ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                       5 Titthajatakam
     annamannehi titthehiti idam sattha jetavane viharanto
dhammasenapatissa saddhiviharikam ekam suvannakarapubbakam bhikkhum arabbha
kathesi.
      Asayanusayanananhi buddhananneva hoti na annesam tasma
dhammasenapati attano asayanusayananassa natthitaya saddhiviharikassa
asayanusayam ajananto asubhakammatthanameva kathesi. Tassa tam na
sappayamahosi. Kasma. So kira patipatiya panca jatisatani
suvannakarageheyeva patisandhim ganhi. Athassa digharattam
parisuddhasuvannadassanasseva paricitatta asubham na sappayamahosi. So
tattha nimittamattampi uppadetum asakkonto cattaro mase khepesi.
Dhammasenapati attano saddhiviharikassa arahattam datum asakkonto
addha ayam buddhaveneyyo bhavissati tathagatassa santikam nessamiti
cintetva patova tam adaya sayam satthu santikam agamasi.
Sattha kim nu kho sariputta ekam bhikkhum adaya agatositi
pucchi. Aham bhante imassa kammatthanam adasim ayampana catuhi
masehi nimittamattampi na uppadesi svaham buddhaveneyyo esa
bhavissatiti cintetva tumhakam santikam adaya agatoti. Sariputta
kataram pana te kammatthanam saddhiviharikassa dinnanti. Asubhakammatthanam
Bhagavati. Sariputta natthi tava sattanam asayanusayananam gaccha tvam
sayanhasamaye agantva tava saddhiviharikam adaya gaccheyyasiti.
Evam sattha theram uyyojetva tassa bhikkhuno manapam nivasananca
civaranca dapetva tam adaya gamam pindaya pavisitva panitam khadaniyam
bhojaniyam dapetva mahabhikkhusanghaparivuto puna viharam agantva
gandhakutiyam divasabhagam khepetva sayanhasamaye tam bhikkhum gahetva
viharacarikam caramano ambavane ekam pokkharanim mapetva tattha
mahantam paduminigaccham tatrapi ca mahantam ekam padumapuppham mapetva
bhikkhu imam padumam olokento nisidahiti nisidapetva gandhakutim
pavisi. So bhikkhu tam puppham punappunam oloketi. Bhagava tam
puppham jaram papesi. Tam tassa passantasseva jaram patva vivannam
ahosi. Athassa ca pariyantato patthaya pattani patantani muhuttena
sabbani patimsu. Tato kinjakkham pati kannika avasissati. So bhikkhu
tam passanto cintesi idam padumapuppham idaneva abhirupam ahosi dassaniyam
athassa vanno parinato pattani ca kinjakkhanca pati kannikamattameva
thitam evarupassa nama padumassa jara patta mayham sarirassa kim na
papunissati sabbe sankhara aniccati vipassanam patthapesi. Sattha
tassa cittam vipassanam arulhanti natva gandhakutiyam nisinnova obhasam
pharitva imam gathamaha
       Ucchinda sinehamattano   kumudam saradikamva panina
       santimaggameva bruhaya    nibbanam sugatena desitanti.
     So bhikkhu gathapariyosane arahattam patva mutto vatamhi
sabbabhavehiti cintetva
               so vutthavaso paripunnamanaso
               khinasavo antimadehadhari
               visuddhasilo susamahitindriyo
               cando yatha rahumukha pamutto
               tamokatam mohamahandhakaram
               vinodayim sabbamalam asesam
               alokapajjotakaro pabhankaro
              sahassaramsi viya bhanuma nabheti
     adihi gathahi udanam udanesi udanetva ca pana gantva
bhagavantam vandi. Theropi agantva sattharam vanditva attano
saddhiviharikam gahetva agamasi. Ayam pavutti bhikkhunam antare
pakata jata. Bhikkhu dhammasabhayam dasabalassa gunam vannayamana
nisidimsu avuso sariputtatthero asayanusayananassa abhavena
attano saddhiviharikassa asayam na janati sattha pana natva
ekadivaseneva tassa saha patisambhidahi arahattam adasi aho buddha
nama mahanubhavati. Sattha agantva pannattasane nisiditva
kaya nuttha bhikkhave etarahi kathaya sannisinnati pucchitva na
Bhagava annaya kathaya tumhakanneva pana dhammasenapatino
saddhiviharikassa asayanusayananakathayati. Sattha na bhikkhave
etam acchariyam svaham etarahi buddho hutva tassa asayam janami
pubbepaham tassa asayam janamiyevati vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente tada bodhisatto
tam rajanam atthe ca dhamme ca anusasati. Tada ranno mangalassassa
nhanatitthe annataram pathamam valavam khalunkassam nhapesum. Mangalasso
valavena nhanatittham otariyamano jigucchitva otaritum na icchi.
Assagopako gantva ranno arocesi deva mangalasso tittham
otaritum na icchatiti. Raja bodhisattam pesesi gaccha pandita
janahi kena karanena asso tittham otariyamano na
otaratiti. Bodhisatto sadhu devati naditiram gantva assam
oloketva nirogabhavamassa natva kena nu kho karanena ayam
imam tittham na otaratiti upadharento pathamataram ettha anno
nhapito bhavissati tena samjigucchamano tittham na otarati manneti
cintetva assagopake pucchi ambho imasmim titthe kam pathamam
nhayitthati. Annataram valavassam samiti. Bodhisatto esa
attano singarataya jigucchanto ettha nhayitum na icchati imam
annasmim titthe nhapetum vattatiti tassa ajjhasayam natva
bho assagopaka sappimadhuphanitabhisankhatam payasampi tava punappunam
bhunjantassa titti hoti ayam asso bahuvare idha titthe nhato
Annampi tava nam tittham otaretva nhapetha ca payetha cati
vatva imam gathamaha
       annamannehi titthehi       assam payehi sarathi
       accasanassa puriso        payasassapi tappatiti.
     Tattha annamannehiti annehi annehi. Payehiti
desanasisametam. Nhapehi ca payehi cati attho. Accasanassati
karanatthe samivacanam. Atiasanena atibhuttenati attho. Payasassapi
tappatiti sappiadiabhisankhatena madhupayasenapi tappati titto hoti
dhato suhito na puna bhunjitukamatam apajjati tasma ayampi asso
imasmim titthe nivaddham nhapanena pariyattim apanno bhavissati annattha
na nhapethati.
     Te tassa vacanam sutva assam annam tittham otaretva
payimsu ceva nhapesum ca. Bodhisatto assassa paniyam pivitva
nhatakale ranno santikam agamasi. Raja kim tata asso
nhato ca pivito cati pucchi. Ama devati. Pathamam
kimkaranena na icchatiti. Iminapi nama deva karanenati sabbam
acikkhi. Raja evarupassa tiracchanassapi nama asayam janati
aho panditoti bodhisattassa mahantam yasam datva jivitapariyosane
yathakammangato. Bodhisattopi yathakammameva gato.
     Sattha na bhikkhave aham etassa idaneva ajjhasayam janami
pubbepi janamiyevati imam dhammadesanam aharitva anusandhim ghatetva
Jatakam samodhanesi tada mangalasso ayam bhikkhu ahosi raja
anando panditaamacco pana ahameva ahositi.
                    Titthajatakam pancamam.
                       ---------



             The Pali Atthakatha in Roman Book 35 page 274-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5657&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5657&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=167              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=165              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]