ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     8 Matakabhattajātakaṃ
     evañce sattā jāneyyunti idaṃ satthā jetavane viharanto
matakabhattaṃ ārabbha kathesi.
     Tasmiṃ hi kāle manussā bahū ajeḷakādayo māretvā kālakate
ñātake uddissa matakabhattaṃ nāma denti. Bhikkhū te manusse
tathā karonte disvā satthāraṃ pucchiṃsu etarahi bhante manussā
bahū pāṇe jīvitakkhayaṃ pāpetvā matakabhattaṃ nāma denti atthi
nu kho ettha vuḍḍhīti. Satthā na bhikkhave matakabhattaṃ dassāmāti
katepi pāṇātipāte kāci vuḍḍhi nāma atthi pubbepi paṇḍitā
ākāse nisajja dhammaṃ desetvā ettha ādīnavaṃ kathetvā sakala-
jambūdīpavāsike etaṃ kammaṃ jahāpesuṃ idāni pana bhavasaṅkhepagatattā
puna pātubhūtanti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko tiṇṇaṃ
vedānaṃ pāragū disāpāmokkho ācariyo brāhmaṇo matakabhattaṃ
dassāmīti ekaṃ eḷakaṃ gāhāpetvā antevāsike āha tātā
idaṃ eḷakaṃ nadiṃ netvā nhāpetvā kaṇṭhe mālaṃ parikkhipitvā

--------------------------------------------------------------------------------------------- page252.

Pañcaṅgulikaṃ datvā maṇḍetvā ānethāti. Te sādhūti paṭissuṇitvā taṃ ādāya nadiṃ gantvā nhāpetvā maṇḍetvā nadītīre ṭhapesuṃ. So eḷako attano pubbakammaṃ disvā evarūpā nāma dukkhā ajja muccissāmīti somanassajāto mattikaghaṭaṃ bhindanto viya mahāhasitaṃ hasitvā puna ayaṃ brāhmaṇo maṃ ghāṭetvā mayā laddhaṃ dukkhaṃ labhissatīti brāhmaṇe kāruññaṃ uppādetvā mahantena saddena parodi. Atha naṃ te māṇavakā pucchiṃsu samma eḷaka tvaṃ mahāsaddena hasi ceva rodi ca kena nu kho kāraṇena hasi kena kāraṇena rodīti. Tumhe maṃ idaṃ kāraṇaṃ attano ācariyassa santike puccheyyāthāti. Te taṃ ādāya gantvā idaṃ kāraṇaṃ ācariyassa ārocesuṃ. Ācariyo tesaṃ vacanaṃ sutvā eḷakaṃ pucchi kasmā tvaṃ eḷaka hasi kasmā rodīti. Eḷako attanā katakammaṃ jātissarañāṇena anussaritvā brāhmaṇassa kathesi ahaṃ brāhmaṇa pubbe tādisova mantajjhāyakabrāhmaṇo hutvā matakabhattaṃ dassāmīti ekaṃ eḷakaṃ māretvā adāsiṃ svāhaṃ ekassa eḷakassa ghātitattā ekenūnesu pañcasu attabhāvasatesu sīsacchedaṃ pāpuṇiṃ ayaṃ me koṭiyaṃ ṭhito pañcasatimo attabhāvo svāhaṃ ajja evarūpā dukkhā muccissāmīti somanassajāto iminā kāraṇena hasiṃ rodanto pana ahaṃ tāva ekaṃ eḷakaṃ māretvā pañca jātisatāni sīsacchedanadukkhaṃ patvā ajja tamhā dukkhā muccissāmi ayampana brāhmaṇo maṃ māretvā ahaṃ viya pañca jātisatāni sīsacchedanadukkhaṃ labhissatīti

--------------------------------------------------------------------------------------------- page253.

Tayi kāruññena rodinti. Eḷaka mā bhāyi nāhaṃ taṃ māressāmīti. Brāhmaṇa kiṃ vadesi tayi mārentepi amārentepi na sakkā ajja mayā maraṇā muccitunti. Eḷaka mā bhāyi ahante ārakkhaṃ gahetvā tayā saddhiṃyeva vicarissāmīti. Brāhmaṇa appamattako tava ārakkho mayā pakataṃ pāpaṃ pana mahantaṃ balavanti. Brāhmaṇo eḷakaṃ mocetvā idaṃ eḷakaṃ kassacipi māretuṃ na dassāmīti antevāsike ādāya eḷakeneva saddhiṃ vicari. Eḷako vissaṭṭhamattova ekaṃ pāsāṇapiṭṭhiṃ nissāya jāte gumbe gīvaṃ ukkhipitvā paṇṇāni khādituṃ āraddho. Taṃ khaṇaññeva tasmiṃ pāsāṇapiṭṭhe asanī patitā. Ekā pāsāṇasakalikā chijjitvā eḷakassa pasāritagīvāyaṃ patitvā sīsaṃ chindi. Mahājano sannipati. Tadā bodhisatto tasmiṃ ṭhāne rukkhadevatā hutvā nibbatto. So passantasseva mahājanassa devatānubhāvena ākāse pallaṅkena nisīditvā ime sattā evaṃ pāpassa phalaṃ jānamānā appeva nāma pāṇātipātaṃ na kareyyunti madhurena sarena dhammaṃ desento idaṃ gāthamāha evañce sattā jāneyyuṃ dukkhāyaṃ jātisambhavo na pāṇo pāṇinaṃ haññe pāṇaghātī hi socatīti. Tattha evañce sattā jāneyyunti ime sattā evaṃ jāneyyuṃ. Kathaṃ. Dukkhāyaṃ jātisambhavoti ayaṃ tattha tattha jāti ca jātassa anukkamena vuḍḍhisaṅkhāto sambhavo ca jarābyādhimaraṇaappiyasampayogapiya- vippayogahatthapādacchedādīnaṃ dukkhānaṃ vatthubhūtattā dukkhoti yadi

--------------------------------------------------------------------------------------------- page254.

Jāneyyuṃ. Na pāṇo pāṇinaṃ haññeti paraṃ vaḍḍhento jātisambhave vaḍḍhiṃ labhati pīḷento pīḷaṃ labhatīti jātisambhavassa dukkhavatthutāya dukkhabhāvaṃ jānanto koci pāṇo aññaṃ pāṇinaṃ na haññe satto sattaṃ na haneyyāti attho. Kiṃkāraṇā. Pāṇaghātī hi socatīti yasmā sāhatthikādīsu chasu payogesu yenakenaci payogena parassa jīvitindriyupacchedanena pāṇaghātī puggalo aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārāya tiracchānayoniyā pettivisaye asurakāyeti imesu catūsu apāyesu mahādukkhaṃ anubhavamāno dīgharattaṃ antonijjhāyanalakkhaṇena sokena socati. Yathā vāyaṃ eḷako maraṇabhayena soci evampi dīgharattaṃ socatīti ñatvā na pāṇo pāṇinaṃ haññe koci pāṇātipātakammaṃ nāma na kareyya mohena pana mūḷho avijjāya andhīkatāya idaṃ ādīnavaṃ apassanto pāṇātipātaṃ karotīti. Evaṃ mahāsatto nirayabhayena tajjetvā dhammaṃ desesi. Manussā taṃ dhammadesanaṃ sutvā nirayabhayena bhītā pāṇātipātā viramiṃsu. Bodhisattopi dhammaṃ desetvā mahājanaṃ pañcasīlesu patiṭṭhāpetvā yathākammaṅgato. Mahājanopi bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā devanagaraṃ pūresi. Satthā idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi bhikkhave ahantena samayena rukkhadevatā ahosinti. Matakabhattajātakaṃ aṭṭhamaṃ. -------------


             The Pali Atthakatha in Roman Book 35 page 251-254. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5210&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5210&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=117              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=116              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=116              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]