ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                     2 Nigrodhamigajatakam
     nigrodhameva seveyyati imam sattha jetavane viharanto
kumarakassapattherassa mataram bhikkhunim arabbha kathesi.
     Sa kira rajagahanagare mahavibhavassa setthino dhita ahosi
ussannakusalamula parimadditasankhara pacchimabhavikasatta. Antokute
padipo viya tassa hadaye arahattupanissayo jalati. Atha sa
attanam jananakalato patthaya gehe anabhirata pabbajitukama
hutva matapitaro aha ammatata mayham gharavase cittam
nabhiramati aham niyyanike buddhasasane pabbajitukama pabbajetha
manti. Amma kim vadesi imam kulam bahuvibhavam tvanca amhakam
ekadhita na labbha taya pabbajitunti. Sa punappunam yacitvapi
matapitunam santika pabbajjam alabhamana cintesi hotu patikulam
gata samikam aradhetva pabbajissamiti. Sa vayappatta patikulam
gantva silavati kalyanadhamma agaram ajjhavasi. Athassa
Samvasamanvaya kucchiyam gabbho patitthahi. Sa gabbhassa patitthitabhavam
na annasi. Atha tasmim nagare nakkhattam ghosayimsu. Sakalanagaravasino
nakkhattam kilimsu. Nagaram devanagaram viya alankatapatiyattam ahosi. Sa pana
tava ularayapi nakkhattakilaya vattamanaya attano sariram na vilimpati
nalankaroti pakativeseneva carati. Atha nam samiko aha bhadde
sakalanagaram nakkhattanissitam tvam pana sariram na patijaggasi alankaram na
karosi kimkaranati. Sa aha ayyaputta dvattimsayameva kunapehi
puritam sariram kim imina alankatena ayam hi kayo neva devatanimmito
na brahmanimmito na suvannamayo na manimayo na haricandanamayo na
pundarikakumudaniluppalagabbhasambhuto guthaparipunno asuci na amatosadhaparipurito
atha kho kunape jato matapetikasambhavo niccucchadanaparimaddana-
bhedanaviddhamsanadhammo katasivaddhano tanhupadinno sokanam nidanam
paridevanam vatthu sabbaroganam asayo kammakarananam patiggaho
antoputi bahi niccam paggharati kimikulanam avaso sivatthikapayato
maranapariyosano sabbalokassa cakkhupathe parivattamanopi
       atthinaharusamyutto            tacamamsavilepano
       chaviya kayo paticchanno       yathabhutam na dissati
       antapuro udarapuro           yakapelassa vatthino
       hadayassa papphasassa           vakkassa pihakassa ca
       Singhanikaya khelassa          sedassa medakassa ca
       lohitassa lasikaya            pittassa ca vasaya ca.
       Athassa navahi sotehi          asuci savati sabbada
       akkhimha akkhiguthako          kannamha kannaguthako
       singhanika ca nasato        mukhena vamati ekada
       pittam semhanca vamati          kayamha sedajallika.
       Athassa susiram sisam             matthalungena puritam.
       Subhato mannati balo          avijjaya purakkhato.
       Anantadinavo kayo          visarukkhasamupamo
       avaso sabbaroganam         punjo dukkhassa kevalo.
       Sace imassa kayassa          anto bahirato siya
       dandam nuna gahetvana          kakasone nivaraye.
       Duggandho asucikayo          kunapo ukkarupamo
       nindito cakkhubhutehi           kayo balabhinandito
       allacammapaticchanno           navadvaro mahavano
       samantato paggharati            asuciputigandhiyo.
       Yada ca so mato seti        uddhumato vinilako
       apavittho susanasmim           anapekkha honti natayo
       khadanti nam suvana ca         singala ca baka kimi
       kaka gijjha ca khadanti       ye canne sabbapanino.
       Sutvana buddhavacanam            bhikkhu ca nanava idha
       so kho nam abhijanati         yathabhutam hi passati
       yatha idam tatha etam          yatha etam tatha idam
       ajjhattanca bahiddha ca         kaye nandam virajjaham.
Ayyaputta imam kayam alankaritva kim karissami nanu imassa
alankatakaranam guthapunnaghatassa bahicittakammakaranam viya hotiti.
Setthiputto tam tassa vacanam sutva aha bhadde tvam imassa
sarirassa evam dose passamana kasma na pabbajissasiti.
Ayyaputta aham pabbajjam labhamana ajjeva pabbajeyyanti.
Setthiputto sadhu aham tam pabbajessamiti vatva mahadanam
pavattetva mahasakkaram katva mahantena parivarena bhikkhunupassayam
netva nam pabbajento devadattapakkhiyanam bhikkhuninam santike
pabbajesi. Sa pabbajjam labhitva paripunnasankappa attamana
ahosi. Athassa gabbhe paripakam gacchante indriyanam annathattam
hatthapadapitthinam bahalattam udarapatalassa ca mahattam disva bhikkhuniyo
tam pucchimsu ayye tvam gabbhini viya pannayasi kim etanti.
Ayya idam nama karananti na janami silampana me paripunnanti.
Atha nam ta bhikkhuniyo devadattassa santikam netva devadattam
pucchimsu ayya ayam kuladhita kicchena samikam aradhetva pabbajjam
labhi idani panassa gabbho pannayati mayam imassa gabbhassa
gihikale va pabbajitakale va laddhabhavam na janama kimdani
Karomati. Devadatto attano abuddhabhavena khantimettanudayananca
natthitaya evam cintesi devadattassa pakkhika bhikkhuni kucchiya gabbham
pariharati devadatto pana ajjhupekkhatiyevati mayham garaha uppajjissati
maya imam uppabbajetum vattatiti. So avimamsitva selagulam
pavattayamano viya pakkhanditva gacchatha imam upabbajethati
aha. Ta tassa vacanam sutva utthaya vanditva upassayam gata.
Atha sa dahara bhikkhuniyo aha ayya na devadattatthero buddho
napi tassa santike mayham pabbajja loke pana aggapuggalassa
sammasambuddhassa santike mayham pabbajja sa pana me dukkhena laddha
ma nam antaradhapetha etha mam gahetva satthu santike jetavanam
gacchathati. Ta tam adaya rajagaha pancacattalisayojanikamaggam
atikkamma anupubbena jetavanam patva sattharam vanditva tamattham arocesum.
     Sattha cintesi kincapi gihikale etissa gabbho patitthito
evam santepi samano gotamo devadattena jahitikam adaya caratiti
annatitthiyanam okaso bhavissati tasma imam katham pacchinditum
sarajikaya parisaya majjhe imam adhikaranam vinicchitum vattatiti. Punadivase
rajanam pasenadikosalam mahaanathapindikam culaanathapindikam visakham
mahaupasikam annani ca abhinnatani mahakulani pakkosapetva
sayanhasamaye catusu parisasu sannipatitasu upalittheram amantesi
Gaccha catupparisamajjhe imissa daharabhikkhuniya kammam sodhehiti. Sadhu
bhanteti thero parisamajjham gantva attano pannattasane nisiditva
ranno purato visakham upasikam pakkosapetva imam adhikaranam
paticchapesi gaccha visakhe ayam dahara asukamase asukadivase
pabbajitati tattato natva imassa gabbhassa pure va paccha va
laddhabhavam janahiti. Upasika sadhuti sampaticchitva sanim
parikkhipapetva antosaniyam daharabhikkhuniya hatthapadanabhiudarapariyosanani
oloketva masadivase samanetva gihibhave gabbhassa laddhabhavam tattato
natva therassa santikam gantva tamattham arocesi. Thero catuparisamajjhe
tam bhikkhunim suddhamakasi. Sa suddha hutva bhikkhusanghanca sattharanca
vanditva bhikkhunihi saddhim upassayameva gata. Sa gabbhassa
paripakamanvaya padumuttarapadamule patitthitapatthanam mahanubhavam
puttam vijayi. Athekadivasam raja bhikkhuniupassayasamipena gacchanto
darakasaddam sutva amacce pucchi. Amacca tam karanam natva
deva sa daharabhikkhuni puttam vijayi tasseva so saddoti
ahamsu. Bhikkhuninam bhane darakajagganannama palibodho mayam nam
patijaggissamati. Raja tam darakam natakitthinam dapetva
kumarapariharena vaddhapesi. Namagahanadivase cassa kassapoti
namam akamsu. Atha nam kumarapariharena vaddhitatta kumarakassapoti
sanjanimsu. So sattavassikakale satthu santike pabbajitva
paripunnavisativasso upasampadam labhitva gacchante
Kale dhammakathikesu citrakathiko ahosi. Atha nam sattha etadaggam
bhikkhave mama savakanam citrakathikanam yadidam kumarakassapoti etadagge
thapesi. So paccha vammikasutte arahattam papuni. Matapissa bhikkhuni
vipassitva maggaphalam patta. Kumarakassapatthero buddhasasane
gaganamajjhe punnacando viya pakato jato.
     Athekadivasam tathagato pacchabhatte pindapatapatikkanto bhikkhunam
ovadam datva gandhakutim pavisi. Bhikkhu ovadam gahetva attano
attano rattitthanadivatthanesu divasabhagam khepetva sayanhasamaye
dhammasabhayam sannipatitva avuso devadattena attano abuddhabhavena
ceva khantimettadinanca abhavena kumarakassapatthero ca theri ca
ubho nasita sammasambuddho pana attano dhammarajataya ceva
khantimettanudayasampattiya ca ubhinnam tesam paccayo jatoti buddhagune
vannayamana nisidimsu. Sattha baddhalilhaya dhammasabham agantva
pannattasane nisiditva kaya nuttha bhikkhave etarahi kathaya
sannisinnati pucchi. Bhante tumhakameva gunakathayati sabbam
arocayimsu. Na bhikkhave tathagato idaneva imesam ubhinnam
paccayo ca patittha ca jato pubbepi ahosiyevati. Bhikkhu
tassatthassavibhavatthaya bhagavantam yacimsu. Bhagava bhavantarena
paticchannam karanam pakatam akasi.
     Atite baranasiyam brahmadatte rajjam karayamane bodhisattopi
migayoniyam patisandhim ganhi. So matu kucchito nikkhamanto
Suvannavanno ahosi. Akkhinissa manigulasadisani ahesum singani
rajatavannani mukham rattakambalapunjavannam hatthapadapariyanta
lakharasaparikammakata viya baladhi camari viya ahosi.
Sarirampanassa mahantam assapotakappamanam ahosi. So
pancasataparivaro aranne vasam kappesi namena nigrodhamigaraja
nama. Avidure panassa annopi pancamigasataparivaro sakhamigo
nama vasati. Sopi suvannavanno ahosi. Tena samayena
baranasiraja migavadhapasuto hoti vina mamsena na bhunjati.
Manussanam kammacchedam katva sabbe negamajanapade sannipatetva
devasikam migavadham gacchati. Manussa cintesum ayam raja amhakam
kammacchedam karoti yannuna mayam uyyane miganam nivapam thapayitva
paniyam sampadetva bahu mige uyyanam pavesetva dvaram bandhitva
ranno niyyadeyyamati. Te sabbe uyyane miganam nivapatinam
ropetva udkam sampadetva dvaram yojetva vagurani adaya
muggaradinanavudhahattha arannam pavisitva mige pariyesamana majjhe
thite mige ganhissamati yojanamattam thanam parikkhipitva sankhipamana
nigrodhamigasakhamiganam vasanatthanam majjhe ca katva parikkhipimsu.
Atha nam migaganam disva rukkhagumbadayo ca bhumim ca muggarehi
paharanta migaganam gahanatthanato niharitva asisattidhanuadini
avudhani uggiritva mahanadam nadanta tam migaganam uyyanam
pavesetva davaram pidhaya rajanam upasankamitva deva nivaddham
Migavadham gacchanta amhakam kammam nasetha amhehi arannato mige
anetva tumhakam uyyanam puritam ito patthaya tesam mamsam khadathati
rajanam apucchitva pakkamimsu.
     Raja tesam vacanam sutva uyyanam gantva mige olokento dve
suvannamige disva tesam abhayam adasi. Tato patthaya pana
kadaci samam gantva ekam migam vijjhitva aneti. Kadacissa
bhattakarako gantva vijjhitva aharati. Miga dhanum disvava
maranabhayena tajjita palayanti dve tayo pahare labhitva kilamantipi
gilanapi honti maranampi papunanti. Migagana tam pavuttim
bodhisattassa arocesum. So sakham pakkosapetva aha samma
bahu miga nassanti ekamsena maritabbe sati ito patthaya ma
kandena mige vijjhantu dhammaganthikatthane miganam varo hotu
ekadivasam mama parisaya varo papunatu ekadivasam tava parisaya
papunatu varappatto migo gantva dhammaganthikaya sisam
thapetva nipajjatu evam santepi miga bhita na bhavissantiti.
So sadhuti sampaticchi. Tato patthaya varappatto migo
gantva dhammaganthikaya givam thapetva nipajjati. Bhattakarako
agantva tattha nipannakameva gahetva gacchati. Athekadivasam
sakhamigassa parisaya ekissa gabbhinimigiya varo papunati.
Sa sakham upasankamitva sami aham gambhini puttakam vijayitva
dve jana varam gamissama mayham varam atikkamehiti aha.
So na sakka tava varam annesam papetum tvameva tuyham
puttam janissasi gacchahiti aha. Sa tassa santika anuggaham
alabhamana bodhisattam upasankamitva etamattham arocesi. So
tassa vacanam sutva cintesi pubbe bodhisatta hi paresam dukkham
disva attano jivitam napekkhanti attahitato parahitameva tesam
garutaram hoti
     sayam jivanti sakuna          pasu sabbe vane miga
     jivayanti pare dhira         santo sattahite rata
     vittam anganca pananca       cattam tehi hitaya ca.
     So samattho bahu satte      santaressam sadevake
     imina sarahinena          kayena ca apunnata
     ahante nuna yam labham        labhissami sayam dhuvanti.
Iti cintetva aha hotu gaccha tvam ahante varam atikkamissamiti.
Sayam gantva dhammaganthikaya sisam katva nipajji. Bhattakarako tam
disva laddhabhayo migaraja ganthikaya nipanno kinnu kho karananti
vegena gantva ranno arocesi. Raja tavadeva ratham
aruyha mahantena parivarena gantva bodhisattam disva
aha samma migaraja nanu maya tumhakam abhayam dinnam kasma
tvam idha nipannositi. Maharaja gabbhini migi agantva mama
varam annassa migassa papehiti aha na sakka kho pana maya
ekassa maranadukakham annassa upari khipitum svaham attano jivitam
Tassa datva tassa santakam maranam gahetva idha nipanno ma annam
kinci asankittha maharajati. Raja aha sami suvannamigaraja
maya na tadiso khantimettanudayasampanno manussesupi ditthapubbo
tena te pasannosmi utthehi tuyhanca tassa ca abhayam dammiti.
Dvihi abhaye laddhe avasesa kim karissanti narindati.
Avasesanampi abhayam dammi samiti. Maharaja evampi
uyyaneyeva miga abhayam labhissanti sesa kim karissantiti. Etesampi
abhayam dammi samiti. Maharaja miga tava abhayam labhanti sesa
catuppada kim karissantiti. Etesampi abhayam dammi samiti.
Maharaja catuppada tava abhayam labhanti dijagana kim karissantiti.
Etesampi abhayam dammi samiti. Maharaja dijagana tava abhayam
labhissanti udake vasanakamaccha kim karissantiti. Etesampi abhayam
dammi samiti. Evam mahasatto rajanam sabbasattanam abhayam yacitva
utthaya rajanam pancasu silesu patitthapetva dhammancara maharaja
matapitusu puttadhitasu brahmanagahapatikesu negamajanapadesu dhamme
caranto samam caranto kayassa bheda parammarana sugatim saggam lokam
gamissasiti ranno buddhalilhaya dhammam desetva katipaham uyyane
vasitva ranno ovadam datva migaganaparivuto arannam pavisi.
Sapi kho migadhenu pupphakannikasadisam puttam vijayi. So kilamano
sakhamigassa santikam gacchati. Atha nam mata tassa santikam gacchantam
disva putta ito patthaya ma etassa santikam gaccha nigrodhasseva
Santikam gaccheyyasiti ovadanti imam gathamaha
      nigrodhameva seveyya          na sakham upasamvase
      nigrodhasmim matam seyyo         yance sakhasmi jivitanti.
     Tattha nigrodhameva seveyyati tata tvam va anno va
attano hitakamo nigrodhameva seveyya bhajeyya nam upasankameyya.
Na sakham upasamvaseti sakhamigam pana na upasamvase upagamma na samvaseyya
etam nissaya jivitam na kappeyya. Nigrodhasmim matam seyyoti
nigrodharanno padamule maranampi seyyo varam uttamam. Yance
sakhasmi jivitanti yampana sakhassa santike jivitam tam neva seyyo na
varam uttamanti attho.
     Tato patthaya pana abhayaladdhaka miga manussanam sassani
khadanti. Manussa laddhabhaya imeti mige paharitum va palapetum
va na visahanti. Te rajangane sannipatitva ranno tamattham
arocesum. Raja maya pasannena nigrodhamigarajassa varo dinno
aham rajjam jaheyyam na ca tam patinnam bhindami gacchatha na koci
mama vijite mige paharitum labhatiti aha. Nigrodhamigo tam pavuttim
sutva migaganam sannipatapetva ito patthaya paresam sassam
khaditum na labhathati mige ovaditva manussanam arocapesi  ito
patthaya sassakaraka manussa sassarakkhanattham vatim ma karontu
khettam pana avijjhitva pannasannam bandhantuti. Tato patthaya
kira khettesu pannabandhanasanna udapadi. Tato patthaya
Pannasannam atikkamanakamigo nama natthi. Ayam kira nesam bodhisattato
laddhaovado. Evam migaganam ovaditva bodhisatto yavatayukam
thatva saddhim migehi yathakammangato. Rajapi bodhisattassa ovade
thatva punnani katva yathakammangato.
     Sattha na bhikkhave idanevaham theriya ca kumarakassapassa
ca avassayo jato pubbepi avassayoyevati imanca dhammadesanam
aharitva catussaccadesanam vinivattetva dve vatthuni kathetva anusandhim
ghatetva jatakam samodhanesi tada sakhamigo devadatto ahosi
parisapissa devadattaparisava migadhenu theri ahosi putto kumarakassapo
raja anando nigrodhamigaraja pana ahameva ahositi.
                    Nigrodhajatakam dutiyam.
                     ------------



             The Pali Atthakatha in Roman Book 35 page 221-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4598&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4598&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=12              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=78              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=80              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=80              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]