto tyāhaṃ mahārāja tvaṃ maṃ posa janādhipa aññepi devo poseti kiñca devo sakaṃ pajanti. Tattha putto tyāhanti putto te ahaṃ. Putto ca nāmesa atrajo khetrajo antevāsiko dinnakoti catubbidho. Tattha attānaṃ paṭicca jāto atrajo nāma. Sayanapiṭṭhe pallaṅke ureti evamādīsu nibbatto khetrajo nāma. Santike sippuggaṇhaṇako antevāsiko nāma. Posāvanatthāya dinno dinnako nāma. Idha pana atrajaṃ sandhāya puttoti vuttaṃ. Catūhi saṅgahavatthūhi janaṃ rañjetīti rājā. Mahanto rājā mahārājā. Taṃ āmantento āha mahārājāti. Tvaṃ maṃ posa janādhipāti mahājanajeṭṭhaka

--------------------------------------------------------------------------------------------- page207.

Tvaṃ maṃ posa bharassu vāsehīti. Aññepi devo posetīti aññe hatthibandhādayo manusse hatthiassādayo tiracchānagate ca bahujane devo poseti. Kiñca devo sakaṃ pajanti ettha pana kiñcāti garahatthe ca anuggahatthe ca nipāto. Sakaṃ pajaṃ attano puttaṃ maṃ devo na posetīti ovadanto garahati nāma. Aññe bahū jane posetīti vadanto anuggaṇhāti nāma. Iti bodhisatto garahantopi kiñca devo sakaṃ pajanti āha. Rājā bodhisattassa ākāse nisīditvā evaṃ dhammaṃ desentassa sutvā ehi tāta taṃ ahameva posessāmīti hatthaṃ pasāresi. Hatthasahassaṃ pasārayittha. Bodhisatto aññassa hatthe anotaritvā raññova hatthe otaritvā aṅke nisīdi. Rājā tassa uparajjaṃ datvā mātaraṃ aggamahesiṃ akāsi. So pitu accayena kaṭṭhabāhanarājā nāma hutvā dhammena rajjaṃ kāretvā yathākammaṅgato. Satthā kosalarañño idaṃ dhammadesanaṃ āharitvā dve vatthūni dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mātā mahāmāyādevī ahosi pitā suddhodanamahārājā kaṭṭhabāhanarājā pana ahameva ahosīti. Kaṭṭhahārijātakaṃ sattamaṃ. -----------------------


             The Pali Atthakatha in Roman Book 35 page 204-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4268&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4268&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=40              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=44              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=44              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]