ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      4 Vātamigajātakaṃ
     na kiratthi rasehi pāpiyohi idaṃ satthā jetavane viharanto
cūḷapiṇḍapātikatissattheraṃ ārabbha kathesi.
     Satthari kira rājagahaṃ upanissāya veḷuvane viharante tissakumāro
nāma mahāvibhavassa seṭṭhikulassa putto ekadivasaṃ veḷuvanaṃ gantvā
satthu dhammadesanaṃ sutvā pabbajitukāmo pabbajjaṃ yācitvā mātāpitūhi
ananuññātattā paṭikkhitto sattāhaṃ bhattacchedaṃ katvā raṭṭhapālatthero
viya mātāpitaro anujānāpetvā satthu santike pabbaji. Satthā
taṃ pabbājetvā aḍḍhamāsamattaṃ veḷuvane viharitvā jetavanaṃ agamāsi.
Tatrāyaṃ kulaputto terasa dhutaṅgāni samādāya sāvatthiyaṃ sapadānaṃ
piṇḍāya caranto kālaṃ vītināmesi cūḷapiṇḍapātikatissatthero
nāmāti vutto gaganatale puṇṇacando viya buddhasāsane pākaṭo
paññāto ahosi.
     Tasmiṃ kāle rājagahe nakkhattakīḷāya vattamānāya therassa
mātāpitaro yaṃ tassa gihikāle ahosi ābharaṇabhaṇḍakaṃ taṃ rajatacaṅkoṭake
nikkhipitvā ure ṭhapetvā aññāsu nakkhattakīḷāsu amhākaṃ putto
iminā alaṅkārena alaṅkato nakkhattaṃ kīḷati taṃ no ekaputtakaṃ
gahetvā samaṇo gotamo sāvatthīnagaraṃ gato kahaṃ nu kho so
etarahi nisinno kahaṃ ṭhitoti vatvā rodanti. Athekā vaṇṇadāsī
taṃ kulaṃ gantvā seṭṭhibhariyaṃ rodantiṃ disavā pucchi kiṃ ayye rodasīti.
Sā tamatthaṃ ārocesi. Kiṃ pana ayye ayyaputto piyāyatīti.
Asukañca asukañcāti. Sace tumhe imasmiṃ gehe sabbaṃ issariyaṃ
mayhaṃ detha ahante puttaṃ ānessāmīti. Seṭṭhibhariyā sādhūti
sampaṭicchitvā paribbayaṃ datvā mahantena parivārena taṃ uyyojesi gaccha
attano vasena mama puttaṃ ānehīti. Sā paṭicchannayāne nisinnā
sāvatthiṃ gantvā therassa bhikkhācāravīthiyaṃ nivāsaṃ gahetvā seṭṭhikulā
āgatamanusse therassa adassetvā attano parivāreneva parivutā
therassa piṇḍāya paviṭṭhassa āditova uluṅkayāguñca rasakabhikkhañca
datvā rasataṇhāya bandhitvā anukkamena gehe nisīdāpetvā bhikkhaṃ
dadamānā therassa attano vasaṃ upagatabhāvaṃ ñatvā gilānālayaṃ
dassetvā antogabbhe nipajji. Theropi bhikkhācāravelāya sapadānaṃ
caranto gehadvāraṃ agamāsi. Parijano therassa pattaṃ gahetvā
theraṃ ghare nisīdāpesi. Thero nisīditvā kahaṃ upāsikāti pucchi.
Gilānā bhante tumhākaṃ dassanaṃ icchatīti. So rasataṇhāya bandho
attano vattasamādānaṃ bhinditvā tassā nipannaṭṭhānaṃ pāvisi. Sā
attano āgatakāraṇaṃ kathetvā taṃ palobhetvā rasataṇhāya bandhitvā
uppabbājetvā attano vase ṭhapetvā yāne nisīdāpetvā mahantena
parivārena rājagahameva agamāsi. Sā pavutti pākaṭā jātā.
     Bhikkhū dhammasabhāyaṃ sannisinnā cūḷapiṇḍapātikatissattheraṃ kira ekā
vaṇṇadāsī rasataṇhāya bandhitvā ādāya gatāti kathaṃ samuṭṭhāpesuṃ.
Satthā dhammasabhaṃ upagantvā alaṅkatāsane nisīditvā
Kāya nuttha bhikkhave etarahi kathāya sannisinnāti āha. Te taṃ pavuttiṃ
kathayiṃsu. Na bhikkhave idāneva eso bhikkhu rasataṇhāya bajjhitvā
tassā vasaṅgato pubbepi tassā vasaṅgatoyevāti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ rañño brahmadattassa sañjayo nāma
uyyānapālo ahosi. Atheko vātamigo taṃ uyyānaṃ āgantvā
sañjayaṃ disvā palāyati. Sañjayopi na taṃ tajjetvā nīharati. So
punappunaṃ āgantvā uyyāneyeva carati. Uyyānapālo pātova
uyyānato nānappakārāni pupphaphalāni gahetvā divase divase rañño
abhiharati. Atha naṃ ekadivasaṃ rājā pucchi samma uyyānapāla uyyāne
kiñci acchariyaṃ passasīti. Deva aññaṃ na passāmi eko pana
vātamigo āgantvā uyyāne carati etaṃ passāmīti. Sakkhissasi
pana taṃ gahetunti. Thokaṃ madhuṃ labhanto imaṃ antorājanivesanampi
ānetuṃ sakkhissāmīti. Rājā tassa madhuṃ dāpesi. So
taṃ gahetvā uyyānaṃ gantvā vātamigassa caraṇaṭṭhāne tiṇāni
madhunā makkhetvā nilīyi. Migo āgantvā madhumakkhitāni tiṇāni
khāditvā rasataṇhāya bandho aññattha agantvā uyyānameva
āgacchati. Uyyānapālo tassa madhumakkhitatiṇesu paluddhabhāvaṃ ñatvā
anukkamena attānaṃ dassesi. So taṃ disvā katipāhaṃ palāyitvā
punappunaṃ passanto vissāsaṃ āpajjitvā anukkamena uyyānapālassa
hatthe ṭhitatiṇāni khādituṃ ārabhi. So tassa vissāsaṃ āpannabhāvaṃ
Ñatvā yāva rājanivesanā vīthiṃ kilañjehi parikkhipitvā tahiṃ tahiṃ
sākhābhaṅgaṃ pātetvā madhulābukaṃ aṃse laggetvā tiṇakalāpaṃ
upakacchake ṭhapetvā madhumakkhitāni tiṇāni migassa purato vikiranto
antorājanivesanaṃyeva agamāsi. Mige anto paviṭṭhe dvāraṃ pidahiṃsu.
Migo manusse disvā kampamāno maraṇabhayabhīto antonivesanaṅgaṇe
ādhāvati paridhāvati. Rājā pāsādā oruyha taṃ kampamānaṃ disvā
migo nāma manussānaṃ diṭṭhaṭṭhānaṃ sattāhaṃ na gacchati tajjitaṭṭhānaṃ
yāvajīvaṃ na gacchati so evarūpo gahananissito vātamigo rasataṇhāya
bandho idāni evarūpaṃ ṭhānaṃ āgato natthi vata bho loke
rasataṇhāya pāpakatarannāmāti imāya gāthāya dhammadesanaṃ paṭṭhapesi
               na kiratthi rasehi pāpiyo
               āvāsehi vā santhavehi vā
               vātamigaṃ gahananissitaṃ
               vasamānesi rasehi sañjayoti.
     Tattha kirāti anussavanatthe nipāto. Rasehīti jivhāviññeyyehi
madhurambilādīhi. Pāpiyoti pāpataro. Āvāsehi vā santhavehi
vāti nibaddhavasanaṭṭhānasaṅkhātesu āvāsesupi mittasanthavesupi
chandarāgo pāpakova etehi pana sacchandarāgaparibhogehi āvāsehi
vā mittasanthavehi vā sataguṇena sahassaguṇena ca dhuvapaṭisevanaṭṭhena
āhāraṃ vinā jīvitindriyapālanāya abhāvena ca sacchandarāgaparibhogarasāva
pāpatarāti bodhisatto pana anusvāgataṃ migaṃ viya imamatthaṃ katvā
Na kiratthi rasehi pāpiyo āvāsehi vā santhavehi vāti āha. Idāni
nesaṃ pāpiyabhāvaṃ dassento vātamiganti ādimāha. Tattha gahananissitanti
gahanaṭṭhānanissitaṃ. Idaṃ vuttaṃ hoti passatha rasānaṃ pāpiyabhāvaṃ idaṃ
nāma araññāyatane gahananissitaṃ vātamigaṃ sañjayo uyyānapālo
madhurasehi attano vasaṃ ānesi sabbathāpi sachandarāgaparibhogehi
rasehi nāma aññaṃ pāpataraṃ lāmakataraṃ natthīti rasataṇhāya ādīnavaṃ
kathesi kathetvā ca pana taṃ migaṃ araññameva pesesi.
     Satthā na bhikkhave sā vaṇṇadāsī idāneva etaṃ rasataṇhāya
bandhitvā attano vase karoti pubbepi akāsiyevāti idaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā sañjayo
ayaṃ vaṇṇadāsī ahosi vātamigo cūḷapiṇḍapātiko bārāṇasirājā
pana ahameva ahosīti.
                   Vātamigajātakaṃ catutthaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 35 page 237-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4917              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4917              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=14              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=91              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=91              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=91              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]