ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    3 Bhojājānīyajātakaṃ
     api passena semānoti idaṃ satthā jetavane viharanto ekaṃ
ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi.
     Tasmiṃ hi samaye satthā taṃ bhikkhuṃ āmantetvā bhikkhu
pubbepi paṇḍitā anāyatanepi viriyaṃ akaṃsu pahāraṃ laddhāpi neva
viriyaṃ ossajjiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page269.

Bhojājānīyasindhavakule nibbatto sabbākārasampanno bārāṇasīrañño maṅgalaasso ahosi. So satasahassagghanikāya suvaṇṇapātiyaṃyeva nānaggarasasampannaṃ tivassikagandhasālibhojanaṃ bhuñjati catujātiyagandha- vilittāyameva bhūmiyaṃ tiṭṭhati. Taṃ ṭhānaṃ rattakambalasāṇiparikkhittaṃ upari suvaṇṇatārakavicittacelavitānaṃ samosaritagandhadāmamālādāmaṃ avijahitagandhatelappadīpaṃ ahosi. Bārāṇasīrajjaṃ pana apaṭṭhentā rājāno nāma natthi. Ekaṃ samayaṃ satta rājāno bārāṇasiṃ parikkhipitvā amhākaṃ rajjaṃ vā detu yuddhaṃ vāti bārāṇasīrañño paṇṇaṃ pesayiṃsu. Rājā amacce sannipātāpetvā taṃ pavuttiṃ ācikkhitvā idāni kiṃ karoma tātāti pucchi. Deva tumhehi tāva āditova yuddhatthāya na gantabbaṃ asukaṃ nāma assārohaṃ pesetvā yuddhaṃ kāretha tasmiṃ asakkonte pacchā jānissāmāti. Rājā taṃ pakkosāpetvā sakkhissasi tāta sattahi rājūhi saddhiṃ yuddhaṃ kātunti āha. Deva sace bhojājānīyasindhavaṃ labhāmi tiṭṭhantu satta rājāno sakalajambūdīparājūhipi saddhiṃ yujjhituṃ sakkhissāmīti. Tāta bhojājānīyasindhavo vā hotu añño vā yaṃ icchasi taṃ gahetvā yuddhaṃ karohīti. So sādhu devāti rājānaṃ vanditvā pāsādā oruyha bhojājānīyasindhavaṃ āharāpetvā attanāpi sabbasannāhasannaddho khaggaṃ bandhitvā sindhavapiṭṭhivaragato nagarā nikkhamma vijjulatā viya caramāno paṭhamaṃ balakoṭṭhakaṃ bhinditvā ekaṃ rājānaṃ jīvaggāhameva gahetvā āgantvā nagare balassa

--------------------------------------------------------------------------------------------- page270.

Niyyādetvā puna gantvā dutiyaṃ balakoṭṭhakaṃ bhinditvā tathā tatiyanti evaṃ pañca rājāno jīvaggāhaṃ gahetvā chaṭṭhaṃ balakoṭṭhakaṃ bhinditvā chaṭṭhassa rañño gahitakāle bhojājānīyo pahāraṃ labhati lohitaṃ paggharati vedanā balavatiyo vattanti. Assāroho tassa pahaṭabhāvaṃ ñatvā bhojājānīyasindhavaṃ rājadvāre nipajjāpetvā sannāhaṃ sithilaṃ katvā aññaṃ assaṃ sannayhituṃ āraddho. Bodhisatto mahāphāsukapassena nipannova akkhīni ummiletvā assārohaṃ disvā ayaṃ aññaṃ assaṃ sannayhati ayañca asso sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gaṇhituṃ na sakkhissati mayā kataṃ kammañca nassissati appaṭisamo assārohopi nassissati rājāpi parahatthaṃ gamissati ṭhapetvā maṃ añño asso sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gaṇhituṃ samattho nāma natthīti nipannakova assārohaṃ pakkosāpetvā samma assāroha sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gaṇhituṃ samattho ṭhapetvā maṃ añño asso nāma natthi nāhaṃ mayā katakammaṃ nāsessāmi mamaññeva uṭṭhāpetvā sannayhāti vatvā imaṃ gāthamāha api passena semāno sallebhi sallalīkato seyyova vaḷavā bhojjho yuñja maññeva sārathīti. Tattha api passena semānoti ekena passena sayamānopi. Sallebhi sallalīkatoti sallehi viddhopi samāno. Seyyova vaḷavā bhojjhoti vaḷavoti sindhavakle ajāto khaḷuṅkasso. Bhojjhoti

--------------------------------------------------------------------------------------------- page271.

Bhojājānīyasindhavo. Iti etasmā vaḷavā sallehi viddhopi bhojājānīyasindhavova seyyo varo uttamo. Yuñja maññeva sārathīti yasmā evaṃ gatopi ahameva seyyo tasmā maññeva yojehi mā aññepīti vadati. Assāroho bodhisattaṃ uṭṭhāpetvā vaṇaṃ bandhitvā susannaddhaṃ sannayhitvā tassa piṭṭhiyaṃ nisīditvā sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ jīviggāhaṃ gahetvā rājabalassa niyyādeti. Bodhisattaṃpi rājadvāraṃ ānayiṃsu. Rājā tassa dassanatthāya nikkhami. Mahāsatto rājānaṃ āha mahārāja satta rājāno mā ghātayittha sapathaṃ kāretvā vissajjetha mayhañca assārohassa ca dātabbaṃ yasaṃ assārohasseva detha satta rājāno gahetvā dinnaṃ yodhannāma nāsetuṃ na vaṭṭati tumhepi dānaṃ detha sīlaṃ rakkhatha dhammena rajjaṃ kārethāti. Evaṃ bodhisattena rañño ovāde dinne bodhisattassa sannāhaṃ mocayiṃsu. So sannāhe muttamatteyeva nirujjhi. Rājā tassa sarīrakiccaṃ kāretvā assārohassa mahantaṃ yasaṃ datvā satta rājāno puna attano adubbhāya sapathaṃ kāretvā sakaṭṭhānāni pesetvā dhammena samena rajjaṃ kāretvā jīvitapariyosāne yathākammaṃ gato. Satthā evaṃ bhikkhave pubbe paṇḍitā anāyatanepi viriyaṃ akaṃsu evarūpaṃ pahāraṃ laddhāpi na ossajjiṃsu tvaṃ pana evarūpe niyyānikasāsane pabbajitvā kasmā viriyaṃ ossajjasīti vatvā cattāri saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahattaphale

--------------------------------------------------------------------------------------------- page272.

Patiṭṭhāsi. Satthāpi imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando ahosi assāroho sārīputto bhojājānīyasindhavo pana ahameva ahosīti. Bhojājānīyajātakaṃ tatiyaṃ. --------------


             The Pali Atthakatha in Roman Book 35 page 268-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5548&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5548&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=154              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=154              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]