ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page261.

3 Kuruṅgavaggavaṇṇanā -------- 1 kuruṅgamigajātakaṃ ñātametaṃ kuruṅgassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekasmiṃ hi samaye dhammasabhāyaṃ sannipatitvā bhikkhū āvuso devadatto tathāgatassa ghātanatthāya dhanuggahe payojesi silaṃ pavijjhi dhanapālakaṃ vissajjesi sabbadāpi dasabalassa vadhāya parisakkatīti devadattassa avaṇṇaṃ kathentā nisīdiṃsu. Satthā āgantvā paññattāsane nisinno kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi. Bhante devadatto tumhākaṃ vadhāya parisakkatīti devadattassa aguṇakathāya sannisinnamhāti. Satthā na bhikkhave devadatto idāneva mama vadhāya parisakkati pubbepi parisakkatiyeva na ca pana maṃ vadhituṃ asakkhīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuruṅgamigo hutvā ekasmiṃ araññāyatane phalāphalāni khādanto vasati. So ekasmiṃ kāle phalasampanne sepaṇṇirukkhe sepaṇṇiphalāni khādati. Atheko gāmavāsī aṭṭakaluddako phalitarukkhamūlesu migānaṃ padāni upadhāretvā uparirukkhe aṭṭakaṃ bandhitvā tattha nisīditvā phalāni

--------------------------------------------------------------------------------------------- page262.

Khādituṃ āgate mige sattiyā vijjhitvā tesaṃ maṃsaṃ vikkiṇanto jīvitaṃ kappesi. So ekadivasaṃ tasmiṃ rukkhamūle bodhisattassa padavalañjaṃ disvā tasmiṃ sepaṇṇirukkhe aṭṭakaṃ bandhitvā pātova bhuñjitvā sattiṃ ādāya vanaṃ pavisitvā taṃ rukkhaṃ abhiruhitvā aṭṭake nisīdi. Bodhisattopi pātova vasanaṭṭhānā nikkhamitvā sepaṇṇiphalāni khādissāmīti āgamma taṃ rukkhamūlaṃ sahasāva apavisitvā kadāci aṭṭakaluddakā rukkhesu aṭṭakaṃ bandhanti atthi nu kho evarūpo upaddavoti pariggaṇhanto bāhiratova aṭṭhāsi. Luddakopi bodhisattassa anāgamanabhāvaṃ ñatvā aṭṭake nisinnova sepaṇṇiphalāni khipitvā tassa purato pātesi. Botisatto imāni phalāni āgantvā mayhaṃ purato patanti atthi nu kho tassa upari luddakoti punappunaṃ olokento luddakaṃ disvā apassanto viya hutvā ambho rukkha pubbe tvaṃ olambakaṃ cālento viya ujukameva phalāni pātesi idāni rukkhadhammaṃ pariccajasi evaṃ tayā rukkhadhamme pariccatte ahamaññaṃpi rukkhamūlaṃ upasaṅkamitvā mayhaṃ āhāraṃ pariyesissāmīti vatvā imaṃ gāthamāha ñātametaṃ kuruṅgassa yaṃ tvaṃ sepaṇṇi seyyasi aññaṃ sepaṇṇiṃ gacchāmi na me te ruccate phalanti. Tattha ñātanti pākaṭaṃ jātaṃ. Etanti idaṃ kammaṃ. Kuruṅgassāti kuruṅgamigassa. Yaṃ tvaṃ sepaṇṇi seyyasīti yaṃ tvaṃ ambho sepaṇṇirukkha purato phalāni pātiyamāno seyyasi visiṇṇaphalo ahosi

--------------------------------------------------------------------------------------------- page263.

Taṃ sabbaṃ kuruṅgamigassa pāpakaṃ jātaṃ. Na me te ruccateti evaṃ phalaṃ dadamānāya na me tava phalaṃ ruccati tiṭṭha tvaṃ ahaṃ aññattha gamissāmīti agamāsi. Athassa luddako aṭṭake nisinnova sattiṃ khipitvā gaccha viraddhodānimhi tanti āha. Bodhisatto nivattitvā ṭhitova āha ambho purisa idānipi kiñcāpi maṃ viraddho aṭṭha pana mahāniraye soḷasa ussadaniraye pañcavidhabandhanādīni ca kammakaraṇāni aviraddhoyevāsīti. Evañca pana vatvā yathāruciṃ gato. Luddopi otaritvā yathāruciṃ gato. Satthāpi na bhikkhave devadatto idāneva mama vadhāya parisakkati pubbepi parisakkatiyeva na ca pana maṃ vadhituṃ asakkhīti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā aṭṭakaluddako devadatto ahosi kuruṅgamigo pana ahamevāti. Kuruṅgamigajātakaṃ paṭhamaṃ. -----------


             The Pali Atthakatha in Roman Book 35 page 261-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5399&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5399&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=143              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=139              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=139              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]