ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page237.

4 Vātamigajātakaṃ na kiratthi rasehi pāpiyohi idaṃ satthā jetavane viharanto cūḷapiṇḍapātikatissattheraṃ ārabbha kathesi. Satthari kira rājagahaṃ upanissāya veḷuvane viharante tissakumāro nāma mahāvibhavassa seṭṭhikulassa putto ekadivasaṃ veḷuvanaṃ gantvā satthu dhammadesanaṃ sutvā pabbajitukāmo pabbajjaṃ yācitvā mātāpitūhi ananuññātattā paṭikkhitto sattāhaṃ bhattacchedaṃ katvā raṭṭhapālatthero viya mātāpitaro anujānāpetvā satthu santike pabbaji. Satthā taṃ pabbājetvā aḍḍhamāsamattaṃ veḷuvane viharitvā jetavanaṃ agamāsi. Tatrāyaṃ kulaputto terasa dhutaṅgāni samādāya sāvatthiyaṃ sapadānaṃ piṇḍāya caranto kālaṃ vītināmesi cūḷapiṇḍapātikatissatthero nāmāti vutto gaganatale puṇṇacando viya buddhasāsane pākaṭo paññāto ahosi. Tasmiṃ kāle rājagahe nakkhattakīḷāya vattamānāya therassa mātāpitaro yaṃ tassa gihikāle ahosi ābharaṇabhaṇḍakaṃ taṃ rajatacaṅkoṭake nikkhipitvā ure ṭhapetvā aññāsu nakkhattakīḷāsu amhākaṃ putto iminā alaṅkārena alaṅkato nakkhattaṃ kīḷati taṃ no ekaputtakaṃ gahetvā samaṇo gotamo sāvatthīnagaraṃ gato kahaṃ nu kho so etarahi nisinno kahaṃ ṭhitoti vatvā rodanti. Athekā vaṇṇadāsī taṃ kulaṃ gantvā seṭṭhibhariyaṃ rodantiṃ disavā pucchi kiṃ ayye rodasīti.

--------------------------------------------------------------------------------------------- page238.

Sā tamatthaṃ ārocesi. Kiṃ pana ayye ayyaputto piyāyatīti. Asukañca asukañcāti. Sace tumhe imasmiṃ gehe sabbaṃ issariyaṃ mayhaṃ detha ahante puttaṃ ānessāmīti. Seṭṭhibhariyā sādhūti sampaṭicchitvā paribbayaṃ datvā mahantena parivārena taṃ uyyojesi gaccha attano vasena mama puttaṃ ānehīti. Sā paṭicchannayāne nisinnā sāvatthiṃ gantvā therassa bhikkhācāravīthiyaṃ nivāsaṃ gahetvā seṭṭhikulā āgatamanusse therassa adassetvā attano parivāreneva parivutā therassa piṇḍāya paviṭṭhassa āditova uluṅkayāguñca rasakabhikkhañca datvā rasataṇhāya bandhitvā anukkamena gehe nisīdāpetvā bhikkhaṃ dadamānā therassa attano vasaṃ upagatabhāvaṃ ñatvā gilānālayaṃ dassetvā antogabbhe nipajji. Theropi bhikkhācāravelāya sapadānaṃ caranto gehadvāraṃ agamāsi. Parijano therassa pattaṃ gahetvā theraṃ ghare nisīdāpesi. Thero nisīditvā kahaṃ upāsikāti pucchi. Gilānā bhante tumhākaṃ dassanaṃ icchatīti. So rasataṇhāya bandho attano vattasamādānaṃ bhinditvā tassā nipannaṭṭhānaṃ pāvisi. Sā attano āgatakāraṇaṃ kathetvā taṃ palobhetvā rasataṇhāya bandhitvā uppabbājetvā attano vase ṭhapetvā yāne nisīdāpetvā mahantena parivārena rājagahameva agamāsi. Sā pavutti pākaṭā jātā. Bhikkhū dhammasabhāyaṃ sannisinnā cūḷapiṇḍapātikatissattheraṃ kira ekā vaṇṇadāsī rasataṇhāya bandhitvā ādāya gatāti kathaṃ samuṭṭhāpesuṃ. Satthā dhammasabhaṃ upagantvā alaṅkatāsane nisīditvā

--------------------------------------------------------------------------------------------- page239.

Kāya nuttha bhikkhave etarahi kathāya sannisinnāti āha. Te taṃ pavuttiṃ kathayiṃsu. Na bhikkhave idāneva eso bhikkhu rasataṇhāya bajjhitvā tassā vasaṅgato pubbepi tassā vasaṅgatoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ rañño brahmadattassa sañjayo nāma uyyānapālo ahosi. Atheko vātamigo taṃ uyyānaṃ āgantvā sañjayaṃ disvā palāyati. Sañjayopi na taṃ tajjetvā nīharati. So punappunaṃ āgantvā uyyāneyeva carati. Uyyānapālo pātova uyyānato nānappakārāni pupphaphalāni gahetvā divase divase rañño abhiharati. Atha naṃ ekadivasaṃ rājā pucchi samma uyyānapāla uyyāne kiñci acchariyaṃ passasīti. Deva aññaṃ na passāmi eko pana vātamigo āgantvā uyyāne carati etaṃ passāmīti. Sakkhissasi pana taṃ gahetunti. Thokaṃ madhuṃ labhanto imaṃ antorājanivesanampi ānetuṃ sakkhissāmīti. Rājā tassa madhuṃ dāpesi. So taṃ gahetvā uyyānaṃ gantvā vātamigassa caraṇaṭṭhāne tiṇāni madhunā makkhetvā nilīyi. Migo āgantvā madhumakkhitāni tiṇāni khāditvā rasataṇhāya bandho aññattha agantvā uyyānameva āgacchati. Uyyānapālo tassa madhumakkhitatiṇesu paluddhabhāvaṃ ñatvā anukkamena attānaṃ dassesi. So taṃ disvā katipāhaṃ palāyitvā punappunaṃ passanto vissāsaṃ āpajjitvā anukkamena uyyānapālassa hatthe ṭhitatiṇāni khādituṃ ārabhi. So tassa vissāsaṃ āpannabhāvaṃ

--------------------------------------------------------------------------------------------- page240.

Ñatvā yāva rājanivesanā vīthiṃ kilañjehi parikkhipitvā tahiṃ tahiṃ sākhābhaṅgaṃ pātetvā madhulābukaṃ aṃse laggetvā tiṇakalāpaṃ upakacchake ṭhapetvā madhumakkhitāni tiṇāni migassa purato vikiranto antorājanivesanaṃyeva agamāsi. Mige anto paviṭṭhe dvāraṃ pidahiṃsu. Migo manusse disvā kampamāno maraṇabhayabhīto antonivesanaṅgaṇe ādhāvati paridhāvati. Rājā pāsādā oruyha taṃ kampamānaṃ disvā migo nāma manussānaṃ diṭṭhaṭṭhānaṃ sattāhaṃ na gacchati tajjitaṭṭhānaṃ yāvajīvaṃ na gacchati so evarūpo gahananissito vātamigo rasataṇhāya bandho idāni evarūpaṃ ṭhānaṃ āgato natthi vata bho loke rasataṇhāya pāpakatarannāmāti imāya gāthāya dhammadesanaṃ paṭṭhapesi na kiratthi rasehi pāpiyo āvāsehi vā santhavehi vā vātamigaṃ gahananissitaṃ vasamānesi rasehi sañjayoti. Tattha kirāti anussavanatthe nipāto. Rasehīti jivhāviññeyyehi madhurambilādīhi. Pāpiyoti pāpataro. Āvāsehi vā santhavehi vāti nibaddhavasanaṭṭhānasaṅkhātesu āvāsesupi mittasanthavesupi chandarāgo pāpakova etehi pana sacchandarāgaparibhogehi āvāsehi vā mittasanthavehi vā sataguṇena sahassaguṇena ca dhuvapaṭisevanaṭṭhena āhāraṃ vinā jīvitindriyapālanāya abhāvena ca sacchandarāgaparibhogarasāva pāpatarāti bodhisatto pana anusvāgataṃ migaṃ viya imamatthaṃ katvā

--------------------------------------------------------------------------------------------- page241.

Na kiratthi rasehi pāpiyo āvāsehi vā santhavehi vāti āha. Idāni nesaṃ pāpiyabhāvaṃ dassento vātamiganti ādimāha. Tattha gahananissitanti gahanaṭṭhānanissitaṃ. Idaṃ vuttaṃ hoti passatha rasānaṃ pāpiyabhāvaṃ idaṃ nāma araññāyatane gahananissitaṃ vātamigaṃ sañjayo uyyānapālo madhurasehi attano vasaṃ ānesi sabbathāpi sachandarāgaparibhogehi rasehi nāma aññaṃ pāpataraṃ lāmakataraṃ natthīti rasataṇhāya ādīnavaṃ kathesi kathetvā ca pana taṃ migaṃ araññameva pesesi. Satthā na bhikkhave sā vaṇṇadāsī idāneva etaṃ rasataṇhāya bandhitvā attano vase karoti pubbepi akāsiyevāti idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā sañjayo ayaṃ vaṇṇadāsī ahosi vātamigo cūḷapiṇḍapātiko bārāṇasirājā pana ahameva ahosīti. Vātamigajātakaṃ catutthaṃ. ----------


             The Pali Atthakatha in Roman Book 35 page 237-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4917&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4917&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=14              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=91              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=91              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=91              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]