ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page274.

5 Tiṭṭhajātakaṃ aññamaññehi tiṭṭhehīti idaṃ satthā jetavane viharanto dhammasenāpatissa saddhivihārikaṃ ekaṃ suvaṇṇakārapubbakaṃ bhikkhuṃ ārabbha kathesi. Āsayānusayañāṇañhi buddhānaññeva hoti na aññesaṃ tasmā dhammasenāpati attano āsayānusayañāṇassa natthitāya saddhivihārikassa āsayānusayaṃ ajānanto asubhakammaṭṭhānameva kathesi. Tassa taṃ na sappāyamahosi. Kasmā. So kira paṭipāṭiyā pañca jātisatāni suvaṇṇakārageheyeva paṭisandhiṃ gaṇhi. Athassa dīgharattaṃ parisuddhasuvaṇṇadassanasseva paricitattā asubhaṃ na sappāyamahosi. So tattha nimittamattampi uppādetuṃ asakkonto cattāro māse khepesi. Dhammasenāpati attano saddhivihārikassa arahattaṃ dātuṃ asakkonto addhā ayaṃ buddhaveneyyo bhavissati tathāgatassa santikaṃ nessāmīti cintetvā pātova taṃ ādāya sayaṃ satthu santikaṃ agamāsi. Satthā kiṃ nu kho sārīputta ekaṃ bhikkhuṃ ādāya āgatosīti pucchi. Ahaṃ bhante imassa kammaṭṭhānaṃ adāsiṃ ayampana catūhi māsehi nimittamattampi na uppādesi svāhaṃ buddhaveneyyo esa bhavissatīti cintetvā tumhākaṃ santikaṃ ādāya āgatoti. Sārīputta kataraṃ pana te kammaṭṭhānaṃ saddhivihārikassa dinnanti. Asubhakammaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page275.

Bhagavāti. Sārīputta natthi tava sattānaṃ āsayānusayañāṇaṃ gaccha tvaṃ sāyaṇhasamaye āgantvā tava saddhivihārikaṃ ādāya gaccheyyāsīti. Evaṃ satthā theraṃ uyyojetvā tassa bhikkhuno manāpaṃ nivāsanañca cīvarañca dāpetvā taṃ ādāya gāmaṃ piṇḍāya pavisitvā paṇītaṃ khādanīyaṃ bhojanīyaṃ dāpetvā mahābhikkhusaṅghaparivuto puna vihāraṃ āgantvā gandhakuṭiyaṃ divasabhāgaṃ khepetvā sāyaṇhasamaye taṃ bhikkhuṃ gahetvā vihāracārikaṃ caramāno ambavane ekaṃ pokkharaṇiṃ māpetvā tattha mahantaṃ paduminigacchaṃ tatrāpi ca mahantaṃ ekaṃ padumapupphaṃ māpetvā bhikkhu imaṃ padumaṃ olokento nisīdāhīti nisīdāpetvā gandhakuṭiṃ pāvisi. So bhikkhu taṃ pupphaṃ punappunaṃ oloketi. Bhagavā taṃ pupphaṃ jaraṃ pāpesi. Taṃ tassa passantasseva jaraṃ patvā vivaṇṇaṃ ahosi. Athassa ca pariyantato paṭṭhāya pattāni patantāni muhuttena sabbāni patiṃsu. Tato kiñjakkhaṃ pati kaṇṇikā avasissati. So bhikkhu taṃ passanto cintesi idaṃ padumapupphaṃ idāneva abhirūpaṃ ahosi dassanīyaṃ athassa vaṇṇo pariṇato pattāni ca kiñjakkhañca pati kaṇṇikamattameva ṭhitaṃ evarūpassa nāma padumassa jarā pattā mayhaṃ sarīrassa kiṃ na pāpuṇissati sabbe saṅkhārā aniccāti vipassanaṃ paṭṭhapesi. Satthā tassa cittaṃ vipassanaṃ āruḷhanti ñatvā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page276.

Ucchinda sinehamattano kumudaṃ sāradikaṃva pāṇinā santimaggameva brūhaya nibbānaṃ sugatena desitanti. So bhikkhu gāthāpariyosāne arahattaṃ patvā mutto vatamhi sabbabhavehīti cintetvā so vutthavāso paripuṇṇamānaso khīṇāsavo antimadehadhārī visuddhasīlo susamāhitindriyo cando yathā rāhumukhā pamutto tamokataṃ mohamahandhakāraṃ vinodayiṃ sabbamalaṃ asesaṃ ālokapajjotakaro pabhaṅkaro sahassaraṃsī viya bhānumā nabheti ādīhi gāthāhi udānaṃ udānesi udānetvā ca pana gantvā bhagavantaṃ vandi. Theropi āgantvā satthāraṃ vanditvā attano saddhivihārikaṃ gahetvā agamāsi. Ayaṃ pavutti bhikkhūnaṃ antare pākaṭā jātā. Bhikkhū dhammasabhāyaṃ dasabalassa guṇaṃ vaṇṇayamānā nisīdiṃsu āvuso sārīputtatthero āsayānusayañāṇassa abhāvena attano saddhivihārikassa āsayaṃ na jānāti satthā pana ñatvā ekadivaseneva tassa saha paṭisambhidāhi arahattaṃ adāsi aho buddhā nāma mahānubhāvāti. Satthā āgantvā paññattāsane nisīditvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā na

--------------------------------------------------------------------------------------------- page277.

Bhagavā aññāya kathāya tumhākaññeva pana dhammasenāpatino saddhivihārikassa āsayānusayañāṇakathāyāti. Satthā na bhikkhave etaṃ acchariyaṃ svāhaṃ etarahi buddho hutvā tassa āsayaṃ jānāmi pubbepāhaṃ tassa āsayaṃ jānāmiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā bodhisatto taṃ rājānaṃ atthe ca dhamme ca anusāsati. Tadā rañño maṅgalassassa nhānatiṭṭhe aññataraṃ paṭhamaṃ vaḷavaṃ khaḷuṅkassaṃ nhāpesuṃ. Maṅgalasso vaḷavena nhānatiṭṭhaṃ otāriyamāno jigucchitvā otarituṃ na icchi. Assagopako gantvā rañño ārocesi deva maṅgalasso tiṭṭhaṃ otarituṃ na icchatīti. Rājā bodhisattaṃ pesesi gaccha paṇḍita jānāhi kena kāraṇena asso tiṭṭhaṃ otāriyamāno na otaratīti. Bodhisatto sādhu devāti nadītiraṃ gantvā assaṃ oloketvā nirogabhāvamassa ñatvā kena nu kho kāraṇena ayaṃ imaṃ tiṭṭhaṃ na otaratīti upadhārento paṭhamataraṃ ettha añño nhāpito bhavissati tena saṃjigucchamāno tiṭṭhaṃ na otarati maññeti cintetvā assagopake pucchi ambho imasmiṃ tiṭṭhe kaṃ paṭhamaṃ nhāyitthāti. Aññataraṃ vaḷavassaṃ sāmīti. Bodhisatto esa attano siṅgāratāya jigucchanto ettha nhāyituṃ na icchati imaṃ aññasmiṃ tiṭṭhe nhāpetuṃ vaṭṭatīti tassa ajjhāsayaṃ ñatvā bho assagopaka sappimadhuphāṇitābhisaṅkhataṃ pāyāsampi tāva punappunaṃ bhuñjantassa titti hoti ayaṃ asso bahuvāre idha tiṭṭhe nhāto

--------------------------------------------------------------------------------------------- page278.

Aññampi tāva naṃ tiṭṭhaṃ otāretvā nhāpetha ca pāyetha cāti vatvā imaṃ gāthamāha aññamaññehi tiṭṭhehi assaṃ pāyehi sārathi accāsanassa puriso pāyāsassapi tappatīti. Tattha aññamaññehīti aññehi aññehi. Pāyehīti desanāsīsametaṃ. Nhāpehi ca pāyehi cāti attho. Accāsanassāti karaṇatthe sāmivacanaṃ. Atiasanena atibhuttenāti attho. Pāyāsassapi tappatīti sappiādiabhisaṅkhatena madhupāyāsenāpi tappati titto hoti dhāto suhito na puna bhuñjitukāmataṃ āpajjati tasmā ayampi asso imasmiṃ tiṭṭhe nivaddhaṃ nhāpanena pariyattiṃ āpanno bhavissati aññattha na nhāpethāti. Te tassa vacanaṃ sutvā assaṃ aññaṃ tiṭṭhaṃ otāretvā pāyiṃsu ceva nhāpesuṃ ca. Bodhisatto assassa pānīyaṃ pivitvā nhātakāle rañño santikaṃ agamāsi. Rājā kiṃ tāta asso nhāto ca pivito cāti pucchi. Āma devāti. Paṭhamaṃ kiṃkāraṇena na icchatīti. Imināpi nāma deva kāraṇenāti sabbaṃ ācikkhi. Rājā evarūpassa tiracchānassāpi nāma āsayaṃ jānāti aho paṇḍitoti bodhisattassa mahantaṃ yasaṃ datvā jīvitapariyosāne yathākammaṅgato. Bodhisattopi yathākammameva gato. Satthā na bhikkhave ahaṃ etassa idāneva ajjhāsayaṃ jānāmi pubbepi jānāmiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā

--------------------------------------------------------------------------------------------- page279.

Jātakaṃ samodhānesi tadā maṅgalasso ayaṃ bhikkhu ahosi rājā ānando paṇḍitaamacco pana ahameva ahosīti. Tiṭṭhajātakaṃ pañcamaṃ. ---------


             The Pali Atthakatha in Roman Book 35 page 274-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5657&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5657&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=167              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=165              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]