ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page217.

2 Sīlavaggavaṇṇanā -------- 1 lakkhaṇajātakaṃ hoti sīlavataṃ atthoti idaṃ satthā rājagahaṃ upanissāya veḷuvane viharanto devadattaṃ ārabbha kathesi. Devadattassa vatthu yāva abhimārapayojanā kaṇḍahālajātake āvibhavissati yāva dhanapālaka- vissajjanā pana cullahaṃsajātake āvibhavissati yāva paṭhavippavesanā bārasanipāte samuddabāṇijajātake āvibhavissati. Ekasmiṃ samaye devadatto pañca vatthūni yācitvā alabhanto saṅghaṃ bhinditvā pañca bhikkhusatāni ādāya gayāsīse viharati. Atha tesaṃ bhikkhūnaṃ ñāṇaṃ paripākaṃ agamāsi. Taṃ ñatvā satthā dve aggasāvake āmantesi sārīputtā tumhākaṃ nissitakā pañcasatā bhikkhū devadattassa laddhiṃ rocetvā tena saddhiṃ gatā idāni pana tesaṃ ñāṇaṃ paripākaṃ gataṃ tumhe bahūhi bhikkhūhi saddhiṃ tattha gantvā tesaṃ dhammaṃ desetvā te bhikkhū maggaphalehi pabodhetvā gahetvā āgacchathāti. Te tattheva gantvā tesaṃ dhammaṃ desetvā maggaphalehi pabodhetvā punadivase aruṇuggamanavelāya te bhikkhū ādāya veḷuvanameva āgamiṃsu. Āgantvā ca pana sārīputtattherassa bhagavantaṃ

--------------------------------------------------------------------------------------------- page218.

Vanditvā ṭhitakāle bhikkhū theraṃ pasaṃsitvā bhagavantaṃ āhaṃsu bhante amhākaṃ jeṭṭhakabhātiko dhammasenāpati pañcahi bhikkhusatehi parivuto āgacchanto ativiya sobhati devadatto pana parihīnaparivāro jātoti. Na bhikkhave sārīputto idāneva ñātisaṅghaparivuto āgacchanto sobhati pubbepi sobhatiyeva devadattopi na idāneva gaṇato parihīno pubbepi parihīnoyevāti. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi. Atīte magadharaṭṭhe rājagahanagare eko magadharājā rajjaṃ kāresi. Tadā bodhisatto migayoniyaṃ paṭisandhiṃ gahetvā vuḍḍhiṃ patto migasahassaparivāro araññe vasati. Tassa lakkhaṇo ca kāḷo cāti dve puttā ahesuṃ. So attano mahallakakāle tātā ahaṃ idāni mahallako tumhe idaṃ gaṇaṃ pariharathāti pañca pañca migasatāni ekekaṃ puttaṃ paṭicchāpesi. Tato paṭṭhāya dvepi janā migagaṇaṃ pariharanti. Magadharaṭṭhasmiñca sassasamaye kiṭṭhasambādhe araññe migānaṃ paripantho hoti. Manussā sassakhādakānaṃ migānaṃ māraṇatthāya tattha opātaṃ khaṇanti sūlāni ropenti pāsāṇayantāni sajjanti kūṭapāsādayo pāse oḍenti. Bahū migā vināsaṃ āpajjanti. Bodhisatto kiṭṭhasambādhasamayaṃ ñatvā putte pakkosāpetvā āha tātā ayaṃ kiṭṭhasambādhasamayo bahū migā vināsaṃ pāpuṇanti mayaṃ mahallakā yena tenupāyena ekasmiṃ ṭhāne vītināmessāma tumhe tumhākaṃ migagaṇe gahetvā araññe pabbatapādaṃ pavisitvā

--------------------------------------------------------------------------------------------- page219.

Sassānaṃ uddhaṭakāle āgaccheyyāthāti. Te sādhūti pitu vacanaṃ paṭissuṇitvā saparivārā nikkhamiṃsu. Tesaṃ pana gamanāgamanamagge manussā jānanti imasmiṃ kāle migā pabbataṃ ārohanti imasmiṃ kāle orohantīti. Te tattha tattha paṭicchannaṭṭhāne nisinnā bahū mige vijjhitvā mārenti. Kāḷamigopi attano dandhatāya imāya nāma velāya gantabbanti ajānanto migagaṇaṃ ādāya pubbaṇhepi sāyaṇhepi padosepi paccūsepi gāmadvārena gacchati. Manussā tattha tattha pakatiyāva ṭhitā ca nisinnā ca bahū mige vināsaṃ gamenti. Evaṃ so attano dandhatāya bahū mige vināsaṃ pāpetvā appakeheva migehi araññe pāvisi. Lakkhaṇamigo pana paṇḍito byatto upāyakusalo imāya velāya gantabbaṃ imāya velāya na gantabbanti jānāti. So gāmadvārena na gacchati divāpi na gacchati padosepi paccūsepi na gacchati migagaṇaṃ ādāya aḍḍharattikasamayeneva gacchati tasmā ekaṃpi migaṃ avināsetvā araññaṃ pāvisi. Te tattha cattāro māse vasitvā sassesu uddhaṭesu pabbatā otariṃsu. Kāḷo pacchā gacchantopi purimanayeneva avasesamigepi vināsaṃ pāpento ekakova āgami. Lakkhaṇo pana ekaṃ migampi avināsetvā pañcahi migasatehi parivuto mātāpitūnaṃ santikaṃ āgami. Bodhisattopi dve putte āgacchante disvā migiyā saddhiṃ mantento idaṃ gāthaṃ samuṭṭhāpesi.

--------------------------------------------------------------------------------------------- page220.

Hoti sīlavataṃ attho paṭisanthāravuttinaṃ lakkhaṇaṃ passa āyantaṃ ñātisaṅghapurakkhitaṃ atha passasimaṃ kāḷaṃ suvihīnaṃva ñātibhīti. Tattha sīlavatanti sukhasīlatāya sīlavantānaṃ ācārasampannānaṃ. Atthoti vuḍḍhi. Paṭisanthāravuttinanti dhammapaṭisanthāro ca āmisapaṭisanthāro ca etesu vuttinoti paṭisanthāravuttino. Tesaṃ paṭisanthāravuttīnaṃ. Ettha ca pāpanivāraṇa ovādānusāsanādivasena dhammapaṭisanthāro gocaralābhāpanagilānupaṭṭhānadhammikarakkhāvasena āmisapaṭisanthāro veditabbo. Idaṃ vuttaṃ hoti imesu dvīsu paṭisanthāresu ṭhitānaṃ ācārasampannānaṃ paṇḍitānaṃ vuḍḍhi nāma hoti. Idāni taṃ vuḍḍhiṃ dassetuṃ migamātaraṃ ālapanto lakkhaṇaṃ passāti ādimāha. Tatrāyaṃ saṅkhepattho ācārapaṭisanthārasampannaṃ attano puttaṃ ekaṃ migampi avināsetvā ñātisaṅghena purakkhitaṃ parivāritaṃ āgacchantaṃ passa tāya pana ācārapaṭisanthārasampadāya vihīnaṃ dandhapaññaṃ atha passasimaṃ kāḷaṃ ekampi ñātiṃ avasesetvā suvihīnameva ñātīhi ekakaṃ āgacchantanti. Evaṃ puttaṃ abhinanditvā pana bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṅgato. Satthā na bhikkhave sārīputto idāneva ñātisaṅghaparivuto sobhati pubbepi sobhatiyeva na devadatto etarahiyeva gaṇamhā parihīno pubbepi parihīnoyevāti idaṃ dhammadesanaṃ āharitvā dassetvā

--------------------------------------------------------------------------------------------- page221.

Dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā kāḷo devadatto ahosi parisāpissa devadattaparisā lakkhaṇo sārīputto parisāpissa buddhaparisā mātā rāhulamātā ahosi pitā pana ahameva ahosīti. Lakkhaṇajātakaṃ paṭhamaṃ. ----------------


             The Pali Atthakatha in Roman Book 35 page 217-221. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4512&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4512&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=71              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=71              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=71              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]