ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     6 Mahiḷāmukhajātakaṃ
     porāṇacorāna vaco nisammāti idaṃ satthā veḷuvane viharanto
devadattaṃ ārabbha kathesi.
     Devadatto ajātasattukumāraṃ pasādetvā lābhasakkāraṃ uppādesi.
Ajātasattukumāro devadattassa gayāsīse vihāraṃ kārāpetvā
nānaggarasehi tivassikagandhasālibhojanassa divase divase pañca
thālikasatāni abhihari. Lābhasakkāraṃ nissāya devadattassa parivāro
mahanto jāto. Devadatto parivārena saddhiṃ vihāreyeva hoti.
Tena samayena rājagahavāsikā dve sahāyā. Tesu eko satthu
santike pabbajito eko devadattassa santike pabbajito. Te
aññamaññaṃ tasmiṃ tasmiṃ ṭhānepi passanti vihāraṃ gantvāpi passantiyeva.
Athekadivasaṃ devadattassa nissitako itaraṃ āha āvuso kiṃ tvaṃ
devasikaṃ devasikaṃ sedehi muñcamānehi piṇḍāya carasi gayāsīse
vihāre nisīditvāva nānaggarasehi subhojanaṃ bhuñja evarūpo
pāyāso idha natthi kiṃ tvaṃ dukkhaṃ anubhosi kinte pātova
gayāsīsaṃ āgantvā sauttaribhaṅgaṃ yāguṃ pivitvā aṭṭhārasavidhaṃ

--------------------------------------------------------------------------------------------- page280.

Khajjakaṃ khāditvā nānaggarasehi subhojanaṃ bhuñjituṃ na vaṭṭatīti. So punappunaṃ vuccamāno gantukāmo hutvā tato paṭṭhāya gayāsīsaṃ gantvā bhuñjitvā kālasseva veḷuvanaṃ āgacchati. So sabbakāle paṭicchādetuṃ nāsakkhi. Gayāsīsaṃ gantvā devadattassa upaṭṭhāpitabhattaṃ bhuñjatīti nacirasseva pākaṭo jāto. Atha naṃ sahāyā pucchiṃsu saccaṃ kira tvaṃ āvuso devadattassa upaṭṭhāpitaṃ bhattaṃ bhuñjasīti. Ko evamāhāti. Asuko ca asuko cāti. Saccaṃ ahaṃ āvuso gayāsīsaṃ gantvā bhuñjāmi na pana me devadatto bhattaṃ deti aññe manussā dentīti. Āvuso devadatto buddhānaṃ paṭikaṇṭhako dussīlo ajātasattuṃ pasādetvā adhammena attano lābhasakkāraṃ uppādesi tvaṃ evarūpe niyyānikasāsane pabbajitvā devadattassa adhammeneva uppannaṃ bhojanaṃ bhuñjasi ehi taṃ satthu santikaṃ nessāmāti taṃ bhikkhuṃ ādāya dhammasabhaṃ āgamiṃsu. Satthā taṃ disvāva kiṃ bhikkhave etaṃ bhikkhuṃ anicchamānaññeva ādāya āgatatthāti. Āma bhante ayaṃ bhikkhu tumhākaṃ santike pabbajitvā devadattassa adhammena uppannaṃ bhojanaṃ bhuñjatīti. Saccaṃ kira tvaṃ bhikkhu devadattassa adhammena uppannaṃ bhojanaṃ bhuñjasīti. Na bhante devadatto mayhaṃ bhattaṃ deti aññe manussā mayhaṃ denti tamahaṃ bhuñjāmīti. Satthā mā bhikkhu ettha parihāraṃ kari devadatto anācāro dussīlo kathañhi nāma tvaṃ idha pabbajitvā mama sāsanaṃ bhajantoyeva devadattassa

--------------------------------------------------------------------------------------------- page281.

Bhattaṃ bhuñjasi niccakālampi bhajanasīlova tvaṃ diṭṭhadiṭṭheyeva bhajasīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa amacco ahosi. Tadā rañño mahiḷāmukho nāma maṅgalahatthī ahosi sīlavā ācārasampanno na kañci viheṭheti. Athekadivasaṃ tassa sālasamīpe rattibhāgasamanantare corā āgantvā tassa avidūre nisinnā coramantaṃ mantayiṃsu evaṃ ummaṅgo bhinditabbo evaṃ sandhicchedanakammaṃ kattabbaṃ ummaṅgañca sandhicchedanañca maggasadisaṃ tiṭṭhasadisaṃ nijjaṭaṃ niggumbaṃ katvā bhaṇḍaṃ harituṃ vaṭṭati harantena māretvāva paharitvā ca haritabbaṃ evaṃ uṭṭhātuṃ samattho nāma na bhavissati corena ca nāma sīlācārayuttena na bhavitabbaṃ kakkhaḷena pharuseneva sāhasikena bhavitabbanti. Evaṃ mantetvā aññamaññaṃ uggaṇhāpetvā agamaṃsu. Eteneva nayena punadivasepi punadivasepīti bahudivase tattha āgantvā mantayiṃsu. So tesaṃ vacanaṃ sutvā maṃ sikkhāpentīti saññāya idāni mayā kakkhaḷena pharusena sāhasikena bhavitabbanti tathārūpo ahosi pātova āgataṃ hatthigopakaṃ soṇḍāya gahetvā bhūmiyaṃ pothetvā māresi aparampi aparampīti āgatāgataṃ māretiyeva. Mahiḷāmukho ummattako jāto diṭṭhadiṭṭhe māretīti rañño ārocayiṃsu. Rājā bodhisattaṃ pahiṇi gaccha paṇḍita jānāhi kena kāraṇena so duṭṭho jātoti. Bodhisatto

--------------------------------------------------------------------------------------------- page282.

Gantvā tassa sarīre arogabhāvaṃ ñatvā kena nu kho kāraṇena esa duṭṭho jātoti upadhārento addhā avidūre kesañci vacanaṃ sutvā maṃ ete sikkhāpentīti saññāya duṭṭho jātoti sanniṭṭhānaṃ katvā hatthigopake pucchi atthi nu kho hatthisālasamīpe rattibhāge kehici kiñci kathitapubbanti. Āma sāmi corā āgantvā kathayiṃsūti. Bodhisatto gantvā rañño ārocesi deva rañño hatthissa sarīre vikāro natthi corānaṃ kathaṃ sutvā duṭṭho jātoti. Idāni kiṃ kātuṃ vaṭṭatīti. Sīlavante samaṇabrāhmaṇe hatthisālāyaṃ nisīdāpetvā sīlācārakathaṃ kathetuṃ vaṭṭatīti. Evaṃ karohi tātāti. Bodhisatto sīlavante samaṇabrāhmaṇe hatthisālāyaṃ nisīdāpetvā sīlakathaṃ kathetha bhanteti āha. Te hatthissa avidūre nisinnā na koci parāmasitabbo na māretabbo sīlācārasampannena khantimettānuddayayuttena bhavituṃ vaṭṭatīti sīlakathaṃ kathayiṃsu. So taṃ sutvā maṃ ete sikkhāpenti itodāni paṭṭhāya sīlavatā bhavitabbanti sīlavā ahosi. Rājā bodhisattaṃ pucchi kiṃ tāta sīlavā jātoti. Bodhisatto āma devāti. Evarūpo nāma duṭṭhahatthī paṇḍite nissāya porāṇakadhammeyeva patiṭṭhitoti vatvā imaṃ gāthamāha porāṇacorāna vaco nisamma mahiḷāmukho pothayamānucāri susaññatānaṃ hi vaco nisamma gajuttamo sabbaguṇesu aṭṭhāti.

--------------------------------------------------------------------------------------------- page283.

Tattha porāṇacorānanti purāṇacorānaṃ. Nisammāti sutvā paṭhamaṃ corānaṃ vacanaṃ sutvāti attho. Mahiḷāmukhoti hatthinimukhena sadisamukho. Athavā. Yathā mahiḷā purato olokiyamānā sobhati na pacchato tathā sopi purato olokiyamāno sobhati tasmā mahiḷāmukhotissa nāmaṃ akaṃsu. Pothayamānucārīti pothayanto mārento anvacāri. Ayameva vā pāṭho. Susaññatānanti suṭṭhu saññatānaṃ sīlavantānaṃ. Gajuttamoti uttamagajo maṅgalahatthī. Sabbaguṇesu aṭṭhāti sabbesu porāṇakaguṇesu patiṭṭhitoti. Rājā tiracchānagatassāpi āsayaṃ jānātīti bodhisattassa mahantaṃ yasaṃ adāsi. So yāvatāyukaṃ ṭhatvā saddhiṃ bodhisattena yathākammaṃ gato. Satthā pubbepi tvaṃ bhikkhu diṭṭhadiṭṭheyeva bhaji corānaṃ kathaṃ sutvā core bhaji dhammikānaṃ vacanaṃ sutvā dhammike bhajīti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mahiḷāmukho vipakkhasevakabhikkhu ahosi rājā ānando amacco pana ahameva sammāsambuddhoti. Mahiḷāmukhajātakaṃ chaṭṭhaṃ. ------------


             The Pali Atthakatha in Roman Book 35 page 279-283. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5762&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5762&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=26              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=172              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=170              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=170              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]