ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    3 Bhojājānīyajātakaṃ
     api passena semānoti idaṃ satthā jetavane viharanto ekaṃ
ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi.
     Tasmiṃ hi samaye satthā taṃ bhikkhuṃ āmantetvā bhikkhu
pubbepi paṇḍitā anāyatanepi viriyaṃ akaṃsu pahāraṃ laddhāpi neva
viriyaṃ ossajjiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Bhojājānīyasindhavakule nibbatto sabbākārasampanno bārāṇasīrañño
maṅgalaasso ahosi. So satasahassagghanikāya suvaṇṇapātiyaṃyeva
nānaggarasasampannaṃ tivassikagandhasālibhojanaṃ bhuñjati catujātiyagandha-
vilittāyameva bhūmiyaṃ tiṭṭhati. Taṃ ṭhānaṃ rattakambalasāṇiparikkhittaṃ upari
suvaṇṇatārakavicittacelavitānaṃ samosaritagandhadāmamālādāmaṃ
avijahitagandhatelappadīpaṃ ahosi. Bārāṇasīrajjaṃ pana apaṭṭhentā
rājāno nāma natthi. Ekaṃ samayaṃ satta rājāno bārāṇasiṃ
parikkhipitvā amhākaṃ rajjaṃ vā detu yuddhaṃ vāti bārāṇasīrañño
paṇṇaṃ pesayiṃsu. Rājā amacce sannipātāpetvā taṃ pavuttiṃ
ācikkhitvā idāni kiṃ karoma tātāti pucchi. Deva tumhehi
tāva āditova yuddhatthāya na gantabbaṃ asukaṃ nāma assārohaṃ
pesetvā yuddhaṃ kāretha tasmiṃ asakkonte pacchā jānissāmāti.
Rājā taṃ pakkosāpetvā sakkhissasi tāta sattahi rājūhi saddhiṃ
yuddhaṃ kātunti āha. Deva sace bhojājānīyasindhavaṃ labhāmi
tiṭṭhantu satta rājāno sakalajambūdīparājūhipi saddhiṃ yujjhituṃ
sakkhissāmīti. Tāta bhojājānīyasindhavo vā hotu añño vā
yaṃ icchasi taṃ gahetvā yuddhaṃ karohīti. So sādhu devāti
rājānaṃ vanditvā pāsādā oruyha bhojājānīyasindhavaṃ āharāpetvā
attanāpi sabbasannāhasannaddho khaggaṃ bandhitvā sindhavapiṭṭhivaragato
nagarā nikkhamma vijjulatā viya caramāno paṭhamaṃ balakoṭṭhakaṃ bhinditvā
ekaṃ rājānaṃ jīvaggāhameva gahetvā āgantvā nagare balassa
Niyyādetvā puna gantvā dutiyaṃ balakoṭṭhakaṃ bhinditvā tathā
tatiyanti evaṃ pañca rājāno jīvaggāhaṃ gahetvā chaṭṭhaṃ balakoṭṭhakaṃ
bhinditvā chaṭṭhassa rañño gahitakāle bhojājānīyo pahāraṃ labhati
lohitaṃ paggharati vedanā balavatiyo vattanti. Assāroho
tassa pahaṭabhāvaṃ ñatvā bhojājānīyasindhavaṃ rājadvāre nipajjāpetvā
sannāhaṃ sithilaṃ katvā aññaṃ assaṃ sannayhituṃ āraddho.
Bodhisatto mahāphāsukapassena nipannova akkhīni ummiletvā assārohaṃ
disvā ayaṃ aññaṃ assaṃ sannayhati ayañca asso sattamaṃ
balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gaṇhituṃ na sakkhissati
mayā kataṃ kammañca nassissati appaṭisamo assārohopi nassissati
rājāpi parahatthaṃ gamissati ṭhapetvā maṃ añño asso sattamaṃ
balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gaṇhituṃ samattho nāma
natthīti nipannakova assārohaṃ pakkosāpetvā samma assāroha
sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gaṇhituṃ samattho
ṭhapetvā maṃ añño asso nāma natthi nāhaṃ mayā katakammaṃ
nāsessāmi mamaññeva uṭṭhāpetvā sannayhāti vatvā imaṃ gāthamāha
        api passena semāno      sallebhi sallalīkato
        seyyova vaḷavā bhojjho    yuñja maññeva sārathīti.
     Tattha api passena semānoti ekena passena sayamānopi.
Sallebhi sallalīkatoti sallehi viddhopi samāno. Seyyova vaḷavā
bhojjhoti vaḷavoti sindhavakle ajāto khaḷuṅkasso. Bhojjhoti
Bhojājānīyasindhavo. Iti etasmā vaḷavā sallehi viddhopi
bhojājānīyasindhavova seyyo varo uttamo. Yuñja maññeva sārathīti
yasmā evaṃ gatopi ahameva seyyo tasmā maññeva yojehi mā
aññepīti vadati.
     Assāroho bodhisattaṃ uṭṭhāpetvā vaṇaṃ bandhitvā susannaddhaṃ
sannayhitvā tassa piṭṭhiyaṃ nisīditvā sattamaṃ balakoṭṭhakaṃ bhinditvā
sattamaṃ rājānaṃ jīviggāhaṃ gahetvā rājabalassa niyyādeti. Bodhisattaṃpi
rājadvāraṃ ānayiṃsu. Rājā tassa dassanatthāya nikkhami. Mahāsatto
rājānaṃ āha mahārāja satta rājāno mā ghātayittha sapathaṃ kāretvā
vissajjetha mayhañca assārohassa ca dātabbaṃ yasaṃ assārohasseva
detha satta rājāno gahetvā dinnaṃ yodhannāma nāsetuṃ na vaṭṭati
tumhepi dānaṃ detha sīlaṃ rakkhatha dhammena rajjaṃ kārethāti. Evaṃ
bodhisattena rañño ovāde dinne bodhisattassa sannāhaṃ mocayiṃsu.
So sannāhe muttamatteyeva nirujjhi. Rājā tassa sarīrakiccaṃ kāretvā
assārohassa mahantaṃ yasaṃ datvā satta rājāno puna attano
adubbhāya sapathaṃ kāretvā sakaṭṭhānāni pesetvā dhammena samena
rajjaṃ kāretvā jīvitapariyosāne yathākammaṃ gato.
     Satthā evaṃ bhikkhave pubbe paṇḍitā anāyatanepi viriyaṃ akaṃsu evarūpaṃ
pahāraṃ laddhāpi na ossajjiṃsu tvaṃ pana evarūpe niyyānikasāsane
pabbajitvā kasmā viriyaṃ ossajjasīti vatvā cattāri saccāni
pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahattaphale
Patiṭṭhāsi. Satthāpi imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā rājā ānando ahosi assāroho
sārīputto bhojājānīyasindhavo pana ahameva ahosīti.
                  Bhojājānīyajātakaṃ tatiyaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 35 page 268-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5548              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5548              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=154              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=154              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]