ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      7 Mālutajātakaṃ
     kāḷe vā yadi vā juṇheti idaṃ satthā jetavane viharanto
dve vuḍḍhapabbajite ārabbha kathesi.
     Te kira kosalajanapade ekasmiṃ araññavāse vasanti eko
kāḷatthero nāma eko juṇhatthero nāma. Athekadivasaṃ juṇho
kāḷaṃ pucchi bhante kāḷa sītannāma kismiṃ kāle hotīti. So
kāḷe sītaṃ hotīti āha. Athekadivasaṃ kāḷo juṇhaṃ pucchi
bhante juṇha sītaṃ nāma kismiṃ kāle hotīti. So juṇhe
hotīti āha. Te ubhopi attano kaṅkhaṃ chindituṃ asakkontā
satthu santikaṃ gantvā satthāraṃ vanditvā bhante sītaṃ nāma
kismiṃ kāle hotīti pucchiṃsu. Satthā tesaṃ kathaṃ sutvā pubbepāhaṃ

--------------------------------------------------------------------------------------------- page250.

Bhikkhave tumhākaṃ idaṃ pañhaṃ kathesiṃ bhavasaṅkhepagatattā pana na sallakkhayitthāti vatvā atītaṃ āhari. Atīte ekasmiṃ pabbatapāde sīho ca byaggho ca dve sahāyakā ekissāyeva guhāya vasanti. Tadā bodhisattopi isipabbajjaṃ pabbajitvā tasmiṃyeva pabbatapāde vasati. Athekadivasaṃ tesaṃ sahāyānaṃ sītaṃ nissāya vivādo udapādi. Byaggho kāḷeyeva sītaṃ hotīti āha. Sīho juṇheyevāti. Te ubhopi attano kaṅkhaṃ chindituṃ asakkontā bodhisattaṃ pucchiṃsu. Bodhisatto idaṃ gāthamāha kāḷe vā yadi vā juṇhe yadā vāyati māluto vātajāni hi sītāni ubhotthamaparājitāti. Tattha kāḷe vā yadi vā juṇheti kāḷapakkhe vā juṇhapakkhe vā. Yadā vāyati mālutoti yasmiṃ samaye puratthimādibhedo vāto vāyati tasmiṃ samaye sītaṃ hoti. Kiṃkāraṇā. Vātajāni hi sītāni yasmā vāte vijjanteyeva sītāni honti kāḷapakkho vā juṇhapakkho vā ettha appamāṇanti vuttaṃ hoti. Ubhotthamaparājitāti ubhopi tumhe imasmiṃ pañhe aparājitāti. Evaṃ bodhisatto te sahāyake saññāpesi. Satthāpi bhikkhave pubbepi mayā tumhākaṃ ayaṃ pañho kathitoti idaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne dvepi te therā sotāpattiphale patiṭṭhahiṃsu. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ

--------------------------------------------------------------------------------------------- page251.

Samodhānesi tadā byaggho kāḷo ahosi sīho juṇho ahosi pañhaṃ vissajjanakatāpaso pana ahameva ahosīti. Mālutajātakaṃ sattamaṃ. ------------


             The Pali Atthakatha in Roman Book 35 page 249-251. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5174&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5174&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=17              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=111              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=111              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]