ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     2 Sīlavaggavaṇṇanā
                       --------
                      1 lakkhaṇajātakaṃ
     hoti sīlavataṃ atthoti idaṃ satthā rājagahaṃ upanissāya veḷuvane
viharanto devadattaṃ ārabbha kathesi. Devadattassa vatthu yāva
abhimārapayojanā kaṇḍahālajātake āvibhavissati yāva dhanapālaka-
vissajjanā pana cullahaṃsajātake āvibhavissati yāva paṭhavippavesanā
bārasanipāte samuddabāṇijajātake āvibhavissati.
     Ekasmiṃ samaye devadatto pañca vatthūni yācitvā alabhanto
saṅghaṃ bhinditvā pañca bhikkhusatāni ādāya gayāsīse viharati. Atha
tesaṃ bhikkhūnaṃ ñāṇaṃ paripākaṃ agamāsi. Taṃ ñatvā satthā dve
aggasāvake āmantesi sārīputtā tumhākaṃ nissitakā pañcasatā
bhikkhū devadattassa laddhiṃ rocetvā tena saddhiṃ gatā idāni pana
tesaṃ ñāṇaṃ paripākaṃ gataṃ tumhe bahūhi bhikkhūhi saddhiṃ tattha gantvā
tesaṃ dhammaṃ desetvā te bhikkhū maggaphalehi pabodhetvā gahetvā
āgacchathāti. Te tattheva gantvā tesaṃ dhammaṃ desetvā
maggaphalehi pabodhetvā punadivase aruṇuggamanavelāya te bhikkhū ādāya
veḷuvanameva āgamiṃsu. Āgantvā ca pana sārīputtattherassa bhagavantaṃ
Vanditvā ṭhitakāle bhikkhū theraṃ pasaṃsitvā bhagavantaṃ āhaṃsu bhante
amhākaṃ jeṭṭhakabhātiko dhammasenāpati pañcahi bhikkhusatehi parivuto
āgacchanto ativiya sobhati devadatto pana parihīnaparivāro jātoti.
Na bhikkhave sārīputto idāneva ñātisaṅghaparivuto āgacchanto sobhati
pubbepi sobhatiyeva devadattopi na idāneva gaṇato parihīno
pubbepi parihīnoyevāti. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ
yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.
     Atīte magadharaṭṭhe rājagahanagare eko magadharājā rajjaṃ kāresi.
Tadā bodhisatto migayoniyaṃ paṭisandhiṃ gahetvā vuḍḍhiṃ patto
migasahassaparivāro araññe vasati. Tassa lakkhaṇo ca kāḷo cāti
dve puttā ahesuṃ. So attano mahallakakāle tātā ahaṃ
idāni mahallako tumhe idaṃ gaṇaṃ pariharathāti pañca pañca
migasatāni ekekaṃ puttaṃ paṭicchāpesi. Tato paṭṭhāya dvepi janā
migagaṇaṃ pariharanti. Magadharaṭṭhasmiñca sassasamaye kiṭṭhasambādhe
araññe migānaṃ paripantho hoti. Manussā sassakhādakānaṃ migānaṃ
māraṇatthāya tattha opātaṃ khaṇanti sūlāni ropenti pāsāṇayantāni
sajjanti kūṭapāsādayo pāse oḍenti. Bahū migā vināsaṃ āpajjanti.
Bodhisatto kiṭṭhasambādhasamayaṃ ñatvā putte pakkosāpetvā
āha tātā ayaṃ kiṭṭhasambādhasamayo bahū migā vināsaṃ pāpuṇanti
mayaṃ mahallakā yena tenupāyena ekasmiṃ ṭhāne vītināmessāma
tumhe tumhākaṃ migagaṇe gahetvā araññe pabbatapādaṃ pavisitvā
Sassānaṃ uddhaṭakāle āgaccheyyāthāti. Te sādhūti pitu vacanaṃ
paṭissuṇitvā saparivārā nikkhamiṃsu. Tesaṃ pana gamanāgamanamagge
manussā jānanti imasmiṃ kāle migā pabbataṃ ārohanti imasmiṃ
kāle orohantīti. Te tattha tattha paṭicchannaṭṭhāne nisinnā
bahū mige vijjhitvā mārenti. Kāḷamigopi attano dandhatāya imāya
nāma velāya gantabbanti ajānanto migagaṇaṃ ādāya pubbaṇhepi
sāyaṇhepi padosepi paccūsepi gāmadvārena gacchati. Manussā tattha
tattha pakatiyāva ṭhitā ca nisinnā ca bahū mige vināsaṃ gamenti.
Evaṃ so attano dandhatāya bahū mige vināsaṃ pāpetvā appakeheva
migehi araññe pāvisi. Lakkhaṇamigo pana paṇḍito byatto
upāyakusalo imāya velāya gantabbaṃ imāya velāya na gantabbanti
jānāti. So gāmadvārena na gacchati divāpi na gacchati
padosepi paccūsepi na gacchati migagaṇaṃ ādāya aḍḍharattikasamayeneva
gacchati tasmā ekaṃpi migaṃ avināsetvā araññaṃ pāvisi. Te
tattha cattāro māse vasitvā sassesu uddhaṭesu pabbatā otariṃsu.
Kāḷo pacchā gacchantopi purimanayeneva avasesamigepi vināsaṃ pāpento
ekakova āgami. Lakkhaṇo pana ekaṃ migampi avināsetvā pañcahi
migasatehi parivuto mātāpitūnaṃ santikaṃ āgami. Bodhisattopi dve
putte āgacchante disvā migiyā saddhiṃ mantento idaṃ gāthaṃ
samuṭṭhāpesi.
        Hoti sīlavataṃ attho      paṭisanthāravuttinaṃ
        lakkhaṇaṃ passa āyantaṃ     ñātisaṅghapurakkhitaṃ
        atha passasimaṃ kāḷaṃ       suvihīnaṃva ñātibhīti.
     Tattha sīlavatanti sukhasīlatāya sīlavantānaṃ ācārasampannānaṃ.
Atthoti vuḍḍhi. Paṭisanthāravuttinanti dhammapaṭisanthāro ca
āmisapaṭisanthāro ca etesu vuttinoti paṭisanthāravuttino. Tesaṃ
paṭisanthāravuttīnaṃ. Ettha ca pāpanivāraṇa ovādānusāsanādivasena
dhammapaṭisanthāro gocaralābhāpanagilānupaṭṭhānadhammikarakkhāvasena
āmisapaṭisanthāro veditabbo. Idaṃ vuttaṃ hoti imesu dvīsu
paṭisanthāresu ṭhitānaṃ ācārasampannānaṃ paṇḍitānaṃ vuḍḍhi nāma hoti.
Idāni taṃ vuḍḍhiṃ dassetuṃ migamātaraṃ ālapanto lakkhaṇaṃ passāti
ādimāha. Tatrāyaṃ saṅkhepattho ācārapaṭisanthārasampannaṃ attano
puttaṃ ekaṃ migampi avināsetvā ñātisaṅghena purakkhitaṃ parivāritaṃ
āgacchantaṃ passa tāya pana ācārapaṭisanthārasampadāya vihīnaṃ dandhapaññaṃ
atha passasimaṃ kāḷaṃ ekampi ñātiṃ avasesetvā suvihīnameva ñātīhi
ekakaṃ āgacchantanti.
     Evaṃ puttaṃ abhinanditvā pana bodhisatto yāvatāyukaṃ ṭhatvā
yathākammaṅgato.
     Satthā na bhikkhave sārīputto idāneva ñātisaṅghaparivuto
sobhati pubbepi sobhatiyeva na devadatto etarahiyeva gaṇamhā
parihīno pubbepi parihīnoyevāti idaṃ dhammadesanaṃ āharitvā dassetvā
Dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā
kāḷo devadatto ahosi parisāpissa devadattaparisā lakkhaṇo
sārīputto parisāpissa buddhaparisā mātā rāhulamātā ahosi
pitā pana ahameva ahosīti.
                    Lakkhaṇajātakaṃ paṭhamaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 35 page 217-221. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4512              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4512              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=71              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=71              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=71              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]